Inicio
Explorar
Enviar búsqueda
Cargar
Iniciar sesión
Registrarse
Publicidad
ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx
Denunciar
Vikkibot
Seguir
22 de Feb de 2023
•
0 recomendaciones
0 recomendaciones
×
Sé el primero en que te guste
ver más
•
3 vistas
vistas
×
Total de vistas
0
En Slideshare
0
De embebidos
0
Número de embebidos
0
Check these out next
The Dungeons & Dragons Guide to Marketing
Ian Lurie
How You Can Change the World
24Slides
signmesh snapshot - the best of sustainability
signmesh
The Science of a Great Career in Data Science
Kate Matsudaira
The ABC’s of Living a Healthy Life
Dr. Omer Hameed
CAREER FORWARD - THE TOOLS YOU NEED TO START MOVING
Kelly Services
Top 5 Skills for Project Managers
LinkedIn Learning Solutions
Mind-Blowing Facts About National Parks
Ethos3
1
de
6
Top clipped slide
ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx
22 de Feb de 2023
•
0 recomendaciones
0 recomendaciones
×
Sé el primero en que te guste
ver más
•
3 vistas
vistas
×
Total de vistas
0
En Slideshare
0
De embebidos
0
Número de embebidos
0
Descargar ahora
Descargar para leer sin conexión
Denunciar
Educación
ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx
Vikkibot
Seguir
Publicidad
Publicidad
Publicidad
Recomendados
The Student's Guide to LinkedIn
LinkedIn
76.4K vistas
•
25 diapositivas
Different Roles in Machine Learning Career
Intellipaat
8.8K vistas
•
22 diapositivas
Defining a Tech Project Vision in Eight Quick Steps pdf
TechSoup
7K vistas
•
16 diapositivas
The Hero's Journey (For movie fans, Lego fans, and presenters!)
Dan Roam
27.1K vistas
•
14 diapositivas
10 Inspirational Quotes for Graduation
Guy Kawasaki
300.3K vistas
•
11 diapositivas
The Health Benefits of Dogs
The Presentation Designer
33K vistas
•
31 diapositivas
Más contenido relacionado
Último
(20)
Siddhi basti.pptx
RajuDsai
•
1 vista
Relevance of poorvakarma in shodhana.pptx
e-MAP
•
139 vistas
PRATIVISHA, SANDYASTAPAN, MRUTASANJEEVAN AND LEPA.pptx
Dr komal Jadhav
•
7 vistas
Imprtance of deepana and pachana.pptx
e-MAP
•
256 vistas
Elucidating pakshaghata.pdf
Prasanna Mogasale
•
14 vistas
Role of Panchakarma in Amavata.pptx
e-MAP
•
105 vistas
A.Hr.Su 7 - 19 TO 20.pptx
Dr komal Jadhav
•
4 vistas
Evaluation and its Types.pptx
ChakradharMeher1
•
3 vistas
sama dhatu.pptx
RajuDsai
•
11 vistas
9Sanskrit.pdf
ssuser04f7a6
•
4 vistas
A.Hr.U 36-1TO10.pptx
Dr komal Jadhav
•
5 vistas
Questioning.pptx
ChakradharMeher1
•
5 vistas
A.Hr.U 36 chapter 65 to 77.pptx
Dr komal Jadhav
•
3 vistas
CHA.CHI 23-107.pptx
Dr komal Jadhav
•
6 vistas
प्रमाण शारीर_mod [Autosaved].pptx
Twinkle613131
•
57 vistas
SROTAS
CHANDU B K
•
52 vistas
Measurement and Assessment.pptx
ChakradharMeher1
•
5 vistas
Samprapti and utility of Aama is different from Visha.pdf
Dr komal Jadhav
•
18 vistas
keet visha.pptx
Dr komal Jadhav
•
38 vistas
Sanskrit ppt.pptx
ImpraveenSingh
•
1 vista
Destacado
(20)
The Dungeons & Dragons Guide to Marketing
Ian Lurie
•
15.6K vistas
How You Can Change the World
24Slides
•
57.3K vistas
signmesh snapshot - the best of sustainability
signmesh
•
9.4K vistas
The Science of a Great Career in Data Science
Kate Matsudaira
•
38.1K vistas
The ABC’s of Living a Healthy Life
Dr. Omer Hameed
•
1.1M vistas
CAREER FORWARD - THE TOOLS YOU NEED TO START MOVING
Kelly Services
•
2.8K vistas
Top 5 Skills for Project Managers
LinkedIn Learning Solutions
•
22.7K vistas
Mind-Blowing Facts About National Parks
Ethos3
•
43.2K vistas
8 Easy Ways to Relieve Stress At Work (Backed By Science)
True Stress Management
•
2.7K vistas
ChatGPT What It Is and How Writers Can Use It.pdf
Adsy
•
31.4K vistas
Pixar's 22 Rules to Phenomenal Storytelling
Gavin McMahon
•
4.6M vistas
2022 Women in the Workplace Briefing
McKinsey & Company
•
22.5K vistas
10 Steps great leaders take when things go wrong
GetSmarter
•
82.6K vistas
Forgotten women in tech history.
Domo
•
143.5K vistas
A Product Manager's Job
joshelman
•
806.6K vistas
Top 10 Tips for Getting a Good Night's Sleep
Dana-Farber Cancer Institute
•
50.2K vistas
The Road to Financial Wellness
Experian_US
•
10.2K vistas
24 Time Management Hacks to Develop for Increased Productivity
Iulian Olariu
•
1.9M vistas
GO BRAND YOURSELF. How to land a job with personal branding in 5 steps
Lorenzo Galbiati
•
195.9K vistas
Trillion Dollar Coach Book (Bill Campbell)
Eric Schmidt
•
2M vistas
Publicidad
ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx
नाम - सत्यम
ममश्रा कक्षा - मिक्षािास्त्री प्रथम वर्ष रोल नं० - 824 मार्षदिषक - डाॕ. नारायण वैद्य ई संसाधनामन-अंतर्ाषलं(Internet),ई-मेल(E- mail),अंतर्ाषलमवहारः(Internet Browsing) क े न्द्रियसंस्क ृ तमवश्वमवद्यालय रार्ीवर्ााँधीपररसर श्रृंर्ेरी, कणाषटक
ई-संसाधनम् ई-संसाधनपदस्य अर्थः ते
सर्वे उत्पादाः ये सङ्गणकजालद्वारा सङ्गणकपुस्तकालयेन उपलब्ाः भर्वन्ति । इलेक्ट्रॉननकसंसाधनं, यत् ऑनलाइनसूचनासंसाधनम् इनत अनप ज्ञायते, तेषु ग्रन्थसूचीदत्ांशककशशकाः, इलेक्ट्रॉननकसन्दभथपुस्तकानन, सम्पूणथपाठ्यपुस्तकानां अन्वेषणयत्रानण, आँकडानां नडनजटलसङ्ग ् ग्रहाः च सन्ति
अन्तर्ाषलम् अिजाथलम् इत्येतत् अत्यनधकानां
सङ्गणकानां कश्चन जालबन्धः र्वतथते । नर्वश्वव्यापकनमदं रानरर यािरानरर य-सङ्गणक-जालबन्धानां सम्पक ं कल्पयनत ।दू रसंचारक्षेत्रे सङ्गणकानां प्रयशगेन महद् पररर्वतथनं संलक्ष्यते। साम्प्रतं सर्वाथऽनप दू रर्वाणी-नर्वननमय-व्यर्वस्र्ा सङ्गणकानां माध्यमेनैर्व नर्वधीयते। इन्टरनेट, ई-मेल, ई-कामसथ-प्रभृतयः सङ्गणकस्य प्रयशगेण नूतनां क्रान्तिं नर्वदधनत। सङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरर्वद् र्वतथते। सर्वथन्तिन् जगनत यत् नकनिद ज्ञानं नर्वज्ञानं, शकशध-संबद्धकायथजातं च र्वतथते, तत् सर्वथम् एकत्रैर्व प्राप्ुं शकक्यते। संसारे लघु-बृहद् - सङ्गणकाणाम् कश्चन नर्वशकालजालबन्धः र्वतथते एषः, येन दू रभाष-माध्यमेन एकः अपरेण सह सम्पक ं करशनत । जगनत सम्पूणथ-जालबन्धाः अिरजालैः संयुक्ाः र्वतथिे। जगतः कशट्यनधकाजनाः अिरजालस्य लाभान्तन्वताः भर्वन्ति । अिरजाले मुख्यतः ई-मेल (E-Mail), र्वर्ल््थ-र्वैड्- र्वेब् (worldwide web-www), एफ ् नट नप (FTP) ई कामस्थ (E- Commerce) इत्यादयः सौनर्वध्यमुपलभ्यिे। अिरजालम् (Internet) इत्यस्य लशकनप्रयतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगनत कस्याऽनप कम्प्यूटर/साइट इत्यनेन संयशगः यर्ा सरलः स्यात् तद्वदेर्व चलदू रर्वाणीनां सम्पक थ ः सरलः भर्वनत ।
ई-मेल E-mail / Electronic
mail इनत अिजाथलमाध्यमेन सङ्गणकात् अन्येन र्वा यत्रात् पत्रानण प्रेषनयतुं पद्धनतः । ईमेल प्रेषनयतुं ईमेल-सङ्क े तं आर्वश्यक ं भर्वनत, यत् उपयशक्ृनाम्ना, डशमेन-नामेन च नननमथतम् अन्तस्त । सामान्यतया अिजाथलस्य उपरर बहर्वः ननःशकुल्क-ईमेल- सेर्वाः उपलभ्यिे तर्ा च सङ्गणकात् यर्ा ईमेल-पत्रं प्रेष्यते, तर्ैर्व िाटथफशनतः अनप ईमेल-पत्रं प्रेषनयतुं शकक्यते यर्ा र्वयं डाकद्वारा पत्रं प्रेषयामः तर्ा ईमेल पत्रप्रेषणस्य आधुननक ं रूपम् अन्तस्त । गृहे, कायाथलयनर्वद्यालये, महानर्वद्यालये, न्यायालये, उद्यशगे, बैंक े र्वा कन्तिन् अनप सर्वथकारीयननजीकायाथलये र्वा प्रायः सर्वथत्र अस्य उपयशगः भर्वनत । एतस्य माध्यमस्य उपयशगेन र्वयं पाठः, नचत्रानण, सनिकाः, अन्ये च बहर्वः प्रकाराः दस्तार्वेजाः अनप प्रेषनयतुं
अंतर्ाषलमवहारः अंतरजालनर्वहारः इनत सङ्गणकप्रशग्रामः
यः उपयशक्ृन् अन्वेष्य अिजाथलस्र्जालपृष्ठानन मानर्वभाषायां अनुर्वादयनत । एतेषु जालपुटेषु नर्वद्यमानसूचनासु नचत्रानण, बहुमाध्यमाः, जालकायथक्रमाः, सरलपाठः च सन्ति । ब्राउजर् जालमानकानां आधारेण जालपुटेभ्यः दत्ांशकं आनयनत । गूगलक्रशम इनत लशकनप्रयः जालपुटः । यनद र्वयं सरलशकब्देषु स्र्ापयामः तनहथ ब्राउजर् अिजाथलस्य उपरर उपन्तस्र्तानां जालपुटानां अनुर्वादं कतुं कायं क ु र्वथन्ति, एकन्तिन् जालपुटे अनेकनर्वधाः सूचनाः उपलभ्यिे, या ब्राउजरेण एर्व पठ्यते, उपयशक्ुः पुरतः च अर्वगम्यमानभाषायां प्रदश्यथते। यतश नह एतानन जालपुटानन ननमाथतुं बहर्वः भाषाः उपयुज्यिे, यत् सामान्यः उपयशक्ा न अर्वगच्छनत, जालपुटे उपलभ्यमानाः जालसंसाधनाः Hypertext Markup Language (HTML) इत्यनेन नलन्तिताः भर्वन्ति ब्राउजर् एतत् कशड् पठनत, तदा एर्व र्वयं जालपुटे सामग्रीं द्रषटुं, श्रशतुं, पनठतुं च शकक्नुमः ।
धन्यवाद:
Publicidad