Publicidad

A.Hr.U 36-1TO10.pptx

PG scholar en None
11 de Mar de 2023
Publicidad

Más contenido relacionado

Publicidad

A.Hr.U 36-1TO10.pptx

  1. Classical text review BY DR KOMAL JADHAV 1ST YEAR PG SCHOLAR DEPT OF AGADA TANTRA 11-10-2021 CLASSICAL TEXT REVIEW 1
  2. contents  Objectives  Author  Commentators  Publication  Volume, Chapters and slokas  Sloka  Uniqueness  Own views  Summary 11-10-2021 CLASSICAL TEXT REVIEW 2
  3. Objectives To know in detail about Sarpavisha pratisheda Adhyaya 36 slokas from1 to 10 11-10-2021 CLASSICAL TEXT REVIEW 3
  4. Author  Astanga hrudaya is Easiest and comprehensive understanding. Vagbhata Acharya was born in Sindhu Son of Simhagupta 11-10-2021 CLASSICAL TEXT REVIEW 4
  5. COMMENTATORS Aruna datta - Sarvanga Sundara Hemadri - Ayurveda Rasayana Indu - Shashilekha 11-10-2021 CLASSICAL TEXT REVIEW 5
  6. Publication • Chaukambha publications -1892 • established Late Haridasji Gupta • Late Krishnadas Ji Gupta • " Chowkhamba Krishnadas Academy " was established in 1981 11-10-2021 CLASSICAL TEXT REVIEW 6
  7. Content, volume, chapters 11-10-2021 CLASSICAL TEXT REVIEW 7 STHAN - 6 ADHYAYA-120 SLOKA - 7120 SUTRA STHAN – 30 SHARIRA STHANA – 06 NIDANA STHANA - 16 CHIKITSA STHANA – 22 SIDDHI STHANA – 06 UTTARASTHANA - 40
  8. SHLOKA 11-10-2021 CLASSICAL TEXT REVIEW 8 दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगााः| लिधा समासतो भौमााः, लभद्यन्ते ते त्वनेकधा| व्यासतो योलनभेदेन नोच्यन्तेऽनुपयोलगनाः||१|| लर्वशेषाद्रूक्षकटुकमम्लोष्णं स्वादुशीतिम्| लर्वषं दर्वीकरादीनां क्रमाद्वातालदकोपनम्||२|| स०- दर्वीकरमण्डलिराजीमन्तस्तेषां लर्वषं रूक्षालदगुणं क्रमेण च र्वातलपत्तकफानां कोपनं स्यात्| यद्यलप लर्वषं रूक्षालदगुणं, तथाऽप्यलतशयाथं पुनररह गुणकथनम्| लर्वशेषाच्च लर्वषं ह्युष्णमेर्व कलथतं न शीतिम्|
  9. तरुण्यमध्यर्वृद्धत्वे र्वृलिशीतातपेषु च| लर्वषोल्बणा भर्वन्त्येते व्यन्तरा ऋतुसन्धिषु||३|| 11-10-2021 CLASSICAL TEXT REVIEW 9 स०- एते च-दर्वीकराद्ययाः, तारुण्यालदषु यथाक्रमं र्वृष्ट्यालदषु च लर्वषोल्बणा भर्वन्धन्त| र्वृलिशब्देनेह श्रार्वणादयश्चत्वारो मासा गृहीतााः| एर्वं शीतातपद्याश्चत्वारो मासा गृहीतााः| व्यन्तरााः- लर्वजातयाः, ऋतुसन्धिषु लर्वषालधकााः स्युाः| ऋतुसन्धिाःप्रागुक्ताः
  10. रथाङ्गिाङ्गिच्छिस्वन्धस्तकाङ् क ु शधाररणाः| फलणनाः शीघ्रगतयाः सपाा दर्वीकरााः स्मृतााः||४|| 11-10-2021 CLASSICAL TEXT REVIEW 10
  11. ज्ञेया मण्डलिनोऽभोगा मण्डिैलर्वालर्वधैलश्चतााः||५|| प्रांशर्वो मन्दगमनााः 11-10-2021 CLASSICAL TEXT REVIEW 11 स०- अभोगााः-अल्पभोगााः तथा नानाप्रकारैमाण्डिैलश्चतााः प्रांशर्वोऽशीघ्रगतयो मण्डलिनो र्वेद्यााः
  12. राजीमन्तस्तु रालजलभाः| लिग्धा लर्वलचिर्वणाालभन्धस्तयागूर्ध्वं च लचलितााः||६|| 11-10-2021 CLASSICAL TEXT REVIEW 12 स०- लिग्धाभा नानाप्रकारालभन्धस्तयागूर्ध्वागरालजलभलर्वालचलिता राजीमन्तो र्वेद्यााः|
  13. गोधासुतस्तु गौधेरो लर्वषे दर्वीकरैाः समाः| चतुष्पाद् - 11-10-2021 CLASSICAL TEXT REVIEW 13 व्यन्तरान् लर्वद्यादेतेषामेर्व सङ्करात्| व्यालमश्रिक्षणास्ते लह सलन्नपातप्रकोपनााः||७|| स०-व्यन्तरांश्चैतेषामेर्व सङ्करेण जानीयात्| यतश्च ते सङ्कीणािक्षणााः| तस्मात् सलन्नपातप्रकोपानााः स्युाः|
  14. आहाराथं भयात् पादस्पशाादलतलर्वषात् क्र ु धाः||८|| पापर्वृलत्ततया र्वैराद्देर्वलषायमचोदनात्| दशन्धन्त सपाास्तेषूक्तं लर्वषालधक्यं यथोत्तरम्||९|| आलदिात् कारणं ज्ञात्वा प्रलतक ु यााद्यथायथम्| व्यन्तराः पापशीित्वान्मागामालश्रत्य लतष्ठलत||१०|| 11-10-2021 CLASSICAL TEXT REVIEW 14
  15. UNIQUENESS Na uchchante anupayoginah. Predominance of Visha depending on the vaya. 11-10-2021 CLASSICAL TEXT REVIEW 15
  16. Incorporation Own views • Studies can be conducted on how particular visha guna of sarpa is responsible in vitiating the respective doshas. • Studies can be conducted on how the bite reason is helping in the treatment of sarpa visha. 11-10-2021 CLASSICAL TEXT REVIEW 16
  17. References • Astanga Hrudaya Uttartantra 36 chapter – Sarpavisha pratisheda adhyaya 11-10-2021 CLASSICAL TEXT REVIEW 17
  18. 11-10-2021 CLASSICAL TEXT REVIEW 18
Publicidad