Publicidad

Samprapti and utility of Aama is different from Visha.pdf

PG scholar en None
12 de Mar de 2023
Publicidad

Más contenido relacionado

Publicidad

Samprapti and utility of Aama is different from Visha.pdf

  1. SAMPRAPTI AND UTILITY OF AMA IS DIFFERENT FROM VISHA Presented by: Miss .Komal Jadhav (4th prof BAMS) KAHER’s Shri B.M.Kankanwadi Ayurveda Mahavidalya Guided by: Dr. Vishwanath S Wasedar MD(Ayu) Department of Panchakarma KAHAER’S Shri B.M.Kankanwadi Ayurveda Mahavidalya ,Belagavi
  2. Content • Ama definition and samprapti • Ama hetu ,guna,samanya lakshana • Ama pradoshaja vikara • Treatment of ama • Visha definition and gunas • Visha karmukata,yoni, Visha peeta lakshana • Visha upakaramas,vishamukta laxana • Amavisha
  3. PURPOSE • Ayurveda is most ancient science to mankind. It is having 8 speciality branches from its origin. • Agada is one among this which mainly deals with visha. • Now a days the diseases are treating as per the DSM IV with 10 guidelines. • Understanding of peculiar samprapti of ama and visha
  4. Ama • क ु पितानाां हि दोषाणाां शरीरे िररधावताम् | यत्र सङ्गः खवैगुण्याद्व्याधधस्तत्रोिजायते || su.su.24/10
  5. Ama samprapti ऊष्मणोअल्िबलत्वेन धातुमाध्यमिाधितम्। दुष्टमामाशयगतां रसमामां प्रिक्षते॥अ.ह्र.सु.१३/२५
  6. HETU • न च खलु क े वलमतिमात्रमेवाहारराशिमामप्रदोषकरशमच्छन्ति अपि िु खलु गुरुरूक्षिीििुष्कद्पवष्टपवष्टन्भिपवदाह्यिुचचपवरुद्धा नामकाले चातनिानानामुिसेवनं, कामक्रोधलोिमोहेष्यााह्रीिोकमानोद्वेगियोििप्िमन सा वा यदतनिानमुियुज्यिे, िदप्याममेव प्रदूषयति||८|| िवति चात्र- मात्रयाऽप्यभ्यवहृिं िथ्यं चातनं न जीयाति| चचतिािोकियक्रोधदुुःखिय्याप्रजागरुः||९|| (Cha. Vi. 2/8-9)
  7. Amaguna • आम लक्षणं च एव िठन्ति द्रवं गुरु अनेकवणा हेिुुः सवारोगणां न्ननग्धं पिन्च्छलं आमं ितिुमदनुबद्धिुलं दुगान्तध इत्यदद। A.H.Su.13/26(sarvangasundara)
  8. SAMANYA LAKSHANA स्रोत्रो अवरोध बलभ्रांश गौरवाननलमूढता॥ आलस्यािक्ततननक्ष्टवमलसङ्ग अरुधितलमाः । A.Hr.Su.13/2 AMA PRADOSHAJA VIKARA तां द्वपवपवधमामप्रदोषमािक्षते भिषजः- पवसूधिकाम्, अलसक ां ि||१०|| (Cha.vi.2/10)
  9. Treatment Acc to (A.H.Su. 13) Ama Utklista avasta Anutklista avasta expelling out from pachana urdwa and adha marga Should not stop from aushadha nirharana
  10. • Grahani ashrita ama --- vamana kriya • Pakshaya sthitha ------ Deepana pachana and virechana • Sarva shareera gata and rasagata --- langhana and pachana • Acc to (Cha. Chi. 15)
  11. Visha • जगक््दषष्णां तां दुष्टवा तेनासौ पवषसांझितः॥ cha. Chi.23/4 VISHA GUNAS लघु रूक्षमाशु पवशदां ्यवानय तीक्ष्णां पवकाभस सूक्ष्मां ि| उष्णमननदेश्यरसां दशगुणमुततांपवषां तज्ज्ैः||२४|| cha chi 23/24
  12. Vishakarmukata • रौक्ष्याद्ववातमशैत्याक्त्ित्तां सौक्ष््यादसृ प्रकोियनत| कफम्यततरसत्वादन्नरसाांश्िानुवततते शीघ्रम्||२५|| शीघ्रां ्यवानयिावादाशु ्याप्नोनत क े वलां देिम्| तीक्ष्णत्वान्ममतघ्नां प्राणघ्नां तद्वपवकाभसत्वात्||२६|| दुरुिक्रमां लघुत्वाद्ववैशद्वयात् स्यादसततगनतदोषम्| दोषस्थानप्रकृ तीः प्राप्यान्यतमां ह्युदीरयनत||२७|| cha chi 23/25-27
  13. Visha yoni • According to Charaka: Sthavara Jangama According to sushrut Sthavara jangama kritrima vanaspati dhathuja
  14. Vishapeet lakshana सवातां गृिधूमािां िुरीषां योऽनतसायतते||३५|| आध्मातोऽत्यथतमुष्णास्रो पववणतःसादिीडितः || उद्ववमत्यथ फ े नां ि पवषिीतां तमाहदशेत् ||३६|| न िास्य हृदयां वक्ह्नपवतषजुष्टां दित्यपि || तद्वधध स्थानां िेतनायाः स्विावाद्व्याप्य नतष्ठनत ||३७|| su kal 3/35-37
  15. Visha upakramas |मन्त्र अररष्ट उत्कततन ननक्ष्ििन िूषन अक्नन िररषेकाः| अवगाि रततमोक्षण वमन पवरेक उिधानानन||३५|| हृदयावरण अञ्जन नस्य धूम लेि औधप्रशमनानन | प्रनतसारणां प्रनतपवष सञ््ासांस्थानिनां लेिः||३६|| मृतसञ्जीवनमेव ि पवांशनतरेते ितुभितरधधकाः
  16. Visha mukta lakshana • प्रसन्नदोषां प्रकृ नतस्थधातुमन्नाभिकाङ्क्षां समसूत्रक्जह्वम् || प्रसन्नवणेक्न्ियधित्तिेष्टां वैद्वयोऽवगच्छेदपवषां मनुष्यम्||३२|| su ka 6/32
  17. Amavisha • पवरुद्धाध्यिनाजीणाािनिीशलनुःिुनरामदोषमामपव षशमत्याचक्षिे शिषजुः, पवषसदृिशलङ्गत्वाि्; िि् िरमसाध्यम ्,आिुकाररत्वाद्पवरुद्धोिक्रमत्वाच्चेति || cha.vi.2/12 • दुष्यत्यन्ग्नुः, स दुष्टोऽतनं न िि् िचति लघ्वपि अिच्यमानं िुक्ित्वं यात्यतनं पवषरूििाम ् ||४४|| cha.chi.15/44
  18. • घोरमतनपवषं च िि ्||४६|| संसृज्यमानं पित्तेन दाहं िृष्णां मुखामयान ्| जनयत्यभलपित्तं च पित्तजांश्चािरान ् गदान ्||४७| यक्ष्मिीनसमेहादीन ् कफजान ् कफसङ्गिम् cha.chi 15/45-46 • .............................सुिरां व्याचधनुिजन यत्यामपवषं च॥ अ.स.सु. • पवनफोटिोफमदपवद्रचधगुल्मयक्ष्म िेजोबलस्रुतिमिीन्तद्रयचचत्तनािान। ज्वरमस्रपित्तमष्टौ गदांश्च महिो पवषवच्च म्रुत्युम ्॥ अ.स.सु.९/११
  19. CONCLUSION • Amavisha will not come under the branch of Agada tantra because visha will not give rise to the diseases like kushta, shota, jwara etc. • Ama and visha are different entities with respect to its hetu, guna, sampraprti, laxana and treatment. • In grahani roga ghora anna visha laxana’s may occur hence it requires proper and early treatment of grahani .
  20. AKNOWLEDGEMENT I would like to thank Dr. Vishwanath S Wasedar (Dept of Panchakarma) for his expert advice and encouragement throughout the case study . Thank you for giving me this opportunity .
Publicidad