Publicidad

A.Hr.U 36 chapter 65 to 77.pptx

PG scholar en None
11 de Mar de 2023
Publicidad

Más contenido relacionado

Publicidad

A.Hr.U 36 chapter 65 to 77.pptx

  1. Classical text review BY DR KOMAL JADHAV 1ST YEAR PG SCHOLAR DEPT OF AGADA TANTRA 02-11-2021 CLASSICAL TEXT REVIEW 1
  2. contents  Objectives  Author  Commentators  Publication  Volume, Chapters and slokas  Sloka  Uniqueness  Own views  Summary 02-11-2021 CLASSICAL TEXT REVIEW 2
  3. Objectives To know in brief about Sarpavisha pratisheda Adhyaya 36 slokas 65 to 77 02-11-2021 CLASSICAL TEXT REVIEW 3
  4. Author o Vagbhata Acharya was born in Sindhu o Son of Simhagupta 02-11-2021 CLASSICAL TEXT REVIEW 4
  5. COMMENTATORS  Easiest and comprehensive understanding. 1. Aruna datta - Sarvanga Sundari 2. Hemadri - Ayurveda Rasayana 3. Indu - Shashilekha 02-11-2021 CLASSICAL TEXT REVIEW 5
  6. Publication  Chaukambha publications -1892  established Late Haridasji Gupta  Late Krishnadas Ji Gupta  " Chowkhamba Krishnadas Academy " was established in 1981 02-11-2021 CLASSICAL TEXT REVIEW 6
  7. Content, volume, chapters  It comprises 6 sections, 120 chapters and 7120 sanskrit verses. 1) Sutra sthana - 30 2) Sharira sthana- 06 3) Nidana sthana - 16 4) Chikitsa sthana - 22 5) Siddhi sthana - 06 6) Uttartantra - 40 02-11-2021 CLASSICAL TEXT REVIEW 7
  8. SHLOKA काश्मर्यं वटशुङ्गानि जीवकर्षभकौ निता| मनिष्ठा मधुक ं चेनत दष्टो मण्डनििा निबेत्||६५|| वंशत्वग्बीजकटुकािाटिीबीजिागरम्| नशरीिबीजानतनवर्े मूिं गावेधुक ं वचा||६६|| निष्टो गोवाररणाऽष्टाङ्गो हन्ति गोििजं नवर्म्| कटुकानतनवर्ाक ु ष्ठगृहधूमहरेणुकााः||६७|| िक्षौद्रव्योर्तगरा घ्नन्ति राजीमतां नवर्म्| 02-11-2021 CLASSICAL TEXT REVIEW 8 ि०- वंशत्वगानदकोऽष्टाङ्गोऽगदो गोमूत्रनिष्टो गोििनवर्ं हन्ति| वंशस्य त्वग्बीजे|
  9. निखिेत्काण्डनचत्रार्या दंशं र्यामद्वर्यं भुनव||६८|| उद् धृत्य प्रन्तितं िनिषधाषन्यमृद्भ्ां प्रिेिर्येत्| निबेत्पुराणं च घृतं वराचूणाषवचूनणषतम्||६९|| जीणे नवररक्तो भुिीत र्यवान्नं िूििंस्क ृ तम्| करवीराक ष क ु िुममूििाङ्गनिकाकणााः||७०|| कल्कर्येदारिािेि िाठामररचिंर्युतााः| एर् व्यिरदष्टािामगदाः िावषकानमषकाः||७१|| 02-11-2021 CLASSICAL TEXT REVIEW 9 ि०- काण्डनचत्रार्यााः-ििषनवशेर्स्य, दंशं र्यामद्वर्यं भुनव निखिेत्| तत उद् धृत्य प्रन्तितं ििैधाषन्यमृद्भ्ां प्रिेिर्येत्| धान्यस्य मृद् धान्यमृत्| तथा िुराणं घृतं नत्रफिाचूणषर्युतं निबेत्| जीणे नवररक्तो र्यवान्नं शाल्यानदक ं िूिेि िंस्क ृ तमद्यात्| िावषकानमषक इनत "अिुशनतकानदत्वात्(दीिां च)" [इनत] उभर्यिदवृन्तधाः|
  10. नशरीर्िुष्पस्वरिे िप्ताहं मररचं नितम्| भानवतं ििषदष्टािां िाििस्याििे नहतम्||७२|| नद्वििं ितक ु ष्ठाभ्ां घृतक्षौद्रं चतुष्पिम्| अनि तक्षकदष्टािां िािमेतत्सुखप्रदम्||७३|| 02-11-2021 CLASSICAL TEXT REVIEW 10
  11. अथ दवीक ृ तां वेगे िूवे नवस्त्राव्य शोनणतम्| अगदं मधुिनिषभ्ां िंर्युक्तं त्वररतं निबेत्||७४|| नद्वतीर्ये वमिं क ृ त्वा तद्वदेवागदं निबेत्| नवर्ािहे प्रर्युिीत तृतीर्येऽिििाविे||७५|| निबेच्चतुथे िूवोक्तां र्यवागूं वमिे क ृ ते| र्ष्ठिञ्चमर्योाः शीतैनदषग्धं निक्तमभीक्ष्णशाः||७६|| िार्यर्येद्वमिं तीक्ष्णं र्यवागूं च नवर्ािहैाः| अगदं िप्तमे तीक्ष्णं र्युञ्ज्यादिििस्यर्योाः||७७|| क ृ त्वाऽवगाढं शस्त्रेण मूननष काकिदं तताः| मांिं िरुनधरं तस्य चमष वा तत्र निनक्षिेत्||७८|| 02-11-2021 CLASSICAL TEXT REVIEW 11 ि०- दवीक ृ तां च प्रथमे वेगे िूवं रक्तं नवस्राव्याििरं मधुघृतर्युतमगदं शीघ्रमेव निबेत्| ि०- नद्वतीर्ये वेगे वमिं नवधार्य तथैवागदं निबेत्| ि०- तृतीर्ये वेगे नवर्घ्नमििानद दद्यात्| ि०- चतुथे वेगे क ृ तवमिाः िूवोक्तां र्यवागूं निबेत्|
  12. UNIQUENESS Chikitsa- 02-11-2021 CLASSICAL TEXT REVIEW 12
  13. Incorporation Own views  These formulations can be tried for understanding its action on particular type of sarpa visha.  We have to assess the Vegas depending on laxana and the system which it is affecting. 02-11-2021 CLASSICAL TEXT REVIEW 13
  14. summary  Different formulations - gonasa sarpa visha nashak mandali sarpa visha nashak rajimanth sarpa visha nashak takshyak visha nashak  Chikitsa –  Darvikar sarpa visha vega chikitsa. 02-11-2021 CLASSICAL TEXT REVIEW 14
  15. References Astanga Hrudaya Uttartantra 36 chapter – Sarpavisha pratisheda adhyaya 65-77slokas. 02-11-2021 CLASSICAL TEXT REVIEW 15
  16. 02-11-2021 CLASSICAL TEXT REVIEW 16
Publicidad