Publicidad
Publicidad

Más contenido relacionado

Publicidad

Sodhana in swasa kasa.pptx

  1. SHODHANA IN KASA SWASA 1
  2. INTRODUCTION 2  प्राण वायु दुष्टि (Su.Ni.1/13)  अधारणीय वॆग (A.Hr.Su.4/1)  छष्टदि वॆग धारण (A.Hr.Su.4/17)  Upadrava of Rakthapitta (A.Hr.Sa.5/75)  प्राष्टणनाम् प्राणॊपरॊधम् (Cha.Chi.17/17)  श्वास – महाव्याष्टध (Su.U.51/5)  अष्टिष्टिग्ध लक्षण (A.Sa.su.25)  A.Hr.Ni. – 3,4  A.Hr.Chi – 3,4  Ch.Chi. – 17,18  Su.Utt – 51,52
  3. NIDANA कास श्वास 3  कषाय कटु अम्ल मधुर रस  असात्म्य रूक्ष शीि गुरु ष्टिग्ध क्लॆद पयुिष्टषि आहार  वॆगधारण, वॆगोधीरण  धूमोपघाि , रज,व्यायाम  भॊजनस्य ष्टवमागिगत्वाि् (A.sa.Ni)  कास वृद्धि  रूक्षान्न ,ष्टवषमाशन  धूम, रज, शीिस्थानाम्बुसॆवन  व्यायाम,अष्टिअपिपिण,म मािघाि  पाण्डुरॊग, ष्टवष  माष ष्टनष्पाव ष्टपण्याक ष्टिलिैलष्टनषॆवणाि्
  4. SAMPRAPTHI 4 NIDANA VATAPRAKOPA (प्राण वायु :Su.U) (अपान वायु :A.Sa) URDVAGAMANA Along with Udanavayu by residing in उर,कण्ठ causes कास (ष्टभन्नकाम्स्स्यॊपमध्वष्टन)
  5. SAMPRAPTHI 5 NIDANA KAPHA PRAKOPA MARGAVARODHA TO VAYU VATA PRAKOPA VIMARGAGAMANA OF VAYU SVASA
  6. POORVAROOPA कास श्वास 6  अष्टिसाद (Su.U)  स्वशब्दवैषम्यं  शूकपूणािभकण्ठत्वं  हृदयस्य अस्वास्थ्यं  कण्ठे कण्ड ू ररॊचक  हृि् पाश्वि शूल  अनाह  शंखभेद  प्राणष्टवलॊमि
  7. TYPES AND SADHYASADHYATA कास – 5 types श्वास- 5 types 7  वाष्टिक : साध्य  पैष्टिक : साध्य  श्लैद्धिक : साध्य  क्षिज याप्य - बलवान्  क्षयज साध्य – नवावस्थ  जरावस्थ - याप्य  बष्टलनश्च उिरॊिरं  7 TYPES ( A.Hr.Ni)  क्षुद्रक : साध्य  िमक : नव –साध्य जीणि – याप्य दुबिल- असाध्य  ष्टछन्न : असाध्य  महा : असाध्य  ऊध्वि - असाध्य  sadhya in balavaan & with avyakthalakshana  घॊर, आशुकारर,प्राणहर – वर्ज्ि  भॆषजैैः साध्ययाप्याम्स्तु ष्टक्षप्रं ष्टभषगुपाचरॆि् उपॆष्टक्षिा दहॆयुष्टहि शुष्क ं कक्षष्टमवानलैः (च.ष्टच)
  8. प्रिमक श्वास & संिमक श्वास 8  ज्वरमूर्च्ाि परीिस्य ष्टवद्याि् प्रिमक ं िु िम् उदावििरजोऽजीणिद्धक्लन्नकायष्टनरॊधजैः (च.ष्टच.१/६३)  िमसा वधििेऽत्यथं शीिैश्चाशु प्रशाम्यष्टि मज्जिैः िमसीवाऽस्य ष्टवद्याि् संिमक ं िु िम् (च.ष्टच.१/६७)  िदथिकारर ष्टचष्टकत्स  प्रिमक एव संिमक (चक्रपाष्टण)
  9. 9  न वािॆन ष्टवना श्वासैः कासॆन श्लॆिणा ष्टवना (मा.ष्टन)  क ु ष्टपिं वािमन्तरेण ष्टह कासानां जन्मासंभवैः (अ.ह्र्.टीक)  यि् ष्टकष्टिि् कफवािघ्नं उष्णं वािानुलॊमनम् भॆषजं पानमन्नं वा िद्धििं श्वासष्टहद्धिने(च.ष्टच.१७) Nidana Parivarjana TREATMENT PRINCIPLE
  10. 10
  11. कास 11  वातिक कास – वािघ्नष्टसि सष्टपि , ष्टिग्ध पॆय यूष मांसरस, अभ्यंग  ष्टपिानुबन्ध – ऊध्वि भद्धिक घृि  रािाष्टद घृि, क्षार सष्टपि – मण्ड अनुपान, ष्टवदायािष्टद घृि  ष्टहंसृयाष्टद, शंग्याष्टद, सुवहाष्टद,सौवचिलाष्टद, गोपवल्याष्टद  कण्डकारर,त्रयूषणाष्टद,षड्पल घृि  पैतिक कास  वािानुबन्ध – घृि + लेह (Ch.chi) िॆहनम्
  12. 12  कफज कास • सुर काष्ठ पररस्रुि िैलं + व्योष & क्षार चूणं,ष्टत्रकटु घृि,ष्टवडंगाष्टद,ष्टनगुिद्धण्ड  दशमूलाष्टद घृि, कण्डकारर घृि,क ु लत्थाष्टद घृि, व्याघ्र्याष्टद घृि  क्षिज कास – क्षीरसष्टपि  वािष्टपिाष्टदिि – घृिाभ्यंग  वािाष्टदिि – वािघ्न िैलाभ्यंग  हृि् पाश्वािष्टि – जीवनीय ष्टसि घृि  अमृिप्राश घृिं, श्वदंिर ाष्टद घृिं  पाठाष्टद घृि
  13. 13  सष्टपिगुिडं , नागबलघृिं  क्षयज कास  अष्टि्वृद्ध्यथं सष्टपि  मूत्रवैवण्यं – घृिं prepared with ष्टवदारर/ कदम्ब / िालसस्य along with milk  ABHYANGA बलाश्वगन्धाष्टद िैलं (yogamrutam) लाक्षाष्टद िैलं (yogamrutam) क्षीरबल िैल (yogamrutam)
  14. स्वेदनम् 14  वाष्टिक कास- पररषेक, अवगाह  ष्टिग्ध स्वेद ( च.ष्टच)  ष्टपण्ड स्वेद (yogamrutam 4/15) നവര ോത്ഥ പിണ്ഡരവേദഞ്ച രദഹക്ഷയഹൃത് കു ഘ്നം  धार - क्षीरबल िैल (yogamrutam)
  15. वमनम् 15  पैष्टिक कास स कफ े  घृि and मदनफल  क्वाथ with मदनफल +काश्मरर +मधुक  मदनफल + यष्टि कल्क+ ष्टवदारर / इक्षु स्वरस  कफज कास  Ikshuvaku – phalasvarasa+ 3 times Ksheera
  16. VIRECHANA 16  वातिक कास सकफ ं – िॆह ष्टवरेचन  पैतिक कास िनु कफ ं – ष्टत्रवृि् +मधुर रस द्रव्य having ष्टिग्ध & शीि घन कफ – ष्टत्रवृि् + ष्टिि रस द्रव्य having रूक्ष &शीि  कफज कास िीक्ष्ण ष्टवरॆचन  क्षयज कास सिॆहं मृदु ष्टवरॆचनं using घृि prepared with शम्पाक, ष्टत्रवृि् क्वाथ, मृष्टिकारस, ष्टिल्वक कषाय  कल्याणक गुड
  17. वस्ति 17  वातिक कास बिष्टवट्वािं – अनुवासन वद्धत  क्षयजकास  मेटर् पायु श्रॊष्टण वंक्षण वॆदन – िेहवद्धत usingघृि मण्ड / मधु / ष्टमश्रकिॆह  रािाष्टद घृिं,बलाश्वगन्धाष्टद िैलं (yogamrutam)  मुताष्टद यापन वद्धत (cha.si.12/16)  बलाष्टद यापन वद्धत (cha.si.12/15)  सहचराष्टद िॆह वद्धत (cha.si.12/19)  Asthapana Vasthi – contra indicated
  18. नस्य 18  रािाष्टद घृिम्  कफज कास ( A.hr. chi.3/42)
  19. DHOOMAPANA 19  ष्टशरसैः पीडने स्रावे नासाया हृष्टद िाम्यष्टि कासप्रष्टिश्यायविां धूमं वैद्यैः प्रयॊजयॆि् (Ch.chi 18/65) Procedure  Ingredients are to be kept in Sarava samputa.  In the upper plate there should be a hole to which a tube,10 or 8 angulas in length should be inserted.  Heated using the fire below.  Inhale the smoke through the mouth and exhale through the mouth (ch.chi.18/66-67) Benefits  स ह्यस्य िैक्ष्ण्याि् ष्टवष्टछद्य श्लॆिाणमुरष्टस द्धस्थिम् ष्टनष्क ृ ष्य शमयॆि् कासं वािश्लॆिसमुद्भवम् (ch.chi 18/68)
  20. धूमपानं 20  Virechana dhoomapanam  Kasaghna Doomapana – Susruta  वािज कास 1. मनैःष्टशलाष्टद धूम 2. प्रपौण्डरीकाष्टद 3. मनैःष्टशलाष्टद धूमवष्टिि 4. इन्गुदीत्वगाष्टद  After dhoomapana क्षीर or गुडॊदक ं should be taken -ऒजक्षयपररहाराथिम्  कफज कास – कॊशािष्टकफलमध्य and मनैःष्टशल  क्षिज कास – ष्टनवॄिे क्षि दॊषे 1. ष्टिमॆद , ष्टिबल, मधुक – वष्टिि - जीवनीय घृि पान 2. मनैःष्टशल, आद्रिवटशुङ्ग ् ,घृि - ष्टिष्टिरर मांसरस भॊजन
  21. SVASA 21
  22. श्वास 22  स्नेहन सैन्धवलवण + िैल - अभ्यंग Dhanwantara taila, Bala taila ( chikitsamanjari) अभयाष्टद ष्टसिपुराण घृि Associated with Dryness of throat, chest, palatte; Rookshadehi -Ghrutha  स्वेदन ष्टिग्ध स्वेद नाडी स्वॆद, प्रतर स्वॆद, संकरस्वॆद with Snigdha dravya  िैरस्य ग्रष्टथिैः श्लॆिा स्रॊिस्वष्टभष्टवलीयिे खाष्टन मादिवमायाद्धन्त ििो वािानुलॊमिा ( ch.chi.17/72)  यथाऽष्टद्रक ु ञ्जॆषु अकांशुिप्तं ष्टवष्यन्दिे ष्टहमम् श्लॆिा िप्तैः द्धस्थरो दॆहॆ स्वॆदैष्टविष्यन्दिे िथा (cha.chi.17/73)
  23. स्वॆदन 23  ष्टपण्ड स्वॆद പിണ്ഡരവേദവിധിഞ്ചഞ്ചക ഞവ രചോ ് കകോണ്ട്പോല്കൂട്ടിയുണ് കകണ്ണപ്പോത്തിയകത്തുപുക്കു വഹകനയ് ഞ്ചതലോച ധോ ോം ഭരേത് (yogamrutam 6/14) धार using Ghruta and Thaila  उरॊ वद्धत (yogamrutam 6/15) നോല്പകത്തട്ടു ബലോപഞ്ചല ശൃതേരല വ യോ വപ്പസ്ഥവും പോല്പ്പസ്ഥദേയമോഷയൂഷേ വ പ്പസ്തഞ്ച രേ ്ത്തങ്ങകന ോസ്നോദോ ു ബലോശേഗന്ധ്കള് കല്കക്ക പലദേന്ദ്േമോയ് രേ ്ത്തോ വീറ്പ്പ്പിനു മോറ്പില് നിറ്പ്ത്തുക
  24. स्वॆदन 24  न स्वॆद्ााः ष्टपिदाहािि रिस्वॆदाष्टि प्रवृष्टि क्षीणधािुबला रूक्ष गष्टभिष्टण (ch.chi.17/82)  स्वॆदन in अस्वॆद्ााः क्षणमात्र मृदुस्वॆदन - उरैः , कण्ठ using िॆहसॆक mixed with sugar, उत्काररक, उपनाह (ch.chi.17/83)  रूक्ष स्वॆद नवज्वर आमदॊष (ch.chi.17/85)
  25. VAMANA 25  ष्टपप्पष्टल, मधु, सैन्धवयुि and वािाष्टवरॊष्टध (ch.chi.17/75)  नवज्वर, आमदॊष – वमन using लवणाम्बु (ch.chi.17/85)  कास , स्वरभंग as a complication (ch.chi.17/121)  Shodhana – only after proper Kaphotklesha  अनुद्धलक्लिकफाद्धस्वन्नदुबिलानां ष्टवशोधनाि् वायुलिब्धास्पदो ममि संशॊष्याशु हरॆदसून् (च.ष्टच 17/81)  Benefits: ष्टनहृििे सुखमाप्नॊष्टि स कफ े दुिष्टवग्रहे स्रोिस्सु च ष्टवशुदॆषु चरत्यष्टवहिोऽष्टनलैः (च.ष्टच 17/76)
  26. VIRECHANA 26 ध्मानोदाविि िमक े – ष्टवरेचनौषध + अम्ल फल कॊष्णं (ch.chi.17/87) िमक श्वास वािश्लॆिहरैैः युिं िमक े िु ष्टवरॆचनं (ch.chi.17/121) उदीयििे भृशिरं मागिरॊधािहज्जलम् यथा िथाऽष्टनलतस्य मागं ष्टनत्यं ष्टवशॊधयॆि् (ch.chi.17/122)
  27. WHY VIRECHANA ? 27 Site of origin Weak patient Anaaha Sotha in airways Agnimandhya
  28. 28  द्राक्ष,शुद्धण्ठ,गुड,िामलष्टक,शक ि र +गो,अश्व शक ृ ि् रस  लशुन स्वरस / पलाण्डु स्वरस / ग्रृञ्जनक स्वरस /चन्दन +नारी क्षीर  सुखॊष्ण मण्ड + सैन्धव  मष्टक्षका ष्टवट् + नारी क्षीर (cha.chi.17/129,A.Hru.chi.4/46)  अवपीड नस्य - यष्टिमधु / ष्टपप्पष्टल + मधु  ध्मान नस्य – सैन्धव चूणं ( Su.Utt.50/16,18) NASYA
  29. 29  ष्टसराव्यध ( Su.Sa.Siravyadavidhi Adhyaya 8 )  कफॊत्थयॊैः कफावृि मारुिजन्यॊवाि ( Su.Sa.Siravyadavidhi Adhyaya 8 टीक )  वामबाहौ क ू पिररसन्धॆरभ्यन्तरिैः बाहुमध्ये प्लीष्टह कष्टनष्टष्ठकानष्टमकयॊमिध्ये वा , एव दष्टक्षण बाहौ यक ृ दाल्ये कफॊदरे च , ऎिामॆव च कासश्वासयो व्याष्टदशद्धन्त (सु.शा.८) RAKTHAMOKSHANA
  30. धूमपान 30  लीनं मलं हरेि्  Varthi prepared with the paste of Haridra pathra , Erandamoola, Draksha, Manashila, Devadaru, Haritala + ghruta  गोशंग, बालं , गवां िायु  गुग्गुलु , मनष्टशल, शल्लष्टक (ch.chi.17/77,80)
  31. COMMON VAMANA YOGAS 31 1. दष्टध उिरक ं prepared from मदनष्टपप्पष्टल क्षीरपाक 2. जीमूि – soaked in suramanda- kept for 1 night –stirred with hand and strained. That liquid should be used for Vamana 3. Ghruta prepared with Jimutaka ksheera along with Madanaphala kvatha. 4. Ikshuvaku-curd should be prepared by keeping the milk in the shell of Ikshuvaku after removing its pulp. 5. Mantha prepared with the Sakthu impregnated in Ikshuvaku Svarasa 6. Damargava –as gutikas with kovidaradi kashayas, Ghreya yoga 7. Kruthavedana – powder boiled by adding Ikshurasa – Kasa (cha.ka)
  32. COMMON VIRECHANA YOGAS 32 1. Trivrt  9g Trivrt choorna + 3g each of Triphala+Vidanga+pippali+Kshara added with Ghrutha & Madhu – as Modaka or Lehya.  Kalyanaka Guda – useful in all seasons. 8 palas of Trivrt  Abhayadhya Modaka
  33. RELATED ARTICLES 33  Evaluation of Role of NithyaVirechana and Nayopayam kashayam in Tamaka Svasa – AYU- SDM college Uduppi  Clinical effect of Virechana &Samana Chikitsa in Tamaka Svasa  A Clinical effect of Trivrtashtaka Choorna as a Virechaka Yoga in the management of Tamaka Svasa  Evaluating the efficacy of Bruhat katphaladi yoga in comparison with Vyoshadi Gutika NithyaSodhana in Tamakasvasa
  34. 34
Publicidad