Publicidad

ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx

22 de Feb de 2023
Publicidad

Más contenido relacionado

Publicidad

ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx

  1. नाम - सत्यम ममश्रा कक्षा - मिक्षािास्त्री प्रथम वर्ष रोल नं० - 824 मार्षदिषक - डाॕ. नारायण वैद्य ई संसाधनामन-अंतर्ाषलं(Internet),ई-मेल(E- mail),अंतर्ाषलमवहारः(Internet Browsing) क े न्द्रियसंस्क ृ तमवश्वमवद्यालय रार्ीवर्ााँधीपररसर श्रृंर्ेरी, कणाषटक
  2. ई-संसाधनम् ई-संसाधनपदस्य अर्थः ते सर्वे उत्पादाः ये सङ्गणकजालद्वारा सङ्गणकपुस्तकालयेन उपलब्ाः भर्वन्ति । इलेक्ट्रॉननकसंसाधनं, यत् ऑनलाइनसूचनासंसाधनम् इनत अनप ज्ञायते, तेषु ग्रन्थसूचीदत्ांशककशशकाः, इलेक्ट्रॉननकसन्दभथपुस्तकानन, सम्पूणथपाठ्यपुस्तकानां अन्वेषणयत्रानण, आँकडानां नडनजटलसङ्ग ् ग्रहाः च सन्ति
  3. अन्तर्ाषलम् अिजाथलम् इत्येतत् अत्यनधकानां सङ्गणकानां कश्चन जालबन्धः र्वतथते । नर्वश्वव्यापकनमदं रानरर यािरानरर य-सङ्गणक-जालबन्धानां सम्पक ं कल्पयनत ।दू रसंचारक्षेत्रे सङ्गणकानां प्रयशगेन महद् पररर्वतथनं संलक्ष्यते। साम्प्रतं सर्वाथऽनप दू रर्वाणी-नर्वननमय-व्यर्वस्र्ा सङ्गणकानां माध्यमेनैर्व नर्वधीयते। इन्टरनेट, ई-मेल, ई-कामसथ-प्रभृतयः सङ्गणकस्य प्रयशगेण नूतनां क्रान्तिं नर्वदधनत। सङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरर्वद् र्वतथते। सर्वथन्तिन् जगनत यत् नकनिद ज्ञानं नर्वज्ञानं, शकशध-संबद्धकायथजातं च र्वतथते, तत् सर्वथम् एकत्रैर्व प्राप्ुं शकक्यते। संसारे लघु-बृहद् - सङ्गणकाणाम् कश्चन नर्वशकालजालबन्धः र्वतथते एषः, येन दू रभाष-माध्यमेन एकः अपरेण सह सम्पक ं करशनत । जगनत सम्पूणथ-जालबन्धाः अिरजालैः संयुक्ाः र्वतथिे। जगतः कशट्यनधकाजनाः अिरजालस्य लाभान्तन्वताः भर्वन्ति । अिरजाले मुख्यतः ई-मेल (E-Mail), र्वर्ल््थ-र्वैड्- र्वेब् (worldwide web-www), एफ ् नट नप (FTP) ई कामस्थ (E- Commerce) इत्यादयः सौनर्वध्यमुपलभ्यिे। अिरजालम् (Internet) इत्यस्य लशकनप्रयतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगनत कस्याऽनप कम्प्यूटर/साइट इत्यनेन संयशगः यर्ा सरलः स्यात् तद्वदेर्व चलदू रर्वाणीनां सम्पक थ ः सरलः भर्वनत ।
  4. ई-मेल E-mail / Electronic mail इनत अिजाथलमाध्यमेन सङ्गणकात् अन्येन र्वा यत्रात् पत्रानण प्रेषनयतुं पद्धनतः । ईमेल प्रेषनयतुं ईमेल-सङ्क े तं आर्वश्यक ं भर्वनत, यत् उपयशक्ृनाम्ना, डशमेन-नामेन च नननमथतम् अन्तस्त । सामान्यतया अिजाथलस्य उपरर बहर्वः ननःशकुल्क-ईमेल- सेर्वाः उपलभ्यिे तर्ा च सङ्गणकात् यर्ा ईमेल-पत्रं प्रेष्यते, तर्ैर्व िाटथफशनतः अनप ईमेल-पत्रं प्रेषनयतुं शकक्यते यर्ा र्वयं डाकद्वारा पत्रं प्रेषयामः तर्ा ईमेल पत्रप्रेषणस्य आधुननक ं रूपम् अन्तस्त । गृहे, कायाथलयनर्वद्यालये, महानर्वद्यालये, न्यायालये, उद्यशगे, बैंक े र्वा कन्तिन् अनप सर्वथकारीयननजीकायाथलये र्वा प्रायः सर्वथत्र अस्य उपयशगः भर्वनत । एतस्य माध्यमस्य उपयशगेन र्वयं पाठः, नचत्रानण, सनिकाः, अन्ये च बहर्वः प्रकाराः दस्तार्वेजाः अनप प्रेषनयतुं
  5. अंतर्ाषलमवहारः अंतरजालनर्वहारः इनत सङ्गणकप्रशग्रामः यः उपयशक्ृन् अन्वेष्य अिजाथलस्र्जालपृष्ठानन मानर्वभाषायां अनुर्वादयनत । एतेषु जालपुटेषु नर्वद्यमानसूचनासु नचत्रानण, बहुमाध्यमाः, जालकायथक्रमाः, सरलपाठः च सन्ति । ब्राउजर् जालमानकानां आधारेण जालपुटेभ्यः दत्ांशकं आनयनत । गूगलक्रशम इनत लशकनप्रयः जालपुटः । यनद र्वयं सरलशकब्देषु स्र्ापयामः तनहथ ब्राउजर् अिजाथलस्य उपरर उपन्तस्र्तानां जालपुटानां अनुर्वादं कतुं कायं क ु र्वथन्ति, एकन्तिन् जालपुटे अनेकनर्वधाः सूचनाः उपलभ्यिे, या ब्राउजरेण एर्व पठ्यते, उपयशक्ुः पुरतः च अर्वगम्यमानभाषायां प्रदश्यथते। यतश नह एतानन जालपुटानन ननमाथतुं बहर्वः भाषाः उपयुज्यिे, यत् सामान्यः उपयशक्ा न अर्वगच्छनत, जालपुटे उपलभ्यमानाः जालसंसाधनाः Hypertext Markup Language (HTML) इत्यनेन नलन्तिताः भर्वन्ति ब्राउजर् एतत् कशड् पठनत, तदा एर्व र्वयं जालपुटे सामग्रीं द्रषटुं, श्रशतुं, पनठतुं च शकक्नुमः ।
  6. धन्यवाद:
Publicidad