Publicidad
Publicidad

Más contenido relacionado

Publicidad
Publicidad

F 32-Mukundamala- Part-6

  1. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <1> Sanskrit -21 F- 32 –मुक ु न्दमालास्तोत्रम् Part 5 25-12-2021 पीताम्बरं करविराजितशङ्खचक्रकौमोदकीसरससिं करुणासमुद्रम्| राधासहायमततसुन्दरमन्दहासं िातालयेशमतिशं हृदद भाियासम ||
  2. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <2> हे मर्यायाः परमं दहतं श्रुणुत िो िक्ष्यासम सङ्षेपताः संसाराणयिमापदूसमयबहुलं सम्यक् प्रविश्य जस्ितााः । िािाज्ञािमपास्य चेतसस िमो िारायणायेर्यमुं मन्त्रं सप्रणिं प्रणामसदहतं प्राितययध्िं मुहुाः ॥ १८॥ पृथ्िीरेणुरणुाः पयांसस कणणकााः फल्गुस्फ ु सलङ्गोऽिल - स्तेिो तिाःश्िसिं मरुत् तिुतरं रन्रं सुसूक्ष्मं िभाः । षुद्रा रुद्रवपतामहप्रभृतयाः कीटााः समस्तााः सुरा दृष्टे यत्र स तािको विियते ᳚ भूमािधूतािधधाः ॥ १९॥॥ का १२॥ १७-१९
  3. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <3> बद्धेिाञ्िसलिा ितेि सशरसा गात्रराः सरोमोद्गमराः कण्ठेि स्िरगद्गदेि ियिेिोद्गीणयबाष्पाम्बुिा । तिर्यं र्िच्चरणारविन्दयुगलध्यािामृतास्िाददिां अस्माक ं सरसीरुहाष सततं सम्पद्यतां िीवितम् ॥ २०॥ हे गोपालक हे कृ पािलतिधे हे ससन्धुकन्यापते हे क ं सान्तक हे गिेन्द्रकरुणापारीण हे माधि । हे रामािुि हे िगर्त्रयगुरो हे पुण्डरीकाष मां हे गोपीिििाि पालय परं िािासम ि र्िां वििा ॥ २१॥
  4. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <4> भक्तापायभुिङ्गगारुडमणणस्त्ररलोक्यरषामणणर् गोपीलोचिचातकाम्बुदमणणाः सौन्दययमुद्रामणणाः याःकान्तामणणरुजक्मणीघिक ु चद्िन्द्िरकभूषामणणाः श्रेयो देिसशखामणणददयशतु िो गोपालचूडामणणाः ॥ २२॥ शत्रुच्छेदरकमन्त्रं सकलमुपतिषद्िाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुधचततमसाः सङ्घतियायणमन्त्रम ् । सिैश्ियैकमन्त्रं व्यसिभुिगसन्दष्टसन्त्राणमन्त्रं जिह्िे श्रीकृ ष्णमन्त्रं िप िप सततं िन्मसाफल्यमन्त्रम् ॥ २३॥ व्यामोहप्रशमौषधं मुतिमिोिृवत्तप्रिृत्त्यौषधं दरर्येन्द्राततयकरौषधं त्रत्रिगतां सञ्िीििरकौषधम ् । भक्तार्यन्तदहतौषधं भिभयप्रध्िंसिरकौषधं श्रेयाःप्राजततकरौषधं वपब मिाः श्रीकृ ष्णददव्यौषधम ् ॥ २४॥॥ २२- २४
  5. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <5> आम्िायाभ्यसिान्यरण्यरुददतं िेदव्रतान्यन्िहं मेदश्छेदफलाति पूतयविधयाः सिं हुतं भस्मति । तीिायिामिगाहिाति च गिस्िािं वििा यर्पद - द्िन्द्िाम्भोरुहसंस्मृततं विियते देिाः स िारायणाः ॥ २५॥ श्रीमन्िाम प्रोच्य िारायणाख्यं क े ि प्रापुिायजञ्छतं पावपिोऽवप । हा िाः पूिं िाक्प्रिृत्ता ि तजस्मंस्तेि प्राततं गभयिासादददुाःखम् ॥ २६॥ मज्िन्मिाः फलसमदं मधुक र टभारे मर्प्राियिीयमदिुग्रह एष एि। र्िद्भृर्यभृर्यपररचारकभृर्यभृर्यभृर्यस्य भृर्य इतत मां स्मर लोकिाि ॥ २७॥ िािे िाःपुरुषोत्तमे त्रत्रिगतामेकाधधपे चेतसा सेव्ये स्िस्य पदस्य दातरर परे िारायणे ततष्ठतत । यं कजञ्चर्पुरुषाधमं कततपयग्रामेशमल्पाियदं सेिायर मृगयामहे िरमहो मूढा िराका ियम्॥ २८॥ २५- २८
  6. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <6> १७-१९ भक्तापायभुिङ्गगारुडमणणस्त्ररलोक्यरषामणणर् गोपीलोचिचातकाम्बुदमणणाः सौन्दययमुद्रामणणाः याःकान्तामणणरुजक्मणीघिक ु चद्िन्द्िरकभूषामणणाः श्रेयो देिसशखामणणददयशतु िो गोपालचूडामणणाः ॥ २२॥ भक्तापायभुिङ्गगारुडमणण: त्ररलोक्यरषामणण: श्रेय: देिसशखामणण: ददशतु ि: गोपालचूडामणणाः1 गोपालचूडामणणाः (अस्माि्/िाः)ि: श्रेय: ददशतु 19-अततधृतत
  7. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <7> • He who wards of the danger of the devotees like the Garuda Jewel which wards of serpents • The gem that protects all the three worlds • The gem that looms in the eyes of the Gopis in the manner in which is similar to the jewel like clouds attracting the Chataka Birds • The gem that symbolizes beauty • He is the only jewel on the bosom of Rukmini who herself is the jewel amongst the beloved consorts • May that crown jewel of all gods ,the crest gem of the cowherds , grant us supreme benediction १७-१९ भक्तापायभुिङ्गगारुडमणणस्त्ररलोक्यरषामणणर् गोपीलोचिचातकाम्बुदमणणाः सौन्दययमुद्रामणणाः याःकान्तामणणरुजक्मणीघिक ु चद्िन्द्िरकभूषामणणाः श्रेयो देिसशखामणणददयशतु िो गोपालचूडामणणाः ॥ २२॥ 19-अततधृतत
  8. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <8> शत्रुच्छेदरकमन्त्रं सकलमुपतिषद्िाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुधचततमसाः सङ्घतियायणमन्त्रम ् । सिैश्ियैकमन्त्रं व्यसिभुिगसन्दष्टसन्त्राणमन्त्रं जिह्िे श्रीकृ ष्णमन्त्रं िप िप सततं िन्मसाफल्यमन्त्रम ् ॥ २३॥ हे जिह्िे8 (र्िम ्) सततं श्रीकृ ष्णमन्त्रं2 िप िप Only mantra for destroying the enemies The only mantra which the entire words of the Upanishad glorify The mantra which uproots the samsara The mantra which dispels the darkness of ignorance The only mantra for all fortunes The mantra for curing those bitten by the poisonous snake of worldly distress १७-१९ 21- प्रकृ तत
  9. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <9> १७-१९ व्यामोहप्रशमौषधं मुतिमिोिृवत्तप्रिृत्त्यौषधं दरर्येन्द्राततयकरौषधं त्रत्रिगतां सञ्िीििरकौषधम् । भक्तार्यन्तदहतौषधं भिभयप्रध्िंसिरकौषधं श्रेयाःप्राजततकरौषधं वपब मिाः श्रीकृ ष्णददव्यौषधम ् ॥ २४॥॥ हे मिाः8 ! (र्िम ्) श्रीकृ ष्णददव्यौषधम्2 वपब  It is medicine to cure bewilderment(confusion) etc • It is the medicine for inspiring sages to engage their minds in meditation • It is the medicine to torment the asuras • It is the medicine for restoring the three worlds to life • It is the medicine most beneficial to the devotees • It is the only medicine to destroy the fear of samsara • It is the medicine which gives the supreme bendiction
  10. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <10> १७-१९ आम्िायाभ्यसिान्यरण्यरुददतं िेदव्रतान्यन्िहं मेदश्छेदफलाति पूतयविधयाः सिं हुतं भस्मति । तीिायिामिगाहिाति च गिस्िािं वििा यर्पद - द्िन्द्िाम्भोरुहसंस्मृततं विियते देिाः स िारायणाः ॥ २५॥ स: िारायणाः 1 विियते | वििा यर्पदद्िन्द्िाम्भोरुहसंस्मृततं वििा आम्िायाभ्यसिाति अरण्यरुददतं, अन्िहं िेदव्रताति मेदश्छेदफलाति, पूतयविधयाः सिं हुतं भस्मति , तीिायिाम ्अिगाहिाति च गिस्िािं
  11. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <11> १७-१९ स: िारायणाः 1 विियते | वििा यर्पदद्िन्द्िाम्भोरुहसंस्मृततं वििा आम्िायाभ्यसिाति अरण्यरुददतं, अन्िहं िेदव्रताति मेदश्छेदफलाति, पूतयविधयाः सिं हुतं भस्मति , तीिायिाम ्अिगाहिाति च गिस्िािं All glories to Lord Narayana Without the reembrace of his lotus feet Recitation of scripture is a cry in wilderness Regular observance of Vedic Vows is no more than losing weight Execution of the pious duties is lying pouring oblation into the ashes Taking dip in holy places is like and elephant bath
  12. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <12> १७-१९ श्रीमन्िाम प्रोच्य िारायणाख्यं क े ि प्रापुिायजञ्छतं पावपिोऽवप । हा िाः पूिं िाक्प्रिृत्ता ि तजस्मंस्तेि प्राततं गभयिासादददुाःखम् ॥२६॥ श्रीमत्-िाम प्रोच्य िारायणाख्यं क े ि प्रापु: िाजञ्छतं पावपि: अवप । हा िाः पूिं िाक्प्रिृत्ता ि तजस्मि्तेि प्राततं गभयिासादददुाःखम् क े 1 िाजञ्छतं ि प्रापु: श्रीमत्िारायणाख्यं िाम प्रोच्य पावपि: अवप क े 1 िाजञ्छतं ि प्रापु: हा िाः तजस्मि्िाक् ि प्रिृत्ता तेि गभयिासादददुाःखम ्प्राततम्
  13. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <13> १७-१९ श्रीमत्-िाम प्रोच्य िारायणाख्यं क े ि प्रापु: िाजञ्छतं पावपि: अवप । हा िाः पूिं िाक्प्रिृत्ता ि तजस्मि्तेि प्राततं गभयिासादददुाःखम् क े 1 िाजञ्छतं ि प्रापु: श्रीमत्िारायणाख्यं िाम प्रोच्य पावपि: अवप क े 1 िाजञ्छतं ि प्रापु: हा िाः तजस्मि्िाक् ि प्रिृत्ता तेि गभयिासादददुाःखम ्प्राततम् Which person , however sinful ,failed to secure his ends By uttering Sriman Narayana of vast wealth potential Alas Failure of one’s tongue to recite it has landed us in this world of miseries of mother’s womb
  14. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <14> १७-१९ मज्िन्मिाः फलसमदं मधुक र टभारे मर्प्राियिीयमदिुग्रह एष एि। र्िद्भृर्यभृर्यपररचारकभृर्यभृर्यभृर्यस्य भृर्य इतत मां स्मर लोकिाि ॥२७॥ मत्-ि​न्मिाः फलम ् इदं मधुक र टभारे8 मर्प्राियिीयमदिुग्रह एष: एि। र्िद्भृर्यभृर्यपररचारकभृर्यभृर्यभृर्यस्य भृर्य इतत मां स्मर लोकिाि ॥२७॥ लोकिाि8 (र्िम्) मां2 स्मर मधुक र टभारे8 मत्-ि​न्मिाः फलम् इदं मर्प्राियिीयमदिुग्रह एष: एि लोकिाि8 र्िद्भृर्यभृर्यपररचारकभृर्यभृर्यभृर्यस्य भृर्य इतत मां स्मर May thou, the slayer of Madhu Kaitabhare,bless me that I be considered as the servant’s servant’s (7 times) servant ,this indeed is my goal’s life
  15. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <15> 19-अततधृतत Home Work लक्ष्मीश-पादाम्बुिभृङ्ग-रूपं ज्ञािेि ददव्येि सुखेि पूणयम् | श्रीमध्िसूयं तिि-भक्त-मोह-तासमस्रिाशं प्रणमासम भक्र्या ||४|| ज्ञािादद गुणसम्पन्िाि् प्रपन्िापजन्ििारकाि् | यादिेन्द्र-गुरून्िन्दे व्यासमध्िाचयिे रताि् ||५||
  16. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <16> 19-अततधृतत Home Work यादिेन्द्र-पदाम्बोधध-िातचन्द्रान्मुदा भिे | भक्ततापत्रय-हराि् क े शिेन्द्राि् तपोधिाि् ||६|| श्रीमदुपेन्द्रपदाम्बुियुग्मं शाजन्तदयामुखसद्गुणपूणयम् | सन्ितसशष्यििोन्ितत-दषं िौसम सदा ितमङ्गलकारी ||७|| श्री-क े शिेन्द्र-सजच्छष्याि् रूपौदाययगुणाम्बुधीि् | यादिेन्द्राि् भिे भक्र्या भक्तोद्धरणतर्पराि् ||८||

Notas del editor

  1. https://sanskritdocuments.org/doc_vishhnu/mukundamAlA.html?lang=sa
  2. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
  3. pṛthvī - the earth; reṇuḥ - a piece of dust; aṇuḥ - atomic; payāṁsi - the waters (of the oceans); kaṇikāḥ - drops; phalguḥ - tiny; sphuliṅgaḥ - a spark; laghuḥ - insignificant; tejaḥ - the totality of elemental fire; niḥ-śvasanam - a sigh; marut - the wind; tanu-taram - very faint; randhram - a hole; su - very; sūkṣmam - small; nabhaḥ - the ethereal sky; kṣūdrāḥ - petty; rudra - Lord Śiva; pitāmaha - Lord Brahmā; prabhṛtayaḥ - and the like; kīṭāḥ - insects; samastāḥ - all; surāḥ - the demigods; dṛṣṭe - having been seen; yatra - where; saḥ - He; tārakaḥ - the deliverer; vijayate - is victorious; śrī - divine; pāda - from the feet; dhūlī - of dust; kaṇaḥ - a particle.
Publicidad