SlideShare una empresa de Scribd logo
1 de 129
Descargar para leer sin conexión
1
Valmiki Ramayanam
Sundara Kanda
Parayanam
Day-2
Ch-2-Ch12
433 Slokas
2
मङ्गलाचरणम्
2
3
4
5
क
ू जन्तं राम रामेतत मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां िन्दे िाल्मीकककोककलम्।।११ ।।
िल्मीक
े मुुतिस ंहस्य कविताििचाररणः।
श्रृण्िि्रामकथािादं को ि यतत परां गततम्।।
यः वपबि् ततं रामचररतमृत ागरम्।
अतृप्तस्तं मुतिं िन्दे प्राचेता मकल्मषम्।। १३ ।।
6
गोष्पदीकृ तिारीशं मशकीकृ तराक्ष म ्।
रामायणमहामालारत्िं िन्देऽतिलात्मजम ्।।१४
अञ्जिािन्दिं िीरं जािकीशोकिाशिम ्।
कपीशमक्षहन्तारं िन्दे लङ्काभयंकरम ्।।१५
मिोजिं मारुततुल्यिेगं जजतेजन्ियं बुद्धधमतां
िररष्ठम्।
िातात्मजं िािरयूथमुख्यं श्रीरामदूतम ्शरणं
प्रपद्ये।।१६
7
उल्लङ््य स न्धोः सललं लीलं
यः शोकिजह्िं जिकात्मजायाः।
आदाय तेिैि ददाह लङ्कां
िमासम तं प्राञ्जसलराञ्जिेयम ्॥॥१७ ॥॥
आञ्जिेयमततपाटलाििं काञ्चिाद्रिकमिीयविग्रहम्।
पाररजाततरुमूलिास िं भाियासम पिमाििन्दिम्।।
यत्र यत्र रघुिाथकीतुिं तत्र तत्र कृ तमस्तकाञ्जसलम्।
िाष्पिाररपररपूणुलोचिं मारुततं िमत राक्ष ान्तकम्।।१९
िेदिेद्ये परे पुंस जाते दशरथात्मजे।
िेदः प्राचेत ादा ीत ् ाक्षाद् रामायणात्मिा।।२० ।।
8
9
10
11
12
13
द्वितीयस् गुः
Hanuman reaches the main entrance of Lanka assuming a diminutive
form
14
ागरमिाधृष्यमततक्रम्य महाबलः |
त्रत्रक
ू टसशखरे लङ्कां जस्थतां स्िस्थो ददर्श ह || १||
ततः पादपमुक्तेि पुष्पिषेण िीयुिाि्|
असभिृष्टः जस्थतस्तत्र बभौ पुष्पमयो यथा || २||
योजिािां शतं श्रीमांस्तीत्िाुप्युत्तमविक्रमः |
अतिश्ि न्कवपस्तत्र ि ग्लातिमधिगच्छति || ३||
शतान्यहं योजिािां क्रमेयं ुबहून्यवप |
ककं पुिः ागरस्यान्तं ङ्ख्यातं शतयोजिम्|| ४||
तु िीयुितां श्रेष्ठः प्लितामवप चोत्तमः |
जगाम िेगिााँल्लङ्कां लङ्घतयत्िा महोदधधम्|| ५||
15
शाद्िलाति च िीलाति गन्धिजन्त ििाति च |
गण्डिजन्त च मध्येि जगाम िगिजन्त च || ६||
शैलांश्च तरु ञ्चन्िान्ििराजीश्च पुजष्पताः |
अभभचक्राम तेजस्िी हिुमान्प्लिगषुभः || ७||
तजस्मन्िचले ततष्ठन्ििान्युपििाति च |
िगाग्रे च तां लङ्कां ददर्श पििात्मजः || ८||
रलान्कर्णुकारांश्च खजूुरांश्च ुपुजष्पताि्|
वप्रयालान्मुचुसलन्दांश्च क
ु टजान्क
े तकािवप || ९||
वप्रयङ्गून्गन्धपूणाांश्च िीपान् प्तच्छदांस्तथा |
अ िान्कोविदारांश्च करिीरांश्च पुजष्पताि्|| १०||
16
पुष्पभारतिबद्धांश्च तथा मुक
ु सलतािवप |
पादपाजन्िहगाकीणाुन्पििाधूतमस्तकाि् || ११||
हं कारण्डिाकीणाु िापीः पद्मोत्पलायुताः |
आक्रीडाजन्िविधान्रम्याजन्िविधांश्च जलाशयाि्|| १२||
न्तताजन्िविधैिृुक्षैः िुतुुफलपुजष्पतैः |
उद्यािाति च रम्यार्ण ददर्श कवपक
ु ञ्जरः || १३||
मा ाद्य च लक्ष्मीिााँल्लङ्कां रािणपासलताम्|
पररखासभः पद्मासभः ोत्पलासभरलङ्कृ ताम्|| १४||
ीतापहरणाथेि रािणेि ुरक्षक्षताम्|
मन्ताद्विचरद्सभश्च राक्ष ैरुग्रधजन्िसभः || १५||
17
काञ्चिेिािृतां रम्यां प्राकारेण महापुरीम्|
गृहैश्च ग्रह ंकाशैः शारदाम्बुद जन्िभैः।।16।।
पाण्डुरासभः प्रतोलीसभरुच्चासभरसभ ंिृताम्।
अट्टालकशताकीणाां पताकाध्िजमासलिीम्|| 17||
तोरणैः काञ्चिैद्रदुव्यैलुतापङ्जक्तविधचत्रत्रतैः |
ददर्श हिुमााँल्लङ्कां द्रदवि देिपुरीम्इि || 18||
धगररमूजध्िु जस्थतां लङ्कां पाण्डुरैभुििैः शुभैः |
ददर्श कवपः श्रीमान्पुरमाकाशगं यथा || १९||
पासलतां राक्ष ेन्िेण तिसमुतां विश्िकमुणा |
प्लिमािासमिाकाशे ददर्श हिुमान्पुरीम्||२०||
18
िप्रप्राकारजघिां विपुलाम्बुििाम्बराम्।
शत्िीशूलक
े शान्तामट्टालकितं काम्।।5.2.21।।
मि ेि कृ तां लङ्कां तिसमुतां विश्िकमुणा।
द्िारमुत्तरमा ाद्य धचन्ियामास िािरः।।5.2.22।।
क
ै ला सशखरप्रख्यामासलखन्तीसमिाम्बरम्।
डीयमािासमिाकाशमुजच्ितैभुििोत्तमैः।।5.2.23।।
म्पूणाां राक्ष ैघोरैिाुगैभोगितीम्इि |
अधचन्त्यां ुकृ तां स्पष्टां क
ु बेराध्युवषतां पुरा ||२४||
दंजष्िसभबुहुसभः शूरैः शूलपट्द्रटशपार्णसभः |
रक्षक्षतां राक्ष ैघोरैगुुहामाशीविषैरवप || २५||
19
तस्याश्च महतीं गुजप्तं ागरं च तिरीक्ष्य ः |
रािणं च ररपुं घोरं धचन्ियामास िािरः ||26||
आगत्यापीह हरयो भविष्यन्न्ि तिरथुकाः |
ि द्रह युद्धेि िै लङ्का शक्या जेतुं ुरैरवप ||27||
इमां तु विषमां दुगाां लङ्कां रािणपासलताम्|
प्राप्यावप महाबाहुः ककं करिष्यति राघिः || २८||
अिकाशो ि ान्त्िस्य राक्ष ेष्िसभगम्यते |
ि दािस्य ि भेदस्य िैि युद्धस्य दृश्यिे || २९||
चतुणाुमेि द्रह गततिाुिराणां महात्मिाम ्|
िासलपुत्रस्य िीलस्य मम राज्ञश्च धीमतः ||३०||
20
यािज्जानाभम िैदेहीं यद्रद जीिति िा ि िा |
तत्रैि धचन्ितयष्याभम दृष्ट्िा तां जिकात्मजाम्||३१||
ततः धचन्ियामास मुहूतां कवपक
ु ञ्जरः |
धगररशृङ्गे जस्थतस्तजस्मन्रामस्याभ्युदये रतः ||३२||
अिेि रूपेण मया ि शक्या रक्ष ां पुरी |
प्रिेष्टुं राक्ष ैगुुप्ता क्र
ू रैबुल मजन्ितैः ||३३||
उग्रौज ो महािीयो बलिन्तश्च राक्ष ाः |
िञ्चिीया मया िे जािकीं पररमाधगुता || 34||
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया |
प्रिेष्टुं प्राप्तकालं मे कृ त्यं ाधतयतुं महत्||35||
21
तां पुरीं तादृशीं दृष्ट्िा दुराधषाां ुरा ुरैः |
हिूमांन्श्चन्ियामास वितिःश्िस्य मुहुमुुहुः || ३६||
क
े िोपायेि पश्येयं मैधथलीं जिकात्मजाम्|
अदृष्टो राक्ष ेन्िेण रािणेि दुरात्मिा || ३७||
ि वििश्येत्कथं कायां रामस्य विद्रदतात्मिः |
एकामेकश्च पश्येयं रद्रहते जिकात्मजाम्||३८||
भूताश्चाथो विपद्यन्िे देशकालविरोधधताः |
विक्लिं दूतमा ाद्य तमः ूयोदये यथा ||39||
अथाुिथाुन्तरे बुद्धधतिुजश्चतावप ि र्ोभिे |
घाियन्न्ि द्रह कायाुर्ण दूताः पजण्डतमातििः ||40||
22
ि वििश्येत्कथं कायां िैक्लव्यं ि कथं भिेि्|
लङ्घिं च मुिस्य कथं िु ि िृथा भिेि्|| ४१||
मतय दृष्टे तु रक्षोभी रामस्य विद्रदतात्मिः |
भिेद्व्यथुसमदं कायां रािणािथुसमच्छतः || ४२||
ि द्रह शक्यं क्ि धचत्स्थातुमविज्ञातेि राक्ष ैः |
अवप राक्ष रूपेण ककमुतान्येि क
े ि धचत्||४३||
िायुरप्यत्र िाज्ञातश्चरेद्रदतत मततमुम |
ि ह्यस्त्यविद्रदतं ककं धचिाक्ष ािां बलीय ाम्||४४||
इहाहं यद्रद तिष्ठाभम स्िेि रूपेण ंिृतः |
वििाशमुपयास्याभम भतुुरथुश्च हीयिे || ४५||
23
तदहं स्िेि रूपेण रजन्यां ह्रस्ितां गतः |
लङ्कामभभपतिष्याभम राघिस्याथुस द्धये || ४६||
रािणस्य पुरीं रात्रौ प्रविश्य ुदुरा दाम्|
विधचन्िन्भििं िां द्रक्ष्याभम जिकात्मजाम्||४७||
इतत जञ्चन्त्य हिुमान् ूयुस्यास्तमयं कवपः |
आचकाङ्क्षे तदा िीरा िैदेह्या दशुिोत् ुकः ||४८||
ूये चास्तं गते रात्रौ देहं ङ्क्षक्षप्य मारुततः।
पृषदंशकमात्रः सन्बभूिाद्भुतदशुिः || ४९||
प्रदोषकाले हिुमांस्तूणुमुत्पत्य िीयुिाि्|
प्रवििेर् पुरीं रम्यां ुविभक्तमहापथम्||५०|||
प्रा ादमालाविततां स्तम्भैः काञ्चिराजतैः |
शातक
ु म्भमयैजाुलैगुन्धिुिगरोपमाम् ||51||
24
प्तभौमाष्टभौमैश्च ददर्श महापुरीम्|
तलैः स्फाद्रटक म्पूणणः कातुस्िरविभूवषतैः || ५२||
िैदूयुमर्णधचत्रैश्च मुक्ताजालविभूवषतैः |
तलैः शुशुसभरे ताति भििान्यत्र रक्ष ाम्||५३| |
काञ्चिाति विधचत्रार्ण तोरणाति च रक्ष ाम्|
लङ्कामुद्द्योियामासुुः िुतः मलङ्कृ ताम्|| 54||
अधचन्त्यामद्भुताकारां दृष्ट्िा लङ्कां महाकवपः |
आ ीद्विषण्णो हृष्टश्च िैदेह्या दशुिोत् ुकः ||55||
पाण्डुरोद्विद्धविमािमासलिीं
महाहुजाम्बूिदजालतोरणाम्|
यशजस्ििां रािणबाहुपासलतां
क्षपाचरैभीमबलैः मािृताम्||56||
25
चन्िोऽवप ाधचव्यसमिास्य क
ु िां ्
तारागणैमुध्यगतो विराजि्|
ज्योत्स्िावितािेि वितत्य लोकम्
उवत्तष्ठते िैक हस्ररजश्मः || 57||
शङ्खप्रभं क्षीरमृणालिणुम्
उद्गच्छमािं व्यिभा मािम ्|
ददर्श चन्िं कवपप्रिीरः
पोप्लूयमािं र ीि हं म्|| 58||
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
द्वितीयस् गुः।।
26
तृतीयस् गुः
Hanuman's confrontation with Lankini, the spirit of Lanka
27
लम्बसशखरे लम्बे लम्बतोयद ंतिभे |
त्त्िमास्थाय मेधािी हिुमान्मारुतात्मजः || १||
तिसश लङ्कां महा त्त्िो वििेर् कवपक
ु ञ्जरः |
रम्यकािितोयाढयां पुरीं रािणपासलताम्|| २||
शारदाम्बुधरप्रख्यैभुििैरुपशोसभताम् |
ागरोपमतिघोषां ागरातिल ेविताम्|| ३||
ुपुष्टबल ङ्गुप्तां यथैि विटपाितीम्|
चारुतोरणतियूुहां पाण्डुरद्िारतोरणाम्|| ४||
भुजगाचररतां गुप्तां शुभां भोगितीम्इि |
तां विद्युद्घिाकीणाां ज्योततमाुगुतिषेविताम्|| ५||
28
मन्दमारुत ञ्चारां यथेन्िस्यामराितीम्|
शातक
ु म्भेि महता प्राकारेणासभ ंिृताम्|| ६||
ककङ्ककणीजालघोषासभः पताकासभरलङ्कृ ताम् |
आ ाद्य ह ा हृष्टः प्राकारमभभपेददिान् || ७||
विस्मयाविष्टहृदयः पुरीमालोक्य िुतः |
जाम्बूिदमयैद्ुिारैिणदूयुकृ तिेद्रदक
ै ः || ८||
िज्रस्फद्रटक मुक्तासभमुर्णक
ु ट्द्रटमभूवषतैः |
तप्तहाटकतियूुहै राजतामलपाण्डुरैः || ९||
िैदूयुतल ोपािैः स्फाद्रटकान्तरपां ुसभः |
चारु ञ्जििोपेतैः खसमिोत्पतततैः शुभैः || १०||
29
क्रौञ्चबद्रहुण ङ्घुष्टे राजहं तिषेवितैः |
तूयाुभरणतिघोषैः िुतः प्रततिाद्रदताम्|| ११||
िस्िौक ाराप्रततमां मीक्ष्य िगरीं ततः |
खसमिोत्पतततां लङ्कां जहर्श हिुमान्कवपः || १२||
तां मीक्ष्य पुरीं लङ्कां राक्ष ाधधपतेः शुभाम्|
अिुत्तमामृद्धधयुतां धचन्ियामास िीयुिाि्|| १३||
िेयमन्येि िगरी शक्या धषुतयतुं बलात्|
रक्षक्षता रािणबलैरुद्यतायुधधाररसभः || १४||
क
ु मुदाङ्गदयोिाुवप ुषेणस्य महाकपेः |
प्रस द्धेयं भिेद्भूसममणन्दद्विविदयोरवप || १५||
30
वििस्ितस्तिूजस्य हरेश्च क
ु शपिुणः |
ऋक्षस्य क
े तुमालस्य मम चैि गततभशिेि्|| १६||
मीक्ष्य तु महाबाहो राघिस्य पराक्रमम्|
लक्ष्मणस्य च विक्रान्तमभित्प्प्रीततमान्कवपः || १७||
तां रत्िि िोपेतां कोष्ठागाराितं काम्|
यन्त्रागारस्तिीमृद्धां प्रमदासमि भूवषताम्|| १८||
तां िष्टततसमरां दीपैभाुस्िरैश्च महागृहैः |
िगरीं राक्ष ेन्िस्य ददर्श महाकवपः || १९||
प्रविष्टः त्त्ि म्पन्िो तिशायां मारुतात्मजः |
महापथमास्थाय मुक्तापुष्पविराजजतम्|| २०||
31
ा तं हररिरं दृष्ट्िा लङ्का रािणपासलता।
स्ियमेिोजत्थता तत्र विकृ ताििदशुिा।।5.3.21।।
पुरस्तात्कवपियुस्य िायु ूिोितिष्ठि।
मुञ्चमािा महािादमब्रिीत्प्पििात्मजम्।।5.3.22।।
कस्त्िं क
े ि च कायेण इह प्राप्तो ििालय।
कथयस्िेह यत्तत्त्िं याित्प्राणा ििन्न्ि ते।।5.3.23।।
ि शक्यं खजल्ियं लङ्का प्रिेष्टुं िािर त्िया।
रक्षक्षता रािणबलैरसभगुप्ता मन्ततः।।5.3.24।।
अथ तामब्रिीद्िीरो हिुमािग्रतः जस्थताम्।
कथतयष्याभम ते तत्त्िं यन्मां त्िं परिपृच्छभस।।5.3.25।।
32
का त्िं विरूपियिा पुरद्िारेऽितिष्ठभस।
ककमथां चावप मां रुद्ध्िा तनभशत्प्सशयभस दारुणा।।5.3.26।।
हिुमद्िचिं श्रुत्िा लङ्का ा कामरूवपणी।
उिाच िचिं क्र
ु द्धा परुषं पििात्मजम्।।5.3.27।।
अहं राक्ष राजस्य रािणस्य महात्मिः।
आज्ञाप्रतीक्षा दुधुषाु िक्षाभम िगरीसममाम्।।5.3.28।।
ि शक्या मामिज्ञाय प्रिेष्टुं िगरी त्िया।
अद्य प्राणैः पररत्यक्तः स्िप्सस्यसे तिहतो मया।।5.3.29।।
अहं द्रह िगरी लङ्का स्ियमेि प्लिङ्गम।
िुतः परििक्षाभम ह्येतत्ते कधथतं मया।।5.3.30।।
33
लङ्काया िचिं श्रुत्िा हिुमाि्मारुतात्मजः।
यत्ििान् हररश्रेष्ठः जस्थतश्शैल इिापरः।।5.3.31।।
तां स्त्रीरूपविकृ तां दृष्टिा िािरपुङ्गिः।
आबभार्ेऽथ मेधािी त्त्ििाि्प्लिगषुभः।।5.3.32।।
द्रक्ष्याभम िगरीं लङ्कां ाट्टप्राकारतोरणाम्।
तिविुशङ्कसममंलोक
ं पश्यन्त्यास्ति ांप्रतम्।
इत्यथुसमह ंप्राप्तः परं कौतूहलं द्रह मे।।5.3.33।।
ििान्युपििािीह लङ्कायाः काििाति च।
िुतो गृहमुख्याति िष्टुमागमिं द्रह मे।।5.3.34।।
तस्य तद्िचिं श्रुत्िा लङ्का ा कामरूवपणी।
भूय एि पुििाुक्यं बभार्े परुषाक्षरम्।।5.3.35।।
34
मामतिजजुत्य दुबुुद्धे राक्ष ेश्िरपासलतां।
ि शक्यमद्य ते िष्टुं पुरीयं िािराधम।।5.3.36।।
ततः कवपशादूुलस्तामुिाच तिशाचरीम ्।
दृष्ट्िा पुरीसममां भिे पुियाशस्ये यथागतम्।।5.3.37।।
ततः कृ त्िा महािादं ा िै लङ्का भयािहम्।
तलेि िािरश्रेष्ठं िाडयामास िेधगता।।5.3.38।।
ततः कवपशादूुलो लङ्कया ताडडतो भृशम्।
ननाद ुमहािादं िीयुिाि्पििात्मजः।।5.3.39।।
तः संििशयामास िामहस्तस्य ोऽङ्गुलीः।
मुजष्टिाऽऽसभजघािैिां हिुमाि्क्रोधमूतछुतः।।5.3.40।।
35
स्त्री चेतत मन्यमािेि िाततक्रोधः स्ियं कृ तः।
ा तु तेि प्रहारेण विह्िलाङ्गी तिशाचरी।।5.3.41।।
पपाि ह ा भूमौ विकृ ताििदशुिा।
ततस्तु हिुमाि्प्राज्ञस्तां दृष्ट्िा
वितिपाततताम्।।5.3.42।।
कृ पां चकाि तेजस्िी मन्यमािः जस्त्रयं तु ताम्।
ततो िै भृश ंविग्िा लङ्का ा गद्गदाक्षरम्।।5.3.43।।
उिाचागविुतं िाक्यं हिूमन्तं प्लिङ्गमम ्।
प्रसीद ुमहाबाहो त्रायस्ि हरर त्तम ।।5.3.44।।
मये ौम्य तिष्ठन्न्ि त्त्ििन्तो महाबलाः।
अहं तु िगरी लङ्का स्ियमेि प्लिङ्गम।।5.3.45।।
36
तिजजुताहं त्िया िीर विक्रमेण महाबल।
इदं तु तथ्यं र्ृणु िै ब्रुिन्त्या मे हरीश्िर।।5.3.46।।
स्ियंभुिा पुरा दत्तं िरदािं यथा मम।
यदा त्िां िािरः कजश्चद्विक्रमाद्िशमानयेि्।।5.3.47।।
तदा त्िया द्रह विज्ञेयं रक्ष ां भयमागतम ्।
द्रह मे मयः ौम्य प्राप्तोऽद्य ति दशुिात ्।।5.3.48।।
स्ियंभू विद्रहतः त्यो ि तस्यान्स्ि व्यततक्रमः।
ीतातिसमत्तं राज्ञस्तु रािणस्य दुरात्मिः।।5.3.49।।
रक्ष ां चैि िेषां वििाशः मुपागतः।
तत्प्प्रविश्य हररश्रेष्ठ पुरीं रािणपासलताम्।।5.3.50।।
37
विधत्स्ि िुकायाुर्ण याति यािीह िाञ्छभस।
प्रविश्य शापोपहतां हरीश्िर
शुभां पुरीं राक्ष मुख्यपासलताम्।
यदृच्छया त्िं जिकात्मजां तीं
विमागु िुत्र गतो यथा ुखम्।।5.3.51।।
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
तृतीयस् गुः।।
38
चतुथुस् गुः
Hanuman witnesses Ravana's strength at Lanka.
39
तिजजुत्य पुरीं श्रेष्ठां लङ्कां तां कामरूवपणीम्।
विक्रमेण महातेजा हिुमाि्कवप त्तमः।।5.4.1।।
अद्िारेण च महाबाहुः प्राकारमभभपुप्सलुिे।
प्रविश्य िगरीं लङ्कां कवपराजद्रहतंकरः।।5.4.2।।
चक्र
े ऽथ पादं व्यं च शत्रूणां तु मूधुति।
प्रविष्टः त्त्ि म्पन्िो तिशायां मारुतात्मजः।।5.4.3।।
महापथमास्थाय मुक्तापुष्पविराजजतम्।
ततस्तु तां पुरीं लङ्कां रम्यामसभययौ कवपः।।5.4.4।।
हस तोत्कृ ष्टतििदैस्तूयुघोषपुरस् रैः।
िज्रांक
ु शतिकाशैश्च िज्रजालविभूवषतैः।।5.4.5।।
40
गृहमेघैः पुरी रम्या बभासे द्यौररिाम्बुदैः।
प्रजज्िाल ततो लङ्का रक्षोगणगृहैः शुभैः।।5.4.6।।
स ताभ्र दृशैजश्चत्रैः पद्मस्िजस्तक ंजस्थतैः।
िधुमािगृहैश्चावप िुतः ुविभूवषता।।5.4.7।।
तां धचत्रमाल्याभरणां कवपराजद्रहतङ्करः।
राघिाथां चरि्श्रीमाि्ददर्श च ननन्द च।।5.4.8।।
भििाद्भििं गच्छि्ददर्श पििात्मजः।
विविधाकृ ततरूपार्ण भििाति ततस्ततः।।5.4.9।।
र्ुश्राि मधुरं गीतं त्रत्रस्थािस्िरभूवषतम्।
स्त्रीणां मद मृद्धािां द्रदवि चाप् र ासमि।।5.4.10।।
41
र्ुश्राि काञ्चीतििदं िूपुराणां च, तिःस्ििम्।
ोपाितििदांश्चैि भििेषु महात्मिाम्।।5.4.11।।
अस्फोद्रटततििादांश्च क्ष्िेसलतांश्च ततस्ततः।
र्ुश्राि जपतां तत्र मन्त्राि्रक्षोगृहेषु िै।।5.4.12।।
स्िाध्यायतिरतांश्चैि यातुधािाि्ददर्श ः।
रािणस्ति ंयुक्ताि्गजुतो राक्ष ािवप।।5.4.13।।
राजमागां मािृत्य जस्थतं रक्षोबलं महत्।
ददर्श मध्यमे गुल्मे रािणस्य चराि्बहूि्।।5.4.14।।
दीक्षक्षताि्जद्रटलाि्मुण्डाि्गोजजिाम्बरिा ः।
दभुमुजष्टप्रहरणािजग्िक
ु ण्डायुघांस्तथा।।5.4.15।।
42
क
ू टमुद्गरपाणींश्च दण्डायुधधरािवप।
एकाक्षािेककणाांश्च लम्बोदरपयोधराि्।।5.4.16।।
करालाि्भुग्ििक्त्रांश्च विकटाि्िामिांस्तथा।
धजन्ििः खङ्धगिश्चैि शत्िीमु लायुधाि्।।5.4.17।।
पररघोत्तमहस्तांश्च विधचत्रकिचोज्ज्िलाि्।
िाततस्थूलान्िाततकृ शान्िाततदीघाुततह्रस्िकाि्।।5.4.18।।
िाततगौरान्िाततकृ ष्णान्िाततक
ु ब्जान्ि िामिाि्।
विरूपाि्बहुरूपांश्च ुरूपांश्च ुिचु ः।5.4.19।।
ध्िजीि्पताककिश्चैि ददर्श विविधायुधाि्।
शजक्तिृक्षायुधांश्चैि पट्द्रट ाशतिधाररणः।।5.4.20।।
43
क्षेपणीपाशहस्तांश्च ददर्श महाकवपः।
स्रजग्िणस्त्ििुसलप्तांश्च िराभरणभूवषताि्।।5.4.21।।
िािािेष मायुक्ताि्यथास्स्िैरगताि्बहूि्।
तीक्ष्णशूलधरांश्चैि िजज्रणश्च महाबलाि्।।5.4.22।।
शत ाहस्रमव्यग्रमारक्षं मध्यमं कवपः।
रक्षोधधपतततिद्रदुष्टं ददर्ाशन्तःपुराग्रतः।।5.4.23।।
तदा तद्गृहं दृष्ट्िा महाहाटकतोरणम्।
राक्ष ेन्िस्य विख्यातमद्रिमूजध्िु प्रततजष्ठतम्।।5.4.24।।
पुण्डरीकाितं ासभः पररखासभरलङ्कृ तम्।
प्राकारािृतमत्यन्तं ददर्श महाकवपः।।5.4.25।।
44
त्रत्रविष्टपतिभं द्रदव्यं द्रदव्यिादतििाद्रदतम्।
िाजजहेवषत ङ्घुष्टं िाद्रदतं भूषणैस्तथा।।5.4.26।।
रथैयाुिैविुमािैश्च तथा हयगजैः शुभैः।
िारणैश्च चतुथुन्तैः श्िेताभ्रतिचयोपमैः।।5.4.27।।
भूवषतं रुधचरद्िारं मत्तैश्च मृगपक्षक्षसभः।
रक्षक्षतं ुमहािीयणयाुतुधािैः हस्रशः।
राक्ष ाधधपतेगुुप्तमावििेर् महाकवपः।।5.4.28।।
हेमजाम्बूिदचक्रिालं महाहुमुक्तामर्णभूवषतान्तम्।
पराथ्युकालागुरुचन्दिाक्तं
रािणान्तःपुरमावििेर्।।5.4.29।।
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
चतुथुस् गुः।।
45
पञ्चमस् गुः
Hanuman finds demons all over Lanka -- feels sad, unable to
find Sita
46
ततः मध्यं गतमंशुमन्तं
ज्योत्स्िावितािं महदुद्िमन्तम्|
ददर्श धीमाजन्दवि भािुमन्तं
गोष्ठे िृषं मत्तसमि भ्रमन्तम्|| १||
लोकस्य पापाति वििाशयन्तं
महोदधधं चावप मेधयन्तम्|
भूताति िाुर्ण विराजयन्तं
ददर्श शीतांशुमथासभयान्तम्|| २||
या भाति लक्ष्मीभुुवि मन्दरस्था
तथा प्रदोषेषु च ागरस्था |
तथैि तोयेषु च पुष्करस्था
ििाज ा चारुतिशाकरस्था || ३||
47
हं ो यथा राजतपञ्जुरस्थः
स ंहो यथा मन्दरकन्दरस्थः |
िीरो यथा गविुतक
ु ञ्जरस्थश ्
चन्िोऽवप बभ्राज तथाम्बरस्थः || ४||
जस्थतः कक
ु द्मातिि तीक्ष्णशृङ्गो
महाचलः श्िेत इिोच्चशृङ्गः |
हस्तीि जाम्बूिदबद्धशृङ्गो
विभाति चन्िः पररपूणुशृङ्गः || ५||
वििष्टशीताम्बुतुषारपङ्को
महाग्रहग्राहवििष्टपङ्कः।
प्रकाशलक्ष्म्याश्रयतिमुलाङ्क:
ििाज चन्िो भगिाि्शशाङ्कः।।5.5.6।।
48
सशलातलं प्राप्य यथा मृगेन्िो
महारणं प्राप्य यथा गजेन्िः।
राज्यं मा ाद्य यथा िरेन्ि
स्तथाप्रकाशो विििाज चन्िः।।5.5.7।।
प्रकाशचन्िोदयिष्टदोषः
प्रिृद्धरक्षः वपसशताशदोषः |
रामासभरामेररतधचत्तदोषः
स्िगुप्रकाशो भगिान्प्रदोषः || 8||
तन्त्री स्ििाः कणु ुखाः प्रिृत्ताः
स्िपन्न्ि िायुः पततसभः ुिृत्ताः |
िक्तञ्चराश्चावप तथा प्रिृत्ता
विहतुुमत्यद्भुतरौििृत्ताः || 9||
49
मत्तप्रमत्ताति माक
ु लाति
रथाश्िभिा ि ङ्क
ु लाति |
िीरधश्रया चावप माक
ु लाति
ददर्श धीमान् कवपः क
ु लाति || 10||
परस्परं चाधधकमाक्षक्षपन्न्ि
भुजांश्च पीिानधिविक्षक्षपन्न्ि |
मत्तप्रलापानधिविक्षक्षपन्न्ि
मत्ताति चान्योन्यमधिक्षक्षपन्न्ि || 11||
रक्षांस िक्षांस च विक्षक्षपन्न्ि
गात्रार्ण कान्ता ु च विक्षक्षपन्न्ि |
रूपार्ण धचत्रार्ण च विक्षक्षपन्न्ि
दृढाति चापाति च विक्षक्षपन्न्ि।।5.5.12।
50
ददर्श कान्ताश्च मालभन्त्य
स्तथा परास्तत्र पुिः स्िपन्त्यः।
ुरूपिक्त्राश्च तथा ह न्त्यः
क्र
ु द्धाः पराश्चावप वितिःश्ि न्त्य।।5.5.13।।
महागजैश्चावप तथा िदद्सभः
ूपूजजतैश्चावप तथा ु द्सभः |
ििाज िीरैश्च वितिःश्ि द्सभर्
ह्रदो भुजङ्गैररि तिःश्ि द्सभः || 14||
बुद्धधप्रधािान्रुधचरासभधािाि्
ंश्रद्दधािाञ्जगतः प्रधािाि्|
िािाविधािान्रुधचरासभधािाि्
ददर्श तस्यां पुरर यातुधािाि्|| 15||
51
ननन्द दृष्ट्िा च तान् ुरूपाि्
िािागुणािात्मगुणािुरूपाि्|
विद्योतमािान् च तान् ुरूपाि्
ददर्श कांजश्चच्च पुिविुरूपाि्|| 16||
ततो िराहाुः ुविशुद्धभािा ्
तेषां जस्त्रयस्तत्र महािुभािाः |
वप्रयेषु पािेषु च क्तभािा
ददर्श तारा इि ुप्रभािाः || 17||
धश्रया ज्िलन्तीस्त्रपयोपगूढा
तिशीथकाले रमणोपगूढाः |
ददर्श काजश्चत्प्रमदोपगूढा
यथा विहङ्गाः क
ु ुमोपगूडाः || 18||
52
अन्याः पुिहुम्युतलोपविष्टा ्
तत्र वप्रयाङ्क
े षु ुखोपविष्टाः |
भतुुः वप्रया धमुपरा तिविष्टा
ददर्श धीमान्मिदासभविष्टाः || 19||
अप्रािृताः काञ्चिराजजिणाुः
काजश्चत्पराध्याुस्तपिीयिणाुः |
पुिश्च काजश्चच्छशलक्ष्मिणाुः
कान्तप्रहीणा रुधचराङ्गिणाुः || 20||
ततः वप्रयान्प्राप्य मिोऽसभरामाि्
ुप्रीततयुक्ताः प्र मीक्ष्य रामाः |
गृहेषु हृष्टाः परमासभरामा
हररप्रिीरः ददर्श रामाः || 21||
53
चन्िप्रकाशाश्च द्रह िक्त्रमाला
िक्राक्षक्षपक्ष्माश्च ुिेत्रमालाः |
विभूषणािां च ददर्श मालाः
शतह्रदािासमि चारुमालाः || 22||
ि त्िेि ीतां परमासभजातां
पधथ जस्थते राजक
ु ले प्रजाताम्|
लतां प्रफ
ु ल्लासमि ाधुजातां
ददर्श तन्िीं मि ासभजाताम ्|| 23||
िातिे ित्मुति ंतिविष्टां
रामेक्षणीं तां मदिासभविष्टाम ्|
भतुुमुिः श्रीमदिुप्रविष्टां
स्त्रीभ्यो िराभ्यश्च दा विसशष्टाम्|| 24||
54
उष्णाद्रदुतां ािु ृतास्रकण्ठठं पुरा िराहोत्तमतिष्ककण्ठठम् |
ुजातपक्ष्मामसभरक्तकण्ठठं ििे प्रिृत्तासमि िीलकण्ठठम्
||25||
अव्यक्तलेखासमि चन्िलेखां
पां ुप्रद्रदग्धासमि हेमलेखाम्|
क्षतप्ररूढासमि बाणलेखां
िायुप्रसभन्िासमि मेघलेखाम्|| 26||
ीतामपश्यन्मिुजेश्िरस्य
रामस्य पत्िीं िदतां िरस्य |
बभूि दुःखासभहतश ्धचरस्य
प्लिङ्गमो मन्द इिाधचरस्य || 27||
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
पञ्चमस् गुः।।
55
अथ षष्ठस् गुः
तिकामं वििामेषु विचरन्कामरूपधृक् |
विचचाि कवपलुङ्कां लाघिेि मजन्ितः || १||
56
षष्ठस् गुः
Hanuman enters the palace of Ravana -- description of the palace
56
57
तिकामं वििामेषु विचरन्कामरूपधृक् |
विचचाि कवपलुङ्कां लाघिेि मजन्ितः || १||
आससादाथ लक्ष्मीिान्राक्ष ेन्ितििेशिम् |
प्राकारेणाक
ु िणेि भास्िरेणासभ ंिृतम्|| २||
रक्षक्षतं राक्ष ैभीमैः स ंहैररि महद्ििम्|
मीक्षमाणो भििं चकार्े कवपक
ु ञ्जरः || ३||
रूप्यकोपद्रहतैजश्चत्रैस्तोरणैहेमभूवषतैः |
विधचत्रासभश्च कक्ष्यासभद्ुिारैश्च रुधचरैिृुतम्|| ४||
गजाजस्थतैमुहामात्रैः शूरैश्च विगतश्रमैः |
उपजस्थतम ंहायणहुयैः स्यन्दियातयसभः || ५||
58
स ंहव्याघ्रतिुत्राणैदाुन्तकाञ्चिराजतैः |
घोषिद्सभविुधचत्रैश्च दा विचररतं रथैः || ६||
बहुरत्ि माकीणां पराध्याु िभाजिम्|
महारथ मािा ं महारथमहा िम्|| ७||
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षक्षसभः |
विविधैबुहु ाहस्रैः पररपूणां मन्ततः || ८||
वििीतैरन्तपालैश्च रक्षोसभश्च ुरक्षक्षतम्|
मुख्यासभश्च िरस्त्रीसभः पररपूणां मन्ततः || ९||
मुद्रदतप्रमदा रत्िं राक्ष ेन्ितििेशिम्|
िराभरणतिह्राुदैः मुिस्िितिःस्ििम् || १०||
59
तिाजगुण म्पन्िं मुख्यैश्च िरचन्दिैः |
महाजिैः माकीणाां स ंहैररि महद्ििम ्।।5.6.11।।
भेरीमृदङ्गासभरुतं शङ्खघोषवििाद्रदतम्|
तित्याधचुतं पिुहुतं पूजजतं राक्ष ैः दा || १२||
मुिसमि गम्भीरं मुिसमि तिःस्ििम ्|
महात्मािो महद्िेश्म महारत्िपररच्छदम्|| १३||
महाजि माकीणां ददर्श महाकवपः |
विराजमािं िपुषा गजाश्िरथ ङ्क
ु लम् || १४||
लङ्काभरणसमत्येि ोऽमन्यत महाकवपः |
चचाि हिुमांस्तत्र रािणस्य मीपतः।।5.6.15।।
60
गृहाद्गृहं राक्ष ािामुद्यािाति च िािरः |
िीक्षमाणो ह्य न्त्रस्तः प्रा ादांश्च चचाि ः || १६||
अिप्लुत्य महािेगः प्रहस्तस्य तििेशिम्|
ततोऽन्यत्प्पुप्सलुिे िेश्म महापाश्िुस्य िीयुिाि्|| १७||
अथ मेघप्रतीकाशं क
ु म्भकणुतििेशिम्|
विभीषणस्य च तथा पुप्सलुिे महाकवपः || १८||
महोदरस्य च तथा विरूपाक्षस्य चैि द्रह |
विद्युजज्जह्िस्य भििं विद्युन्मालेस्तथैि च || १९||
िज्रदंष्िस्य च तथा पुप्सलुिे महाकवपः |
शुकस्य च महािेगः ारणस्य च धीमतः || २०||
61
तथा चेन्िजजतो िेश्म जगाम हररयूथपः |
जम्बुमालेः ुमालेश्च जगाम हररयूथपः || २१||
रजश्मक
े तोश्च भििं ूयुशत्रोस्तथैि च |
िज्रकायस्य च तथा पुप्सलुिे महाकवपः।।5.6.22।।
धूम्राक्षस्य च म्पातेभुििं मारुतात्मजः |
विद्युिूपस्य भीमस्य घिस्य विघिस्य च || २३||
शुकिाभस्य िक्रस्य शठस्य विकटस्य च |
ह्रस्िकणुस्य दंष्िस्य रोमशस्य च रक्ष ः || २४||
युद्धोन्मत्तस्य मत्तस्य ध्िजग्रीिस्य िाद्रदिः |
विद्युजज्जह्िेन्िजजह्िािां तथा हजस्तमुखस्य च ||| २५||
62
करालस्य वपशाचस्य शोर्णताक्षस्य चैि द्रह |
क्रममाणः क्रमेणैि हिूमान्मारुतात्मजः || २६||
तेषु तेषु महाहेषु भििेषु महायशाः |
तेषामृद्धधमतामृद्धधं ददर्श महाकवपः || २७||
िेषां मततक्रम्य भििाति मन्ततः |
आससादाथ लक्ष्मीिान्राक्ष ेन्ितििेशिम् || २८||
रािणस्योपशातयन्यो ददर्श हरर त्तमः |
विचरन्हररशादूुलो राक्ष ीविुकृ तेक्षणाः || २९||
शूलमुद्गरहस्ताश्च शक्तो तोमरधाररणीः |
ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेगृुहे || ३०||
63
राक्ष ांश्च महाकायान्िािाप्रहरणोद्यताि्।
रक्ताञ्श्िेताजन् तांश्चैि हरींश्चैि महाजिाि्|| ३१||
क
ु लीिान्रूप म्पन्िान्गजान्परगजारुजाि् |
तिजष्ठतान्गजसशखायामैराित मान्युधध || ३२||
तिहन्तॄन्पर ैन्यािां गृहे तजस्मन्ददर्श ः |
क्षरतश्च यथा मेघान्स्रितश्च यथा धगरीि्|| ३३||
मेघस्ततिततिघोषान्दुधुषाुन् मरे परैः |
हस्रं िाद्रहिीस्तत्र जाम्बूिदपररष्कृ ताः ||34||
हेमजालैरविजच्छन्िास्तरुणाद्रदत्य ंतिभाः |
ददर्श राक्ष ेन्िस्य रािणस्य तििेशिे ||35||
64
सशत्रबका विविधाकाराः कवपमाुरुतात्मजः |
लतागृहार्ण धचत्रार्ण धचत्रशालागृहार्ण च ||३६||
क्रीडागृहार्ण चान्याति दारुपिुतकािवप |
कामस्य गृहक
ं रम्यं द्रदिागृहकमेि च ||37||
ददर्श राक्ष ेन्िस्य रािणस्य तििेशिे |
मन्दरतलप्रख्यं मयूरस्थाि ङ्क
ु लम्||38||
ध्िजयजष्टसभराकीणां ददर्श भििोत्तमम्||
अिन्तरत्ितिचयं तिधधजालं मन्ततः ||39||
धीरतिजष्ठतकमाुन्तं गृहं भूतपतेररि |
अधचुसभुश्चावप रत्िािां तेज ा रािणस्य च ||40||
65
विििाजाथ तद्िेश्म रजश्ममातिि रजश्मसभः |
जाम्बूिदमयान्येि शयिान्या िाति च || ४१||
भाजिाति च शुभ्रार्ण ददर्श हररयूथपः |
मध्िा िकृ तक्लेदं मर्णभाजि ङ्क
ु लम् || ४२||
मिोरमम म्बाधं क
ु बेरभििं यथा |
िूपुराणां च घोषेण काञ्चीिां तििदेि च ||43||
मृदङ्गतलघोषैश्च घोषिद्सभविुिाद्रदतम्|
प्रा ाद ङ्घातयुतं स्त्रीरत्िशत ङ्क
ु लम्||44||
ुव्यूढकक्ष्यं हिुमान्प्रवििेर् महागृहम ्|
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
षष्ठस् गुः।।
66
प्तमस् गुः
Description of the aerial car -- Pushpaka.
67
िेश्मजालं बलिान्ददर्श
व्या क्तिैदूयु ुिणुजालम्|
यथा महत्प्रािृवष मेघजालं
विद्युजत्पिद्धं विहङ्गजालम्||१||
तििेशिािां विविधाश्च शालाः
प्रधािशङ्खायुधचापशालाः |
मिोहराश्चावप पुिविुशाला
ददर्श िेश्माद्रिषु चन्िशालाः || २||
गृहार्ण िािाि ुराजजताति
देिा ुरैश्चावप ुपूजजताति |
िणश्च दोषैः पररिजजुताति
कवपदशदर्श स्िबलाजजुताति || ३||
68
ताति प्रयत्िासभ माद्रहताति
मयेि ाक्षाद्रदि तिसमुताति |
महीतले िुगुणोत्तरार्ण
ददर्श लङ्काधधपतेगृुहार्ण || ४||
ततो ददर्ोजच्ितमेघरूपं
मिोहरं काञ्चिचारुरूपम्|
रक्षोऽधधपस्यात्मबलािुरूपं
गृहोत्तमं ह्यप्रततरूपरूपम्|| ५||
महीतले स्िगुसमि प्रकीणां
धश्रया ज्िलन्तं बहुरत्िकीणुम्|
िािातरूणां क
ु ुमािकीणां
धगरेररिाग्रं रज ािकीणुम्|| ६||
69
िारीप्रिेक
ै ररि दीप्यमािं
तडडद्सभरम्भोदिदच्युमािम ्|
हं प्रिेक
ै ररि िाह्यमािं
धश्रया युतं खे ुकृ तां विमािम ्|| ७||
यथा िगाग्रं बहुधातुधचत्रं
यथा िभश्च ग्रहचन्िधचत्रम ्|
ददर्श युक्तीकृ तमेघधचत्रं
विमािरत्िं बहुरत्िधचत्रम्|| ८||
मही कृ ता पिुतराजजपूणाु
शैलाः कृ ता िृक्षवितािपूणाुः |
िृक्षाः कृ ताः पुष्पवितािपूणाुः
पुष्पं कृ तं क
े रपत्रपूणुम ्|| ९||
70
कृ ताति िेश्माति च पाण्डुरार्ण
तथा ुपुष्पा अवप पुष्कररण्यः |
पुिश्च पद्माति क
े रार्ण
धन्याति धचत्रार्ण तथा ििाति||१०||
पुष्पाह्ियं िाम विराजमािं
रत्िप्रभासभश्च वििधुमािम ्|
िेश्मोत्तमािामवप चोच्चमािं
महाकवपस्तत्र महाविमािम ् ११||
कृ ताश्च िैदूयुमया विहङ्गा
रूप्यप्रिालैश्च तथा विहङ्गाः |
धचत्राश्च िािाि ुसभभुुजङ्गा
जात्यािुरूपास्तुरगाः शुभाङ्गाः१२||
71
प्रिालजाम्बूिदपुष्पपक्षाः
लीलमािजजुतजजह्मपक्षाः |
कामस्य ाक्षाद्रदि भान्न्ि पक्षाः
कृ ता विहङ्गाः ुमुखाः ुपक्षाः १३||
तियुज्यमािाश्च गजाः ुहस्ताः
क
े राश्चोत्पलपत्रहस्ताः |
बभूि देिी च कृ ता ुहस्ता
लक्ष्मीस्तथा पद्समति पद्महस्ता १४||
इतीि तद्गृहमसभगम्य शोभिं
विस्मयो िगसमि चारुशोभिम ्|
पुिश्च तत्परम ुगजन्ध ुन्दरं
द्रहमात्यये िगसमि चारुकन्दरम ्|| १५||
72
ततः तां कवपरसभपत्य पूजजतां
चरन्पुरीं दशमुखबाहुपासलताम्|
अदृश्य तां जिक ुतां ुपूजजतां
ुदुःर्खतां पततगुणिेगतिजजुताम्|| १६||
ततस्तदा बहुविधभावितात्मिः
कृ तात्मिो जिक ुतां ुित्मुिः |
अपश्यतोऽभिदततदुःर्खतं मिः
ुचक्षुषः प्रविचरतो महात्मिः || १७||
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे प्तमस् गुः।।
73
अष्टमस् गुः
Further description of the aerial car, Pushpaka
73
74
तस्य मध्ये भििस्य ंजस्थतं
महद्विमािं मर्णिज्रधचत्रत्रतम ्।
प्रतप्तजाम्बूिदजालकृ त्रत्रमं
ददर्श िीरः पििात्मजः कवपः।।5.8.1।।
तदप्रमेयाप्रततकारकृ त्रत्रमं
कृ तं स्ियं ाजध्ितत विश्िकमुणा।
द्रदिं गतं िायुपथप्रततजष्ठतं
व्यराजताद्रदत्यपथस्य लक्ष्मित्।।5.8.2।।
ि तत्र ककजञ्चन्ि कृ तं प्रयत्ितो
ि तत्र ककजञ्चन्ि महाहुरत्िित्।
ि ते विशेषा तियताः ुरेष्िवप
ि तत्र ककजञ्चन्ि महाविशेषित्।।5.8.3।।
75
तपः माधािपराक्रमाजजुतं
मिः माधािविचारचाररणम्।
अिेक ंस्थािविशेषतिसमुतं
ततस्ततस्तुल्यविशेषदशुिम्।।5.8.4।।
विशेषमालम्ब्य विशेष ंजस्थतं
विधचत्रक
ू टं बहुक
ू टमजण्डतम्।
मिोऽसभरामं शरद्रदन्दुतिमुलं
विधचत्रक
ू टं सशखरं धगरेयुथा।।5.8.5।।
िहन्न्ि यं क
ु ण्डलशोसभताििाः
महाशिा व्योमचरा तिशाचराः।
वििृत्तविध्िस्तविशाललोचिाः
महाजिा भूतगणाः हस्रशः।।5.8.6।।
76
ि न्तपुष्पोत्करचारुदशुिं
ि न्तमा ादवप कान्तदशुिम्।
पुष्पक
ं तत्र विमािमुत्तमं
ददर्श तद्िािरिीर त्तमः।।5.8.7।।
इत्याषे श्रीमिामायणे िाल्मीकीय आद्रदकाव्ये ुन्दरकाण्डे
अष्टमस् गुः।।
77
ििमस् गु:
Description of the harem of Ravana
77
78
ततस्यालयिररष्ठस्य मध्ये विपुलमायतं।
ददर्श भििश्रेष्ठं हिुमान्मारुतात्मजः।।5.9.1।।
अधुयोजिविस्तीणुमायतं योजिं द्रह तत्।
भििं राक्ष ेन्िस्य बहुप्रा ाद ङ्क
ु लम ्।।5.9.2।।
मागुमाणस्तु िैदेहीं ीतामायतलोचिाम्।
िुतः परिचक्राम हिूमािरर ूदिः।।5.9.3।।
उत्तमं राक्ष ािा ं हिुमाििलोकयि्।
आससादाथ लक्ष्मीिाि्राक्ष ेन्ितििेशिम्।।5.9.4।।
चतुविुषाणैद्ुविरदैजस्त्रविषाणैस्तथैि च।
पररक्षक्षप्तम म्बाधं रक्ष्यमाणमुदायुधैः।।5.9.5।।
79
राक्ष ीसभश्च पत्िीभी रािणस्य तििेशिम्।
आहृतासभश्च विक्रम्य राजकन्यासभरािृतम ्।।5.9.6।।
तन्िक्रमकराकीणां ततसमङ्धगलझषाक
ु लम्।
िायुिेग माधूतं पन्िगैररि ागरम्।।5.9.7।।
या द्रह िैश्रिणे लक्ष्मीयाु चेन्िे हररिाहिे।
ा रािणगृहे िाु तित्यमेिािपातयिी।।5.9.8।।
या च राज्ञः क
ु बेरस्य यमस्य िरुणस्य च।
तादृशी तद्विसशष्टा िा ऋद्धी रक्षोगृहेजष्िह।।5.9.9।।
तस्य हम्युस्य मध्यस्थं िेश्म चान्यत् ुतिसमुतं।
बहुतियूुह ङ्कीणां ददर्श पििात्मजः।।5.9.10।।
80
ब्रह्मणोऽथे कृ तं द्रदव्यं द्रदवि यद्विश्िकमुणा।
विमािं पुष्पक
ं िाम िुरत्िविभूवषतम्।।5.9.11।।
परेण तप ा लेभे यत्क
ु बेरः वपतामहात्।
क
ु बेरमोज ा जजत्िा लेभे तिाक्ष ेश्िरः।।5.9.12।।
ईहामृग मायुक्त्तै: कातुस्िरद्रहरमण्मयैः।
ुकृ तैराधचतं स्तम्भैः प्रदीप्तसमि च धश्रया।।5.9.13।।
मेरुमन्दर ङ्काशैरुजल्लखद्सभररिाम्बरं।
क
ू टागारैश्शुभाकारैस् िुतस् मलङ्कृ तम्।।5.9.14।।
ज्िलिाक
ु प्रतीकाशं ुकृ तं विश्िकमुणा।
हेम ोपाि ंयुक्तं चारुप्रिरिेद्रदकम्।।5.9.15।।
81
जालिातायिैयुुक्तं काञ्चिैः स्स्फाद्रटक
ै रवप।
इन्ििीलमहािीलमर्णप्रिरिेद्रदकम्।।5.9.16।।
वििुमेण विधचत्रेण मर्णसभश्च महाघिैः।
तिस्तुलासभश्च मुक्तासभस्तलेिासभविराजजतम्।।5.9.17।।
चन्दिेि च रक्तेि तपिीयतिभेि च।
ुपुण्यगजन्धिा युक्तमाद्रदत्यतरुणोपमम्।।5.9.18।।
क
ू टागारैिुराकारैविुविधैस् मलङ्कृ तम्।
विमािं पुष्पक
ं द्रदव्यमारुिोह महाकवपः।।5.9.19।।
तत्रस्थस् तदा गन्धं पािभक्ष्यान्ि म्भिम्।
द्रदव्यं म्मूतछुतं न्जघ्रद्रूपिन्तसमिातिलम्।।5.9.20।।
82
गन्धस्तं महा त्त्िं बन्धुबुन्धुसमिोत्तमम्।
इत एहीत्प्युिाचेि तत्र यत्र रािणः।।5.9.21।।
ततस्तां प्रजस्थतश्शालां ददर्श महतीं शुभाम्।
रािणस्य मिः कान्तां कान्तासमि िरजस्त्रयम्।।5.9.22।।
मर्ण ोपािविकृ तां हेमजालविभूवषताम्।
स्फाद्रटक
ै रािृततलां दन्तान्तररतरूवपकाम्।।5.9.23।।
मुक्तासभश्च प्रिालैश्च रूप्यचामीकरैरवप।
विभूवषतां मर्णस्तम्भैस् ुबहुस्तम्भभूवषताम्।।5.9.24।।
िम्रैरृजुसभरत्युच्चैस् मन्तात् ुविभूवषतैः।
स्तम्भै: पक्षैररिात्युच्चैद्रदुिं ंप्रजस्थतासमि।।5.9.25।।
83
महत्या क
ु थयास्तीणाां पृधथिीलक्षणाङ्कया।
पृधथिीसमि विस्तीणाां राष्िगृहमासलिीम्।।5.9.26।।
िाद्रदतां मत्तविहगैद्रदुव्यगन्धाधधिास ताम्।
पराध्याुस्तरणोपेतां रक्षोधधपतिषेविताम्।।5.9.27।।
धूम्रामगरुधूपेि विमलां हं पाण्डुराम्।
धचत्रां पुष्पोपहारेण कल्माषीसमि ुप्रभाम्।।5.9.28।।
मिस् ंह्लादजििीं िणुस्यावप प्र ाद्रदिीम्।
तां शोकिासशिीं द्रदव्यां धश्रयः ञ्जििीसमि।।5.9.29।।
इजन्ियाणीजन्ियाथणस्तु पञ्च पञ्चसभरुत्तमैः।
िपशयामास मातेि तदा रािणपासलता।।5.9.30।।
84
स्िगोऽयं देिलोकोऽयसमन्िस्येयं पुरी भिेत्।
स द्धधिेयं परा द्रह स्याद्रदत्यमन्यत मारुततः।।5.9.31।।
प्रध्यायत इिापश्यत्प्प्रदीपांस्तत्र काञ्चिाि्।
धूताुतिि महाधूतैदेििेि पराजजताि्।।5.9.32।।
दीपािां च प्रकाशेि तेज ा रािणस्य च।
अधचुसभुभूुषणािां च प्रदीप्तेत्यभ्यमन्यत।।5.9.33।।
ततोऽपश्यत्प्क
ु थाऽऽ ीिं िािािरायम्बरस्रजम्।
हस्रं िरिारीणां िािािेषविभूवषतम्।।5.9.34।।
पररिृत्तेऽधुरात्रे तु पाितििािशं गतम्।
क्रीडडत्िोपरतं रात्रौ सुष्िाप बलित्तदा।।5.9.35।।
85
तत्प्र ुप्तं विरुरुचे तिश्शब्दान्तरभूषणम्।
तिःशब्दहं भ्रमरं यथा पद्मििं महत्।।5.9.36।।
ता ां ंिृतदन्ताति मीसलताक्षीर्ण मारुततः।
अपश्यत्प्पद्मगन्धीति िदिाति ुयोवषताम्।।5.9.37।।
प्रबुद्धािीि पद्माति ता ां भूत्िा क्षपाक्षये।
पुिस् ंिृतपत्रार्ण रात्राविि बभुस्िदा।।5.9.38।।
इमाति मुखपद्माति तियतं मत्तषट्पदाः।
अम्बुजािीि फ
ु ल्लाति प्राथशयन्न्ि पुिः पुिः।।5.9.39।।
इतत चामन्यत श्रीमािुपपत्त्या महाकवपः।
मेिे द्रह गुणतस्ताति माति सललोद्भिैः।।5.9.40।।
86
ा तस्य र्ुर्ुभे शाला तासभस्त्रीसभविुराजजता।
शारदीि प्र न्िा द्यौस्तारासभरसभशोसभता।।5.9.41।।
च तासभः पररिृतश्र्ुर्ुभे राक्ष ाधधपः।
यथा ह्युडुपततश्शीमांस्तारासभरसभ ंिृतः।।5.9.42।।
याश्च्यिन्तेऽम्बरात्ताराः पुण्यशेष मािृताः।
इमास्तास् ङ्गताः कृ त्स्िा इतत मेिे हररस्तदा।।5.9.43।।
ताराणासमि ुव्यक्तं महतीिां शुभाधचुषाम्।
प्रभािणुप्र ादाश्च वििेजुस्ित्र योवषताम्।।5.9.44।।
व्यािृत्तगुरुपीिस्रक्प्रकीणुिरभूषणाः।
पािव्यायामकालेषु तििापहृतचेत ः।।5.9.45।।
87
व्यािृत्तततलकाः काजश्चत्काजश्चदुद्भ्रन्तिूपुराः।
पाश्िे गसलतहाराश्च काजश्चत्परमयोवषतः।।5.9.46।।
मुक्ताहाराऽिृताश्चान्याः काजश्चद्विस्रस्तिा ः।
व्याविद्धरशिादामाः ककशोयु इि िाद्रहताः।।5.9.47।।
ुक
ु ण्डलधराश्चान्या विजच्छन्िमृद्रदतस्रजः।
गजेन्िमृद्रदताः फ
ु ल्ला लता इि महाििे।।5.9.48।।
चन्िांशुककरणाभाश्च हाराः का ांधचदुत्कटाः।
हं ा इि बभुस्सुप्ताः स्तिमध्येषु योवषताम्।।5.9.49।।
अपरा ां च िैडूयाुः कादम्बा इि पक्षक्षणः।
हेम ूत्रार्ण चान्या ां चक्रिाका इिाभिन्।।5.9.50।।
88
हं कारण्डिाकीणाुश्चक्रिाकोपशोसभताः।
आपगा इि ता िेजुजशघिैः पुसलिैररि।।5.9.51।।
ककङ्ककणीजाल ङ्कोशास्ता हैमविपुलाम्बुजाः।
भािग्राहा यशस्तीराः ुप्ता िद्य इिाऽऽबभुुः।।5.9.52।।
मृदुष्िङ्गेषु का ाजञ्चत्क
ु चाग्रेषु च ंजस्थताः।
बभुिुभूशषणािीि शुभा भूषणराजयः।।5.9.53।।
अंशुकान्ताश्च का ाजञ्चन्मुखमारुतकजम्पताः।
उपयुुपरर िक्त्राणां व्याधूयन्ते पुिः पुिः।।5.9.54।।
ताः पताका इिोद्धूताः पत्िीिां रुधचरप्रभाः।
िािािणु ुिणाुिां िक्त्रमूलेषु रेजजरे।।5.9.55।।
89
ििल्गुश्चात्र का ांधचत्क
ु ण्डलाति शुभाधचुषाम्।
मुखमारुत ं गाुन्मन्दं मन्दं ुयोवषताम ्।।5.9.56।।
शक
ु राऽ िगन्धैश्च प्रकृ त्या ुरसभः ुखः।
ता ां िदितिश्िा न्स्सर्ेिे रािणं तदा।।5.9.57।।
रािणाििशङ्काश्च काजश्चिािणयोवषतः।
मुखाति स्म पत्िीिामुपाजजघ्रन्पुिः पुिः।।5.9.58।।
अत्यथां क्तमि ो रािणे ता िरजस्त्रयः।
अस्ितन्त्राः पत्िीिां वप्रयमेिाऽचरंस्तदा।।5.9.59।।
बाहूिुपतिधायान्याः पाररहायुविभूवषताि्।
अंशुकाति च रम्यार्ण प्रमदास्तत्र भर्न्श्यिे।।5.9.60।।
90
अन्या िक्षभस चान्यस्यास्तस्याः काधचत्पुिभुुजम्।
अपरा त्िङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ।।5.9.61।।
ऊरुपाश्िुकटीपृष्ठमन्योन्यस्य माधश्रताः।
परस्परतिविष्टाङ्ग्यो मदस्िेहिशािुगाः।।5.9.62।।
अन्योन्यभुज ूत्रेण स्त्रीमाला ग्रधथता द्रह ा।
मालेि ग्रधथता ूत्रे र्ुर्ुभे मत्तषट्पदा।।5.9.63।।
लतािां माधिे मास फ
ु ल्लािां िायु ेििात्।
अन्योन्य मालाग्रधथतं ं क्तक
ु ुमोच्चयम्।।5.9.64।।
व्यततिेजष्टत ुस्कन्धमन्योन्यभ्रमराक
ु लम्।
आ ीद्ििसमिोद्धूतं स्त्रीििं रािणस्य तत्।।5.9.65।।
91
उधचतेष्िवप ुव्यक्तं ि ता ां योवषतां तदा।
वििेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्।।5.9.66।।
रािणे ुख ंविष्टे ताजस्त्रयो विविधप्रभाः।
ज्िलन्तः काञ्चिा दीपाः प्रैक्षन्तातिसमषा इि।।5.9.67।।
राजवषुवपतृदैत्यािां गन्धिाुणां च योवषतः।
राक्ष ािां च याः कन्यास्तस्य कामिशं गताः।।5.9.68।।
युद्धकामेि ताः िाु रािणेि हृताः जस्त्रयः।
मदा मदिेिैि मोद्रहताः काजश्चदागताः।।5.9.69।।
92
ि तत्र काधचत्प्रमदा प्र ह्य
िीयोपपन्िेि गुणेि लब्धा।
ि चान्यकामावप ि चान्यपूिाु
वििा िराहाां जिकात्मजां ताम्।।5.9.70।।
ि चाक
ु लीिा ि च हीिरूपा
िादक्षक्षणा िािुपचारयुक्ता।
भायाुभित्तस्य ि हीि त्त्िा
ि चावप कान्तस्य ि कामिीया।।5.9.71।।
93
बभूि बुद्धधस्तु हरीश्िरस्य
यदीदृशी राघिधमुपत्िी।
इमा यथा राक्ष राजभायाुः
ुजातमस्येतत द्रह ाधुबुद्धेः।।5.9.72।।
पुिश्च ोऽधचन्तयादात्तरूपो
ध्रुिं विसशष्टा गुणतो द्रह ीता।
अथायमस्यां कृ तिान्महात्मा
लङ्क
े श्िरः कष्टमिायुकमु।।5.9.73।।
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे
ििमस् गुः।
94
दशमस् गुः
Hanuman chances upon Mandodari, wife of Ravana --
mistakes her for Sita on account of her beauty and charm
94
95
तत्र द्रदव्योपमं मुख्यं स्फाद्रटक
ं रत्िभूवषतम्।
अिेक्षमाणो हिुमाि्ददर्श शयिा िम्।।5.10.1।।
दान्तकाञ्चिधचत्राङ्गैिणडूयणश्च िरा िैः।
महाहाुस्तरणोपेतैरुपपन्िं महाधिैः।।5.10.2।।
तस्य चैकतमे देशे ोऽग्रमालाविभूवषतम्।
ददर्श पाण्डुरं छत्रं ताराधधपतत जन्िभम्।।5.10.3।।
जातरूपपररक्षक्षप्तं धचत्रभािु मप्रभम्।
अशोकमालाविततं ददर्श परमा िम्।।5.10.4।।
िालव्यजिहस्तासभिीज्यमािं मन्ततः।
गन्धैश्च विविधैजुुष्टं िरधूपेि धूवपतम्।।5.10.5।।
96
परमास्तरणास्तीणुमाविकाजजि ंिृतम्।
दामसभिुरमाल्यािां मन्तादुपशोसभतम्।।5.10.6।।
तजस्मि्जीमूत ंकाशं प्रदीप्तोत्तमक
ु ण्डलम्।
लोद्रहताक्षं महाबाहुं महारजतिा म्।।5.10.7।।
लोद्रहतेिािुसलप्ताङ्गं चन्दिेि ुगजन्धिा।
न्ध्यारक्तसमिाकाशे तोयदं तद्रटद्गणम ्।।5.10.8।।
िृतमाभरणैद्रदुव्यैः ुरूपं कामरूवपणम्।
िृक्षििगुल्माढयं प्र ुप्तसमि मन्दरम्।।5.10.9।।
क्रीडडत्िोपरतं रात्रौ िराभरणभूवषतम्।
वप्रयं राक्ष कन्यािां राक्ष ािां ुखािहम्।।5.10.10।।
97
पीत्िाऽप्युपरतं चावप ददर्श महाकवपः।
भास्िरे शयिे िीरं प्र ुप्तं राक्ष ाधधपम्।।5.10.11।।
तिःश्ि न्तं यथा िागं रािणं िािरषुभः।
आ ाद्य परमोद्विग्िस् ोपा पुत् ुभीतित्।।5.10.12।।
अथाऽऽरोहणमा ाद्य िेद्रदकाऽन्तरमाधश्रतः।
ुप्तं राक्ष शादूुलं प्रेक्षिे स्म महाकवपः।।5.10.13।।
र्ुर्ुभे राक्ष ेन्िस्य स्िपतः शयिोत्तमम्।
गन्धहजस्तति ंविष्टे यथा प्रस्रिणं महत्।।5.10.14।।
काञ्चिाङ्गद न्िध्दै च ददर्श महात्मिः।
विक्षक्षप्तौ राक्ष ेन्िस्य भुजाविन्िध्िजोपमौ।।5.10.15।।
98
ऐराितविषाणाग्रैरापीडिकृ तव्रणौ।
िज्रोजल्लर्खतपीिां ौ विष्णुचक्रपररक्षतौ।।5.10.16।।
पीिौ म ुजातां ौ ंगतौ बल ंयुतौ।
ुलक्षणिखाङ्गुष्ठा स्िङ्गुलीतललक्षक्षतौ।।5.10.17।।
ंहतौ पररघाकारौ िृत्तौ कररकरोपमौ।
विक्षक्षप्तौ शयिे शुभ्रे पञ्चशीषाुवििोरगौ।।5.10.18।।
शशक्षतजकल्पेि ुशीतेि ुगजन्धिा।
चन्दिेि पराध्येि स्ििुसलप्तौ स्िलङ्कृ तौ।।5.10.19।।
उत्तमस्त्रीविमृद्रदतौ गन्धोत्तमतिषेवितौ।
यक्षपन्िगगन्धिुदेिदाििराविणौ।।5.10.20।।
99
ददर्श कवपस्तत्र बाहू शयि ंजस्थतौ।
मन्दरस्यांतरे ुप्तौ महाही रुवषताविि।।5.10.21।।
ताभ्यां पररपूणाुभ्यां भुजाभ्यां राक्ष ेश्िरः।
र्ुर्ुभेऽचल ङ्काशः शृङ्गाभ्यासमि मन्दरः।।5.10.22।।
चूतपुन्िाग ुरसभिुक
ु लोत्तम ंयुतः।
मृष्टान्िर ंयुक्तः पािगन्धपुरस्कृ तः।।5.10.23।।
तस्य राक्ष स ंहस्य तनश्चक्राम महामुखात्।
शयािस्य वितिःश्िा ः पूरयजन्िि तद् गृहम्।।5.10.24।।
मुक्तामर्णविधचत्रेण काञ्चिेि विराजजतम्।
मक
ु टेिापिृत्तेि क
ु ण्डलोज्िसलताििम्।।5.10.25।।
100
रक्तचन्दिद्रदग्धेि तथा हारेण शोसभिा।
पीिायतविशालेि िक्ष ाऽसभविराजजतम्।।5.10.26।।
पाण्डरेणापविद्धेि क्षौमेण क्षतजेक्षणम्।
महाहेण ु ंिीतं पीतेिोत्तमिा ा।।5.10.27।।
माषरासशप्रतीकाशं तिश्श्ि न्तं भुजङ्गित्।
गाङ्गे महतत तोयान्ते प्र ुप्तसमि क
ु ञ्जरम्।।5.10.28।।
चतुसभुः काञ्चिैदीपैद्धीप्यमािचतुद्रदुशम्।
प्रकाशीकृ त िाुङ्गं मेघं विद्युद्गणैररि।।5.10.29।।
पादमूलगताश्चावप ददर्श ुमहात्मिः।
पत्िी: वप्रयभायुस्य तस्य रक्षःपतेगृुहे।।5.10.30।।
101
शसशप्रकाशिदिाश्चारुक
ु ण्डलभूवषताः।
अम्लािमाल्याभरणा ददर्श हररयूथपः।।5.10.31।।
िृत्तिाद्रदत्रक
ु शला राक्ष ेन्िभुजाङ्कगाः।
िराभरणधाररण्यो तिषण्णा ददृर्े हररः।।5.10.32।।
िज्रिैडूयुगभाुर्ण श्रिणान्तेषु योवषताम्।
ददर्श तापिीयाति क
ु ण्डलान्यङ्गदाति च।।5.10.33।।
ता ां चन्िोपमैिुक्त्रैश्शुभैलुसलतक
ु ण्डलैः।
विििाज विमािं तन्िभस्तारागणैररि।।5.10.34।।
मदव्यायामर्खन्िास्ता राक्ष ेन्िस्य योवषतः।
तेषु तेष्ििकाशेषु प्र ुप्तास्तिुमध्यमाः।।5.10.35।।
102
अङ्गहारैस्तथैिान्या कोमलैिृुत्तशासलिी।
विन्यस्तशुभ िाुङ्गी प्र ुप्ता िरिर्णुिी।।5.10.36।।
काधचद्िीणां पररष्िज्य प्र ुप्ता म्प्रकाशते।
महािदीप्रकीणेि िसलिी पोतमाधश्रता।।5.10.37।।
अन्या कक्षगतेिैि मड्डुक
े िास तेक्षणा।
प्र ुप्ता भासमिी भातत बालपुत्रेि ित् ला।।5.10.38।।
पटहं चारु िाुङ्गी पीड्य र्ेिे शुभस्तिी।
धचरस्य रमणं लब्ध्िा पररष्िज्येि भासमिी।।5.10.39।।
काधचद्िंशं पररष्िज्य ुप्ता कमललोचिा।
रहः वप्रयतमं गृह्य कामेि च कासमिी।।5.10.40।।
103
विपञ्चीं पररगृह्यान्या तियता िृत्तशासलिी।
तििािशमिुप्राप्ता ह कान्तेि भासमिी।।5.10.41।।
अन्या किक ङ्काशैमृुदुपीिैमुिोरमैः।
मृदङ्गं पररपीड्याङ्गैः प्र ुप्ता मत्तलोचिा।।5.10.42।।
भुजपाश्िाुन्तरस्थेि कक्षगेि कृ शोदरी।
पणिेि हातिन्द्या ुप्ता मदकृ तश्रमा।।5.10.43।।
डडजण्डमं पररगृह्यान्या तथैिा क्तडडजण्डमा।
प्र ुप्ता तरुणं ित् मुपगूह्येि भासमिी।।5.10.44।।
काधचदाडम्बरं िारी भुज ंयोगपीडडतम्।
कृ त्िा कमलपत्राक्षी प्र ुप्ता मदमोद्रहता।।5.10.45।।
104
कलशीमपविध्यान्या प्र ुप्ता भाति भासमिी।
ि न्ते पुष्पशबला मालेि पररमाजजुता।।5.10.46।।
पार्णभ्यां च क
ु चौ काधचत् ुिणुकलशोपमौ।
उपगूह्याबला ुप्ता तििाबलपराजजता।।5.10.47।।
अन्या कमलपत्राक्षी पूणेन्दु दृशाििा।
अन्यामासलङ्ग्य ुश्रोणीं प्र ुप्ता मदविह्िला।।5.10.48।।
आतोद्याति विधचत्रार्ण पररष्िज्य िरजस्त्रयः।
तिपीड्य च क
ु चैस् ुप्ता कासमन्यः
कामुकातिि।।5.10.49।।
ता ामेकान्तविन्यस्ते शयािां शयिे शुभे।
ददर्श रूप म्पन्िामपरां कवपः जस्त्रयम्।।5.10.50।।
105
मुक्तामर्ण मायुक्तैभूुषणैः ुविभूवषताम्।
विभूषयन्तीसमि तत्स्िधश्रया भििोत्तमम ्।।5.10.51।।
गौरीं किकिणाुभासमष्टामन्तः पुरेश्िरीम्।
कवपमुन्दोदरीं तत्र शयािां चारुरूवपणीम्।।5.10.52।।
तां दृष्ट्िा महाबाहुभूुवषतां मारुतात्मजः।
िक
श यामास ीतेतत रूपयौिि म्पदा।।5.10.53।
हषेण महता युक्तो ननन्द हररयूथपः।
आस्फोटयामास चुचुम्ब पुच्छं
ननन्द धचक्रीड जगौ जगाम।
स्तम्भािरोहन्न्नपपाि भूमौ
तिदशुयि्स्िां प्रकृ ततं कपीिाम्।।5.10.54।।
इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे दशमस् गुः।
106
एकादशस् गुः
Hanuman mistakes Mandodari for Sita
106
107
अिधूय च तां बुद्धधं बभूिािजस्थतस्तदा।
जगाम चापरां धचन्तां ीतां प्रतत महाकवपः।।5.11.1।।
ि रामेण वियुक्ता ा स्िप्तुमहशति भासमिी।
ि भोक्तुं िाप्यलङ्कतुां ि पािमुप ेवितुम्।।5.11.2।।
िान्यं िरमुपस्थातुं ुराणामवप चेश्िरम्।
ि द्रह राम मः कजश्चद्विद्यिे त्रत्रदशेष्िवप।।5.11.3।।
अन्येयसमतत तिजश्चत्य पािभूमौ चचाि ः।
क्रीडडतेिापराः क्लान्ता गीतेि च तथाऽपराः।।5.11.4।।
िृत्तेि चापराः क्लान्ताः पािविप्रहतास्तथा।
मुरजेषु मृदङ्गेषु पीद्रठका ु च ंजस्थताः।।5.11.5।।
108
तथाऽऽस्तरणमुख्येषु ंविष्टाश्चापराः जस्त्रयः।
अङ्गिािां हस्रेण भूवषतेि विभूषणैः।।5.11.6।।
रूप ल्लापशीलेि युक्तगीताथुभावषणा।
देशकालासभयुक्तेि युक्तिाक्यासभधातयिा।।5.11.7।।
रतासभरत ं ुप्तं ददर्श हररयूथपः।
ता ां मध्ये महाबाहुः र्ुर्ुभे राक्ष ेश्िरः।।5.11.8।।
गोष्ठे महतत मुख्यािां गिां मध्ये यथा िृषः।
राक्ष ेन्िः र्ुर्ुभे तासभः पररिृतस्स्ियम्।।5.11.9।।
करेणुसभयुथाऽरण्ये पररकीणो महाद्विपः।
िुकामैरुपेतां च पािभूसमं महात्मिः।।5.11.10।।
109
ददर्श हररशादूुलस्तस्य रक्षःपतेगृुहे।
मृगाणां मद्रहषाणां च िराहाणां च भागशः।।5.11.11।।
तत्र न्यस्ताति मां ाति पािभूमौ ददर्श ः।
रौक्मेषु च विशालेषु भाजिेष्िधुभक्षक्षताि्।।5.11.12।।
ददर्श हररशादूुलो मयूराि्क
ु क्क
ु टांस्तथा।
िराहिाध्राुण काि्दधध ौिचुलायुताि्।।5.11.13।।
शल्याि्मृगमयूरांश्च हिुमानन्ििैक्षि।
क्रकराजन्िविधाि्स द्धांश्चकोरािधुभक्षक्षताि्।।5.11.14।।
मद्रहषािेकशल्यांश्च छागांश्च कृ ततिजष्ठताि्।
लेह्यािुच्चािचान्पेयाि्भोज्याति विविधाति
च।।5.11.15।।
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf

Más contenido relacionado

La actualidad más candente

St Mary's Basilica Church Bangalore .pdf
St Mary's Basilica Church Bangalore .pdfSt Mary's Basilica Church Bangalore .pdf
St Mary's Basilica Church Bangalore .pdf
PRASHANTHKUMARKG1
 
Shri hanuman chalisa
Shri hanuman chalisaShri hanuman chalisa
Shri hanuman chalisa
Debraj Munda
 

La actualidad más candente (20)

Sree vaibhava lakshmi pooja vidhanam in telugu
Sree vaibhava lakshmi pooja vidhanam in teluguSree vaibhava lakshmi pooja vidhanam in telugu
Sree vaibhava lakshmi pooja vidhanam in telugu
 
แต่งไทย ป.ธ. 9 พระมหานพพร อริยญาโณ
แต่งไทย ป.ธ. 9 พระมหานพพร อริยญาโณแต่งไทย ป.ธ. 9 พระมหานพพร อริยญาโณ
แต่งไทย ป.ธ. 9 พระมหานพพร อริยญาโณ
 
ประมวลปัญหาและเฉลย นักธรรมชั้นโท พ.ศ. ๒๕๔๔ - ๒๕๖๔.pdf
ประมวลปัญหาและเฉลย  นักธรรมชั้นโท พ.ศ. ๒๕๔๔ - ๒๕๖๔.pdfประมวลปัญหาและเฉลย  นักธรรมชั้นโท พ.ศ. ๒๕๔๔ - ๒๕๖๔.pdf
ประมวลปัญหาและเฉลย นักธรรมชั้นโท พ.ศ. ๒๕๔๔ - ๒๕๖๔.pdf
 
มหาเวสสันดรชาดก
มหาเวสสันดรชาดกมหาเวสสันดรชาดก
มหาเวสสันดรชาดก
 
Aditya english
Aditya englishAditya english
Aditya english
 
Nitya pooja vidhanam
Nitya pooja vidhanamNitya pooja vidhanam
Nitya pooja vidhanam
 
Maheshwara sutras
Maheshwara sutrasMaheshwara sutras
Maheshwara sutras
 
6. กัณฑ์ที่ ๖ จุลพน ๓๕ พระคาถา
6. กัณฑ์ที่ ๖ จุลพน ๓๕ พระคาถา6. กัณฑ์ที่ ๖ จุลพน ๓๕ พระคาถา
6. กัณฑ์ที่ ๖ จุลพน ๓๕ พระคาถา
 
10. กัณฑ์ที่ ๑๐ สักกบรรพ ๔๓ พระคาถา
10. กัณฑ์ที่ ๑๐ สักกบรรพ ๔๓ พระคาถา10. กัณฑ์ที่ ๑๐ สักกบรรพ ๔๓ พระคาถา
10. กัณฑ์ที่ ๑๐ สักกบรรพ ๔๓ พระคาถา
 
Management of disorders of purishwah strotas vd.nanal
Management of disorders of purishwah strotas vd.nanalManagement of disorders of purishwah strotas vd.nanal
Management of disorders of purishwah strotas vd.nanal
 
มหาชาติ
มหาชาติมหาชาติ
มหาชาติ
 
Imortance of shatkriyakala in chikitsa - Dr Vinod Gautam
Imortance of shatkriyakala in chikitsa - Dr Vinod GautamImortance of shatkriyakala in chikitsa - Dr Vinod Gautam
Imortance of shatkriyakala in chikitsa - Dr Vinod Gautam
 
แต่งไทย ป.ธ. 9 ปรมาจารย์นิทัศน์ ๒๕๖๔.pdf
แต่งไทย ป.ธ. 9 ปรมาจารย์นิทัศน์ ๒๕๖๔.pdfแต่งไทย ป.ธ. 9 ปรมาจารย์นิทัศน์ ๒๕๖๔.pdf
แต่งไทย ป.ธ. 9 ปรมาจารย์นิทัศน์ ๒๕๖๔.pdf
 
St Mary's Basilica Church Bangalore .pdf
St Mary's Basilica Church Bangalore .pdfSt Mary's Basilica Church Bangalore .pdf
St Mary's Basilica Church Bangalore .pdf
 
พระบรมราโชวาท
พระบรมราโชวาทพระบรมราโชวาท
พระบรมราโชวาท
 
Shri hanuman chalisa
Shri hanuman chalisaShri hanuman chalisa
Shri hanuman chalisa
 
Jaatharini (Kashyap samhita, Revati kalp )
Jaatharini (Kashyap samhita, Revati kalp )Jaatharini (Kashyap samhita, Revati kalp )
Jaatharini (Kashyap samhita, Revati kalp )
 
การเมืองการปกครองอาณาจักรสุโขทัย
การเมืองการปกครองอาณาจักรสุโขทัยการเมืองการปกครองอาณาจักรสุโขทัย
การเมืองการปกครองอาณาจักรสุโขทัย
 
อารยธรรมอินเดีย
อารยธรรมอินเดียอารยธรรมอินเดีย
อารยธรรมอินเดีย
 
คู่มือทำวัตรเช้า เย็น แปลไทย
คู่มือทำวัตรเช้า เย็น แปลไทยคู่มือทำวัตรเช้า เย็น แปลไทย
คู่มือทำวัตรเช้า เย็น แปลไทย
 

Más de Nanda Mohan Shenoy

Más de Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 
F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6F 32-Mukundamala- Part-6
F 32-Mukundamala- Part-6
 
F31 Mukundamala Part-5
F31 Mukundamala Part-5F31 Mukundamala Part-5
F31 Mukundamala Part-5
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
F29- Mukundamala- Part-3
F29- Mukundamala- Part-3 F29- Mukundamala- Part-3
F29- Mukundamala- Part-3
 
F28-Mukundamala Part-2
F28-Mukundamala Part-2F28-Mukundamala Part-2
F28-Mukundamala Part-2
 

02_Sundara Kandam_v3.pdf

  • 3. 3
  • 4. 4
  • 5. 5 क ू जन्तं राम रामेतत मधुरं मधुराक्षरम्। आरुह्य कविताशाखां िन्दे िाल्मीकककोककलम्।।११ ।। िल्मीक े मुुतिस ंहस्य कविताििचाररणः। श्रृण्िि्रामकथािादं को ि यतत परां गततम्।। यः वपबि् ततं रामचररतमृत ागरम्। अतृप्तस्तं मुतिं िन्दे प्राचेता मकल्मषम्।। १३ ।।
  • 6. 6 गोष्पदीकृ तिारीशं मशकीकृ तराक्ष म ्। रामायणमहामालारत्िं िन्देऽतिलात्मजम ्।।१४ अञ्जिािन्दिं िीरं जािकीशोकिाशिम ्। कपीशमक्षहन्तारं िन्दे लङ्काभयंकरम ्।।१५ मिोजिं मारुततुल्यिेगं जजतेजन्ियं बुद्धधमतां िररष्ठम्। िातात्मजं िािरयूथमुख्यं श्रीरामदूतम ्शरणं प्रपद्ये।।१६
  • 7. 7 उल्लङ््य स न्धोः सललं लीलं यः शोकिजह्िं जिकात्मजायाः। आदाय तेिैि ददाह लङ्कां िमासम तं प्राञ्जसलराञ्जिेयम ्॥॥१७ ॥॥ आञ्जिेयमततपाटलाििं काञ्चिाद्रिकमिीयविग्रहम्। पाररजाततरुमूलिास िं भाियासम पिमाििन्दिम्।। यत्र यत्र रघुिाथकीतुिं तत्र तत्र कृ तमस्तकाञ्जसलम्। िाष्पिाररपररपूणुलोचिं मारुततं िमत राक्ष ान्तकम्।।१९ िेदिेद्ये परे पुंस जाते दशरथात्मजे। िेदः प्राचेत ादा ीत ् ाक्षाद् रामायणात्मिा।।२० ।।
  • 8. 8
  • 9. 9
  • 10. 10
  • 11. 11
  • 12. 12
  • 13. 13 द्वितीयस् गुः Hanuman reaches the main entrance of Lanka assuming a diminutive form
  • 14. 14 ागरमिाधृष्यमततक्रम्य महाबलः | त्रत्रक ू टसशखरे लङ्कां जस्थतां स्िस्थो ददर्श ह || १|| ततः पादपमुक्तेि पुष्पिषेण िीयुिाि्| असभिृष्टः जस्थतस्तत्र बभौ पुष्पमयो यथा || २|| योजिािां शतं श्रीमांस्तीत्िाुप्युत्तमविक्रमः | अतिश्ि न्कवपस्तत्र ि ग्लातिमधिगच्छति || ३|| शतान्यहं योजिािां क्रमेयं ुबहून्यवप | ककं पुिः ागरस्यान्तं ङ्ख्यातं शतयोजिम्|| ४|| तु िीयुितां श्रेष्ठः प्लितामवप चोत्तमः | जगाम िेगिााँल्लङ्कां लङ्घतयत्िा महोदधधम्|| ५||
  • 15. 15 शाद्िलाति च िीलाति गन्धिजन्त ििाति च | गण्डिजन्त च मध्येि जगाम िगिजन्त च || ६|| शैलांश्च तरु ञ्चन्िान्ििराजीश्च पुजष्पताः | अभभचक्राम तेजस्िी हिुमान्प्लिगषुभः || ७|| तजस्मन्िचले ततष्ठन्ििान्युपििाति च | िगाग्रे च तां लङ्कां ददर्श पििात्मजः || ८|| रलान्कर्णुकारांश्च खजूुरांश्च ुपुजष्पताि्| वप्रयालान्मुचुसलन्दांश्च क ु टजान्क े तकािवप || ९|| वप्रयङ्गून्गन्धपूणाांश्च िीपान् प्तच्छदांस्तथा | अ िान्कोविदारांश्च करिीरांश्च पुजष्पताि्|| १०||
  • 16. 16 पुष्पभारतिबद्धांश्च तथा मुक ु सलतािवप | पादपाजन्िहगाकीणाुन्पििाधूतमस्तकाि् || ११|| हं कारण्डिाकीणाु िापीः पद्मोत्पलायुताः | आक्रीडाजन्िविधान्रम्याजन्िविधांश्च जलाशयाि्|| १२|| न्तताजन्िविधैिृुक्षैः िुतुुफलपुजष्पतैः | उद्यािाति च रम्यार्ण ददर्श कवपक ु ञ्जरः || १३|| मा ाद्य च लक्ष्मीिााँल्लङ्कां रािणपासलताम्| पररखासभः पद्मासभः ोत्पलासभरलङ्कृ ताम्|| १४|| ीतापहरणाथेि रािणेि ुरक्षक्षताम्| मन्ताद्विचरद्सभश्च राक्ष ैरुग्रधजन्िसभः || १५||
  • 17. 17 काञ्चिेिािृतां रम्यां प्राकारेण महापुरीम्| गृहैश्च ग्रह ंकाशैः शारदाम्बुद जन्िभैः।।16।। पाण्डुरासभः प्रतोलीसभरुच्चासभरसभ ंिृताम्। अट्टालकशताकीणाां पताकाध्िजमासलिीम्|| 17|| तोरणैः काञ्चिैद्रदुव्यैलुतापङ्जक्तविधचत्रत्रतैः | ददर्श हिुमााँल्लङ्कां द्रदवि देिपुरीम्इि || 18|| धगररमूजध्िु जस्थतां लङ्कां पाण्डुरैभुििैः शुभैः | ददर्श कवपः श्रीमान्पुरमाकाशगं यथा || १९|| पासलतां राक्ष ेन्िेण तिसमुतां विश्िकमुणा | प्लिमािासमिाकाशे ददर्श हिुमान्पुरीम्||२०||
  • 18. 18 िप्रप्राकारजघिां विपुलाम्बुििाम्बराम्। शत्िीशूलक े शान्तामट्टालकितं काम्।।5.2.21।। मि ेि कृ तां लङ्कां तिसमुतां विश्िकमुणा। द्िारमुत्तरमा ाद्य धचन्ियामास िािरः।।5.2.22।। क ै ला सशखरप्रख्यामासलखन्तीसमिाम्बरम्। डीयमािासमिाकाशमुजच्ितैभुििोत्तमैः।।5.2.23।। म्पूणाां राक्ष ैघोरैिाुगैभोगितीम्इि | अधचन्त्यां ुकृ तां स्पष्टां क ु बेराध्युवषतां पुरा ||२४|| दंजष्िसभबुहुसभः शूरैः शूलपट्द्रटशपार्णसभः | रक्षक्षतां राक्ष ैघोरैगुुहामाशीविषैरवप || २५||
  • 19. 19 तस्याश्च महतीं गुजप्तं ागरं च तिरीक्ष्य ः | रािणं च ररपुं घोरं धचन्ियामास िािरः ||26|| आगत्यापीह हरयो भविष्यन्न्ि तिरथुकाः | ि द्रह युद्धेि िै लङ्का शक्या जेतुं ुरैरवप ||27|| इमां तु विषमां दुगाां लङ्कां रािणपासलताम्| प्राप्यावप महाबाहुः ककं करिष्यति राघिः || २८|| अिकाशो ि ान्त्िस्य राक्ष ेष्िसभगम्यते | ि दािस्य ि भेदस्य िैि युद्धस्य दृश्यिे || २९|| चतुणाुमेि द्रह गततिाुिराणां महात्मिाम ्| िासलपुत्रस्य िीलस्य मम राज्ञश्च धीमतः ||३०||
  • 20. 20 यािज्जानाभम िैदेहीं यद्रद जीिति िा ि िा | तत्रैि धचन्ितयष्याभम दृष्ट्िा तां जिकात्मजाम्||३१|| ततः धचन्ियामास मुहूतां कवपक ु ञ्जरः | धगररशृङ्गे जस्थतस्तजस्मन्रामस्याभ्युदये रतः ||३२|| अिेि रूपेण मया ि शक्या रक्ष ां पुरी | प्रिेष्टुं राक्ष ैगुुप्ता क्र ू रैबुल मजन्ितैः ||३३|| उग्रौज ो महािीयो बलिन्तश्च राक्ष ाः | िञ्चिीया मया िे जािकीं पररमाधगुता || 34|| लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया | प्रिेष्टुं प्राप्तकालं मे कृ त्यं ाधतयतुं महत्||35||
  • 21. 21 तां पुरीं तादृशीं दृष्ट्िा दुराधषाां ुरा ुरैः | हिूमांन्श्चन्ियामास वितिःश्िस्य मुहुमुुहुः || ३६|| क े िोपायेि पश्येयं मैधथलीं जिकात्मजाम्| अदृष्टो राक्ष ेन्िेण रािणेि दुरात्मिा || ३७|| ि वििश्येत्कथं कायां रामस्य विद्रदतात्मिः | एकामेकश्च पश्येयं रद्रहते जिकात्मजाम्||३८|| भूताश्चाथो विपद्यन्िे देशकालविरोधधताः | विक्लिं दूतमा ाद्य तमः ूयोदये यथा ||39|| अथाुिथाुन्तरे बुद्धधतिुजश्चतावप ि र्ोभिे | घाियन्न्ि द्रह कायाुर्ण दूताः पजण्डतमातििः ||40||
  • 22. 22 ि वििश्येत्कथं कायां िैक्लव्यं ि कथं भिेि्| लङ्घिं च मुिस्य कथं िु ि िृथा भिेि्|| ४१|| मतय दृष्टे तु रक्षोभी रामस्य विद्रदतात्मिः | भिेद्व्यथुसमदं कायां रािणािथुसमच्छतः || ४२|| ि द्रह शक्यं क्ि धचत्स्थातुमविज्ञातेि राक्ष ैः | अवप राक्ष रूपेण ककमुतान्येि क े ि धचत्||४३|| िायुरप्यत्र िाज्ञातश्चरेद्रदतत मततमुम | ि ह्यस्त्यविद्रदतं ककं धचिाक्ष ािां बलीय ाम्||४४|| इहाहं यद्रद तिष्ठाभम स्िेि रूपेण ंिृतः | वििाशमुपयास्याभम भतुुरथुश्च हीयिे || ४५||
  • 23. 23 तदहं स्िेि रूपेण रजन्यां ह्रस्ितां गतः | लङ्कामभभपतिष्याभम राघिस्याथुस द्धये || ४६|| रािणस्य पुरीं रात्रौ प्रविश्य ुदुरा दाम्| विधचन्िन्भििं िां द्रक्ष्याभम जिकात्मजाम्||४७|| इतत जञ्चन्त्य हिुमान् ूयुस्यास्तमयं कवपः | आचकाङ्क्षे तदा िीरा िैदेह्या दशुिोत् ुकः ||४८|| ूये चास्तं गते रात्रौ देहं ङ्क्षक्षप्य मारुततः। पृषदंशकमात्रः सन्बभूिाद्भुतदशुिः || ४९|| प्रदोषकाले हिुमांस्तूणुमुत्पत्य िीयुिाि्| प्रवििेर् पुरीं रम्यां ुविभक्तमहापथम्||५०||| प्रा ादमालाविततां स्तम्भैः काञ्चिराजतैः | शातक ु म्भमयैजाुलैगुन्धिुिगरोपमाम् ||51||
  • 24. 24 प्तभौमाष्टभौमैश्च ददर्श महापुरीम्| तलैः स्फाद्रटक म्पूणणः कातुस्िरविभूवषतैः || ५२|| िैदूयुमर्णधचत्रैश्च मुक्ताजालविभूवषतैः | तलैः शुशुसभरे ताति भििान्यत्र रक्ष ाम्||५३| | काञ्चिाति विधचत्रार्ण तोरणाति च रक्ष ाम्| लङ्कामुद्द्योियामासुुः िुतः मलङ्कृ ताम्|| 54|| अधचन्त्यामद्भुताकारां दृष्ट्िा लङ्कां महाकवपः | आ ीद्विषण्णो हृष्टश्च िैदेह्या दशुिोत् ुकः ||55|| पाण्डुरोद्विद्धविमािमासलिीं महाहुजाम्बूिदजालतोरणाम्| यशजस्ििां रािणबाहुपासलतां क्षपाचरैभीमबलैः मािृताम्||56||
  • 25. 25 चन्िोऽवप ाधचव्यसमिास्य क ु िां ् तारागणैमुध्यगतो विराजि्| ज्योत्स्िावितािेि वितत्य लोकम् उवत्तष्ठते िैक हस्ररजश्मः || 57|| शङ्खप्रभं क्षीरमृणालिणुम् उद्गच्छमािं व्यिभा मािम ्| ददर्श चन्िं कवपप्रिीरः पोप्लूयमािं र ीि हं म्|| 58|| इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे द्वितीयस् गुः।।
  • 27. 27 लम्बसशखरे लम्बे लम्बतोयद ंतिभे | त्त्िमास्थाय मेधािी हिुमान्मारुतात्मजः || १|| तिसश लङ्कां महा त्त्िो वििेर् कवपक ु ञ्जरः | रम्यकािितोयाढयां पुरीं रािणपासलताम्|| २|| शारदाम्बुधरप्रख्यैभुििैरुपशोसभताम् | ागरोपमतिघोषां ागरातिल ेविताम्|| ३|| ुपुष्टबल ङ्गुप्तां यथैि विटपाितीम्| चारुतोरणतियूुहां पाण्डुरद्िारतोरणाम्|| ४|| भुजगाचररतां गुप्तां शुभां भोगितीम्इि | तां विद्युद्घिाकीणाां ज्योततमाुगुतिषेविताम्|| ५||
  • 28. 28 मन्दमारुत ञ्चारां यथेन्िस्यामराितीम्| शातक ु म्भेि महता प्राकारेणासभ ंिृताम्|| ६|| ककङ्ककणीजालघोषासभः पताकासभरलङ्कृ ताम् | आ ाद्य ह ा हृष्टः प्राकारमभभपेददिान् || ७|| विस्मयाविष्टहृदयः पुरीमालोक्य िुतः | जाम्बूिदमयैद्ुिारैिणदूयुकृ तिेद्रदक ै ः || ८|| िज्रस्फद्रटक मुक्तासभमुर्णक ु ट्द्रटमभूवषतैः | तप्तहाटकतियूुहै राजतामलपाण्डुरैः || ९|| िैदूयुतल ोपािैः स्फाद्रटकान्तरपां ुसभः | चारु ञ्जििोपेतैः खसमिोत्पतततैः शुभैः || १०||
  • 29. 29 क्रौञ्चबद्रहुण ङ्घुष्टे राजहं तिषेवितैः | तूयाुभरणतिघोषैः िुतः प्रततिाद्रदताम्|| ११|| िस्िौक ाराप्रततमां मीक्ष्य िगरीं ततः | खसमिोत्पतततां लङ्कां जहर्श हिुमान्कवपः || १२|| तां मीक्ष्य पुरीं लङ्कां राक्ष ाधधपतेः शुभाम्| अिुत्तमामृद्धधयुतां धचन्ियामास िीयुिाि्|| १३|| िेयमन्येि िगरी शक्या धषुतयतुं बलात्| रक्षक्षता रािणबलैरुद्यतायुधधाररसभः || १४|| क ु मुदाङ्गदयोिाुवप ुषेणस्य महाकपेः | प्रस द्धेयं भिेद्भूसममणन्दद्विविदयोरवप || १५||
  • 30. 30 वििस्ितस्तिूजस्य हरेश्च क ु शपिुणः | ऋक्षस्य क े तुमालस्य मम चैि गततभशिेि्|| १६|| मीक्ष्य तु महाबाहो राघिस्य पराक्रमम्| लक्ष्मणस्य च विक्रान्तमभित्प्प्रीततमान्कवपः || १७|| तां रत्िि िोपेतां कोष्ठागाराितं काम्| यन्त्रागारस्तिीमृद्धां प्रमदासमि भूवषताम्|| १८|| तां िष्टततसमरां दीपैभाुस्िरैश्च महागृहैः | िगरीं राक्ष ेन्िस्य ददर्श महाकवपः || १९|| प्रविष्टः त्त्ि म्पन्िो तिशायां मारुतात्मजः | महापथमास्थाय मुक्तापुष्पविराजजतम्|| २०||
  • 31. 31 ा तं हररिरं दृष्ट्िा लङ्का रािणपासलता। स्ियमेिोजत्थता तत्र विकृ ताििदशुिा।।5.3.21।। पुरस्तात्कवपियुस्य िायु ूिोितिष्ठि। मुञ्चमािा महािादमब्रिीत्प्पििात्मजम्।।5.3.22।। कस्त्िं क े ि च कायेण इह प्राप्तो ििालय। कथयस्िेह यत्तत्त्िं याित्प्राणा ििन्न्ि ते।।5.3.23।। ि शक्यं खजल्ियं लङ्का प्रिेष्टुं िािर त्िया। रक्षक्षता रािणबलैरसभगुप्ता मन्ततः।।5.3.24।। अथ तामब्रिीद्िीरो हिुमािग्रतः जस्थताम्। कथतयष्याभम ते तत्त्िं यन्मां त्िं परिपृच्छभस।।5.3.25।।
  • 32. 32 का त्िं विरूपियिा पुरद्िारेऽितिष्ठभस। ककमथां चावप मां रुद्ध्िा तनभशत्प्सशयभस दारुणा।।5.3.26।। हिुमद्िचिं श्रुत्िा लङ्का ा कामरूवपणी। उिाच िचिं क्र ु द्धा परुषं पििात्मजम्।।5.3.27।। अहं राक्ष राजस्य रािणस्य महात्मिः। आज्ञाप्रतीक्षा दुधुषाु िक्षाभम िगरीसममाम्।।5.3.28।। ि शक्या मामिज्ञाय प्रिेष्टुं िगरी त्िया। अद्य प्राणैः पररत्यक्तः स्िप्सस्यसे तिहतो मया।।5.3.29।। अहं द्रह िगरी लङ्का स्ियमेि प्लिङ्गम। िुतः परििक्षाभम ह्येतत्ते कधथतं मया।।5.3.30।।
  • 33. 33 लङ्काया िचिं श्रुत्िा हिुमाि्मारुतात्मजः। यत्ििान् हररश्रेष्ठः जस्थतश्शैल इिापरः।।5.3.31।। तां स्त्रीरूपविकृ तां दृष्टिा िािरपुङ्गिः। आबभार्ेऽथ मेधािी त्त्ििाि्प्लिगषुभः।।5.3.32।। द्रक्ष्याभम िगरीं लङ्कां ाट्टप्राकारतोरणाम्। तिविुशङ्कसममंलोक ं पश्यन्त्यास्ति ांप्रतम्। इत्यथुसमह ंप्राप्तः परं कौतूहलं द्रह मे।।5.3.33।। ििान्युपििािीह लङ्कायाः काििाति च। िुतो गृहमुख्याति िष्टुमागमिं द्रह मे।।5.3.34।। तस्य तद्िचिं श्रुत्िा लङ्का ा कामरूवपणी। भूय एि पुििाुक्यं बभार्े परुषाक्षरम्।।5.3.35।।
  • 34. 34 मामतिजजुत्य दुबुुद्धे राक्ष ेश्िरपासलतां। ि शक्यमद्य ते िष्टुं पुरीयं िािराधम।।5.3.36।। ततः कवपशादूुलस्तामुिाच तिशाचरीम ्। दृष्ट्िा पुरीसममां भिे पुियाशस्ये यथागतम्।।5.3.37।। ततः कृ त्िा महािादं ा िै लङ्का भयािहम्। तलेि िािरश्रेष्ठं िाडयामास िेधगता।।5.3.38।। ततः कवपशादूुलो लङ्कया ताडडतो भृशम्। ननाद ुमहािादं िीयुिाि्पििात्मजः।।5.3.39।। तः संििशयामास िामहस्तस्य ोऽङ्गुलीः। मुजष्टिाऽऽसभजघािैिां हिुमाि्क्रोधमूतछुतः।।5.3.40।।
  • 35. 35 स्त्री चेतत मन्यमािेि िाततक्रोधः स्ियं कृ तः। ा तु तेि प्रहारेण विह्िलाङ्गी तिशाचरी।।5.3.41।। पपाि ह ा भूमौ विकृ ताििदशुिा। ततस्तु हिुमाि्प्राज्ञस्तां दृष्ट्िा वितिपाततताम्।।5.3.42।। कृ पां चकाि तेजस्िी मन्यमािः जस्त्रयं तु ताम्। ततो िै भृश ंविग्िा लङ्का ा गद्गदाक्षरम्।।5.3.43।। उिाचागविुतं िाक्यं हिूमन्तं प्लिङ्गमम ्। प्रसीद ुमहाबाहो त्रायस्ि हरर त्तम ।।5.3.44।। मये ौम्य तिष्ठन्न्ि त्त्ििन्तो महाबलाः। अहं तु िगरी लङ्का स्ियमेि प्लिङ्गम।।5.3.45।।
  • 36. 36 तिजजुताहं त्िया िीर विक्रमेण महाबल। इदं तु तथ्यं र्ृणु िै ब्रुिन्त्या मे हरीश्िर।।5.3.46।। स्ियंभुिा पुरा दत्तं िरदािं यथा मम। यदा त्िां िािरः कजश्चद्विक्रमाद्िशमानयेि्।।5.3.47।। तदा त्िया द्रह विज्ञेयं रक्ष ां भयमागतम ्। द्रह मे मयः ौम्य प्राप्तोऽद्य ति दशुिात ्।।5.3.48।। स्ियंभू विद्रहतः त्यो ि तस्यान्स्ि व्यततक्रमः। ीतातिसमत्तं राज्ञस्तु रािणस्य दुरात्मिः।।5.3.49।। रक्ष ां चैि िेषां वििाशः मुपागतः। तत्प्प्रविश्य हररश्रेष्ठ पुरीं रािणपासलताम्।।5.3.50।।
  • 37. 37 विधत्स्ि िुकायाुर्ण याति यािीह िाञ्छभस। प्रविश्य शापोपहतां हरीश्िर शुभां पुरीं राक्ष मुख्यपासलताम्। यदृच्छया त्िं जिकात्मजां तीं विमागु िुत्र गतो यथा ुखम्।।5.3.51।। इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे तृतीयस् गुः।।
  • 39. 39 तिजजुत्य पुरीं श्रेष्ठां लङ्कां तां कामरूवपणीम्। विक्रमेण महातेजा हिुमाि्कवप त्तमः।।5.4.1।। अद्िारेण च महाबाहुः प्राकारमभभपुप्सलुिे। प्रविश्य िगरीं लङ्कां कवपराजद्रहतंकरः।।5.4.2।। चक्र े ऽथ पादं व्यं च शत्रूणां तु मूधुति। प्रविष्टः त्त्ि म्पन्िो तिशायां मारुतात्मजः।।5.4.3।। महापथमास्थाय मुक्तापुष्पविराजजतम्। ततस्तु तां पुरीं लङ्कां रम्यामसभययौ कवपः।।5.4.4।। हस तोत्कृ ष्टतििदैस्तूयुघोषपुरस् रैः। िज्रांक ु शतिकाशैश्च िज्रजालविभूवषतैः।।5.4.5।।
  • 40. 40 गृहमेघैः पुरी रम्या बभासे द्यौररिाम्बुदैः। प्रजज्िाल ततो लङ्का रक्षोगणगृहैः शुभैः।।5.4.6।। स ताभ्र दृशैजश्चत्रैः पद्मस्िजस्तक ंजस्थतैः। िधुमािगृहैश्चावप िुतः ुविभूवषता।।5.4.7।। तां धचत्रमाल्याभरणां कवपराजद्रहतङ्करः। राघिाथां चरि्श्रीमाि्ददर्श च ननन्द च।।5.4.8।। भििाद्भििं गच्छि्ददर्श पििात्मजः। विविधाकृ ततरूपार्ण भििाति ततस्ततः।।5.4.9।। र्ुश्राि मधुरं गीतं त्रत्रस्थािस्िरभूवषतम्। स्त्रीणां मद मृद्धािां द्रदवि चाप् र ासमि।।5.4.10।।
  • 41. 41 र्ुश्राि काञ्चीतििदं िूपुराणां च, तिःस्ििम्। ोपाितििदांश्चैि भििेषु महात्मिाम्।।5.4.11।। अस्फोद्रटततििादांश्च क्ष्िेसलतांश्च ततस्ततः। र्ुश्राि जपतां तत्र मन्त्राि्रक्षोगृहेषु िै।।5.4.12।। स्िाध्यायतिरतांश्चैि यातुधािाि्ददर्श ः। रािणस्ति ंयुक्ताि्गजुतो राक्ष ािवप।।5.4.13।। राजमागां मािृत्य जस्थतं रक्षोबलं महत्। ददर्श मध्यमे गुल्मे रािणस्य चराि्बहूि्।।5.4.14।। दीक्षक्षताि्जद्रटलाि्मुण्डाि्गोजजिाम्बरिा ः। दभुमुजष्टप्रहरणािजग्िक ु ण्डायुघांस्तथा।।5.4.15।।
  • 42. 42 क ू टमुद्गरपाणींश्च दण्डायुधधरािवप। एकाक्षािेककणाांश्च लम्बोदरपयोधराि्।।5.4.16।। करालाि्भुग्ििक्त्रांश्च विकटाि्िामिांस्तथा। धजन्ििः खङ्धगिश्चैि शत्िीमु लायुधाि्।।5.4.17।। पररघोत्तमहस्तांश्च विधचत्रकिचोज्ज्िलाि्। िाततस्थूलान्िाततकृ शान्िाततदीघाुततह्रस्िकाि्।।5.4.18।। िाततगौरान्िाततकृ ष्णान्िाततक ु ब्जान्ि िामिाि्। विरूपाि्बहुरूपांश्च ुरूपांश्च ुिचु ः।5.4.19।। ध्िजीि्पताककिश्चैि ददर्श विविधायुधाि्। शजक्तिृक्षायुधांश्चैि पट्द्रट ाशतिधाररणः।।5.4.20।।
  • 43. 43 क्षेपणीपाशहस्तांश्च ददर्श महाकवपः। स्रजग्िणस्त्ििुसलप्तांश्च िराभरणभूवषताि्।।5.4.21।। िािािेष मायुक्ताि्यथास्स्िैरगताि्बहूि्। तीक्ष्णशूलधरांश्चैि िजज्रणश्च महाबलाि्।।5.4.22।। शत ाहस्रमव्यग्रमारक्षं मध्यमं कवपः। रक्षोधधपतततिद्रदुष्टं ददर्ाशन्तःपुराग्रतः।।5.4.23।। तदा तद्गृहं दृष्ट्िा महाहाटकतोरणम्। राक्ष ेन्िस्य विख्यातमद्रिमूजध्िु प्रततजष्ठतम्।।5.4.24।। पुण्डरीकाितं ासभः पररखासभरलङ्कृ तम्। प्राकारािृतमत्यन्तं ददर्श महाकवपः।।5.4.25।।
  • 44. 44 त्रत्रविष्टपतिभं द्रदव्यं द्रदव्यिादतििाद्रदतम्। िाजजहेवषत ङ्घुष्टं िाद्रदतं भूषणैस्तथा।।5.4.26।। रथैयाुिैविुमािैश्च तथा हयगजैः शुभैः। िारणैश्च चतुथुन्तैः श्िेताभ्रतिचयोपमैः।।5.4.27।। भूवषतं रुधचरद्िारं मत्तैश्च मृगपक्षक्षसभः। रक्षक्षतं ुमहािीयणयाुतुधािैः हस्रशः। राक्ष ाधधपतेगुुप्तमावििेर् महाकवपः।।5.4.28।। हेमजाम्बूिदचक्रिालं महाहुमुक्तामर्णभूवषतान्तम्। पराथ्युकालागुरुचन्दिाक्तं रािणान्तःपुरमावििेर्।।5.4.29।। इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे चतुथुस् गुः।।
  • 45. 45 पञ्चमस् गुः Hanuman finds demons all over Lanka -- feels sad, unable to find Sita
  • 46. 46 ततः मध्यं गतमंशुमन्तं ज्योत्स्िावितािं महदुद्िमन्तम्| ददर्श धीमाजन्दवि भािुमन्तं गोष्ठे िृषं मत्तसमि भ्रमन्तम्|| १|| लोकस्य पापाति वििाशयन्तं महोदधधं चावप मेधयन्तम्| भूताति िाुर्ण विराजयन्तं ददर्श शीतांशुमथासभयान्तम्|| २|| या भाति लक्ष्मीभुुवि मन्दरस्था तथा प्रदोषेषु च ागरस्था | तथैि तोयेषु च पुष्करस्था ििाज ा चारुतिशाकरस्था || ३||
  • 47. 47 हं ो यथा राजतपञ्जुरस्थः स ंहो यथा मन्दरकन्दरस्थः | िीरो यथा गविुतक ु ञ्जरस्थश ् चन्िोऽवप बभ्राज तथाम्बरस्थः || ४|| जस्थतः कक ु द्मातिि तीक्ष्णशृङ्गो महाचलः श्िेत इिोच्चशृङ्गः | हस्तीि जाम्बूिदबद्धशृङ्गो विभाति चन्िः पररपूणुशृङ्गः || ५|| वििष्टशीताम्बुतुषारपङ्को महाग्रहग्राहवििष्टपङ्कः। प्रकाशलक्ष्म्याश्रयतिमुलाङ्क: ििाज चन्िो भगिाि्शशाङ्कः।।5.5.6।।
  • 48. 48 सशलातलं प्राप्य यथा मृगेन्िो महारणं प्राप्य यथा गजेन्िः। राज्यं मा ाद्य यथा िरेन्ि स्तथाप्रकाशो विििाज चन्िः।।5.5.7।। प्रकाशचन्िोदयिष्टदोषः प्रिृद्धरक्षः वपसशताशदोषः | रामासभरामेररतधचत्तदोषः स्िगुप्रकाशो भगिान्प्रदोषः || 8|| तन्त्री स्ििाः कणु ुखाः प्रिृत्ताः स्िपन्न्ि िायुः पततसभः ुिृत्ताः | िक्तञ्चराश्चावप तथा प्रिृत्ता विहतुुमत्यद्भुतरौििृत्ताः || 9||
  • 49. 49 मत्तप्रमत्ताति माक ु लाति रथाश्िभिा ि ङ्क ु लाति | िीरधश्रया चावप माक ु लाति ददर्श धीमान् कवपः क ु लाति || 10|| परस्परं चाधधकमाक्षक्षपन्न्ि भुजांश्च पीिानधिविक्षक्षपन्न्ि | मत्तप्रलापानधिविक्षक्षपन्न्ि मत्ताति चान्योन्यमधिक्षक्षपन्न्ि || 11|| रक्षांस िक्षांस च विक्षक्षपन्न्ि गात्रार्ण कान्ता ु च विक्षक्षपन्न्ि | रूपार्ण धचत्रार्ण च विक्षक्षपन्न्ि दृढाति चापाति च विक्षक्षपन्न्ि।।5.5.12।
  • 50. 50 ददर्श कान्ताश्च मालभन्त्य स्तथा परास्तत्र पुिः स्िपन्त्यः। ुरूपिक्त्राश्च तथा ह न्त्यः क्र ु द्धाः पराश्चावप वितिःश्ि न्त्य।।5.5.13।। महागजैश्चावप तथा िदद्सभः ूपूजजतैश्चावप तथा ु द्सभः | ििाज िीरैश्च वितिःश्ि द्सभर् ह्रदो भुजङ्गैररि तिःश्ि द्सभः || 14|| बुद्धधप्रधािान्रुधचरासभधािाि् ंश्रद्दधािाञ्जगतः प्रधािाि्| िािाविधािान्रुधचरासभधािाि् ददर्श तस्यां पुरर यातुधािाि्|| 15||
  • 51. 51 ननन्द दृष्ट्िा च तान् ुरूपाि् िािागुणािात्मगुणािुरूपाि्| विद्योतमािान् च तान् ुरूपाि् ददर्श कांजश्चच्च पुिविुरूपाि्|| 16|| ततो िराहाुः ुविशुद्धभािा ् तेषां जस्त्रयस्तत्र महािुभािाः | वप्रयेषु पािेषु च क्तभािा ददर्श तारा इि ुप्रभािाः || 17|| धश्रया ज्िलन्तीस्त्रपयोपगूढा तिशीथकाले रमणोपगूढाः | ददर्श काजश्चत्प्रमदोपगूढा यथा विहङ्गाः क ु ुमोपगूडाः || 18||
  • 52. 52 अन्याः पुिहुम्युतलोपविष्टा ् तत्र वप्रयाङ्क े षु ुखोपविष्टाः | भतुुः वप्रया धमुपरा तिविष्टा ददर्श धीमान्मिदासभविष्टाः || 19|| अप्रािृताः काञ्चिराजजिणाुः काजश्चत्पराध्याुस्तपिीयिणाुः | पुिश्च काजश्चच्छशलक्ष्मिणाुः कान्तप्रहीणा रुधचराङ्गिणाुः || 20|| ततः वप्रयान्प्राप्य मिोऽसभरामाि् ुप्रीततयुक्ताः प्र मीक्ष्य रामाः | गृहेषु हृष्टाः परमासभरामा हररप्रिीरः ददर्श रामाः || 21||
  • 53. 53 चन्िप्रकाशाश्च द्रह िक्त्रमाला िक्राक्षक्षपक्ष्माश्च ुिेत्रमालाः | विभूषणािां च ददर्श मालाः शतह्रदािासमि चारुमालाः || 22|| ि त्िेि ीतां परमासभजातां पधथ जस्थते राजक ु ले प्रजाताम्| लतां प्रफ ु ल्लासमि ाधुजातां ददर्श तन्िीं मि ासभजाताम ्|| 23|| िातिे ित्मुति ंतिविष्टां रामेक्षणीं तां मदिासभविष्टाम ्| भतुुमुिः श्रीमदिुप्रविष्टां स्त्रीभ्यो िराभ्यश्च दा विसशष्टाम्|| 24||
  • 54. 54 उष्णाद्रदुतां ािु ृतास्रकण्ठठं पुरा िराहोत्तमतिष्ककण्ठठम् | ुजातपक्ष्मामसभरक्तकण्ठठं ििे प्रिृत्तासमि िीलकण्ठठम् ||25|| अव्यक्तलेखासमि चन्िलेखां पां ुप्रद्रदग्धासमि हेमलेखाम्| क्षतप्ररूढासमि बाणलेखां िायुप्रसभन्िासमि मेघलेखाम्|| 26|| ीतामपश्यन्मिुजेश्िरस्य रामस्य पत्िीं िदतां िरस्य | बभूि दुःखासभहतश ्धचरस्य प्लिङ्गमो मन्द इिाधचरस्य || 27|| इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे पञ्चमस् गुः।।
  • 55. 55 अथ षष्ठस् गुः तिकामं वििामेषु विचरन्कामरूपधृक् | विचचाि कवपलुङ्कां लाघिेि मजन्ितः || १||
  • 56. 56 षष्ठस् गुः Hanuman enters the palace of Ravana -- description of the palace 56
  • 57. 57 तिकामं वििामेषु विचरन्कामरूपधृक् | विचचाि कवपलुङ्कां लाघिेि मजन्ितः || १|| आससादाथ लक्ष्मीिान्राक्ष ेन्ितििेशिम् | प्राकारेणाक ु िणेि भास्िरेणासभ ंिृतम्|| २|| रक्षक्षतं राक्ष ैभीमैः स ंहैररि महद्ििम्| मीक्षमाणो भििं चकार्े कवपक ु ञ्जरः || ३|| रूप्यकोपद्रहतैजश्चत्रैस्तोरणैहेमभूवषतैः | विधचत्रासभश्च कक्ष्यासभद्ुिारैश्च रुधचरैिृुतम्|| ४|| गजाजस्थतैमुहामात्रैः शूरैश्च विगतश्रमैः | उपजस्थतम ंहायणहुयैः स्यन्दियातयसभः || ५||
  • 58. 58 स ंहव्याघ्रतिुत्राणैदाुन्तकाञ्चिराजतैः | घोषिद्सभविुधचत्रैश्च दा विचररतं रथैः || ६|| बहुरत्ि माकीणां पराध्याु िभाजिम्| महारथ मािा ं महारथमहा िम्|| ७|| दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षक्षसभः | विविधैबुहु ाहस्रैः पररपूणां मन्ततः || ८|| वििीतैरन्तपालैश्च रक्षोसभश्च ुरक्षक्षतम्| मुख्यासभश्च िरस्त्रीसभः पररपूणां मन्ततः || ९|| मुद्रदतप्रमदा रत्िं राक्ष ेन्ितििेशिम्| िराभरणतिह्राुदैः मुिस्िितिःस्ििम् || १०||
  • 59. 59 तिाजगुण म्पन्िं मुख्यैश्च िरचन्दिैः | महाजिैः माकीणाां स ंहैररि महद्ििम ्।।5.6.11।। भेरीमृदङ्गासभरुतं शङ्खघोषवििाद्रदतम्| तित्याधचुतं पिुहुतं पूजजतं राक्ष ैः दा || १२|| मुिसमि गम्भीरं मुिसमि तिःस्ििम ्| महात्मािो महद्िेश्म महारत्िपररच्छदम्|| १३|| महाजि माकीणां ददर्श महाकवपः | विराजमािं िपुषा गजाश्िरथ ङ्क ु लम् || १४|| लङ्काभरणसमत्येि ोऽमन्यत महाकवपः | चचाि हिुमांस्तत्र रािणस्य मीपतः।।5.6.15।।
  • 60. 60 गृहाद्गृहं राक्ष ािामुद्यािाति च िािरः | िीक्षमाणो ह्य न्त्रस्तः प्रा ादांश्च चचाि ः || १६|| अिप्लुत्य महािेगः प्रहस्तस्य तििेशिम्| ततोऽन्यत्प्पुप्सलुिे िेश्म महापाश्िुस्य िीयुिाि्|| १७|| अथ मेघप्रतीकाशं क ु म्भकणुतििेशिम्| विभीषणस्य च तथा पुप्सलुिे महाकवपः || १८|| महोदरस्य च तथा विरूपाक्षस्य चैि द्रह | विद्युजज्जह्िस्य भििं विद्युन्मालेस्तथैि च || १९|| िज्रदंष्िस्य च तथा पुप्सलुिे महाकवपः | शुकस्य च महािेगः ारणस्य च धीमतः || २०||
  • 61. 61 तथा चेन्िजजतो िेश्म जगाम हररयूथपः | जम्बुमालेः ुमालेश्च जगाम हररयूथपः || २१|| रजश्मक े तोश्च भििं ूयुशत्रोस्तथैि च | िज्रकायस्य च तथा पुप्सलुिे महाकवपः।।5.6.22।। धूम्राक्षस्य च म्पातेभुििं मारुतात्मजः | विद्युिूपस्य भीमस्य घिस्य विघिस्य च || २३|| शुकिाभस्य िक्रस्य शठस्य विकटस्य च | ह्रस्िकणुस्य दंष्िस्य रोमशस्य च रक्ष ः || २४|| युद्धोन्मत्तस्य मत्तस्य ध्िजग्रीिस्य िाद्रदिः | विद्युजज्जह्िेन्िजजह्िािां तथा हजस्तमुखस्य च ||| २५||
  • 62. 62 करालस्य वपशाचस्य शोर्णताक्षस्य चैि द्रह | क्रममाणः क्रमेणैि हिूमान्मारुतात्मजः || २६|| तेषु तेषु महाहेषु भििेषु महायशाः | तेषामृद्धधमतामृद्धधं ददर्श महाकवपः || २७|| िेषां मततक्रम्य भििाति मन्ततः | आससादाथ लक्ष्मीिान्राक्ष ेन्ितििेशिम् || २८|| रािणस्योपशातयन्यो ददर्श हरर त्तमः | विचरन्हररशादूुलो राक्ष ीविुकृ तेक्षणाः || २९|| शूलमुद्गरहस्ताश्च शक्तो तोमरधाररणीः | ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेगृुहे || ३०||
  • 63. 63 राक्ष ांश्च महाकायान्िािाप्रहरणोद्यताि्। रक्ताञ्श्िेताजन् तांश्चैि हरींश्चैि महाजिाि्|| ३१|| क ु लीिान्रूप म्पन्िान्गजान्परगजारुजाि् | तिजष्ठतान्गजसशखायामैराित मान्युधध || ३२|| तिहन्तॄन्पर ैन्यािां गृहे तजस्मन्ददर्श ः | क्षरतश्च यथा मेघान्स्रितश्च यथा धगरीि्|| ३३|| मेघस्ततिततिघोषान्दुधुषाुन् मरे परैः | हस्रं िाद्रहिीस्तत्र जाम्बूिदपररष्कृ ताः ||34|| हेमजालैरविजच्छन्िास्तरुणाद्रदत्य ंतिभाः | ददर्श राक्ष ेन्िस्य रािणस्य तििेशिे ||35||
  • 64. 64 सशत्रबका विविधाकाराः कवपमाुरुतात्मजः | लतागृहार्ण धचत्रार्ण धचत्रशालागृहार्ण च ||३६|| क्रीडागृहार्ण चान्याति दारुपिुतकािवप | कामस्य गृहक ं रम्यं द्रदिागृहकमेि च ||37|| ददर्श राक्ष ेन्िस्य रािणस्य तििेशिे | मन्दरतलप्रख्यं मयूरस्थाि ङ्क ु लम्||38|| ध्िजयजष्टसभराकीणां ददर्श भििोत्तमम्|| अिन्तरत्ितिचयं तिधधजालं मन्ततः ||39|| धीरतिजष्ठतकमाुन्तं गृहं भूतपतेररि | अधचुसभुश्चावप रत्िािां तेज ा रािणस्य च ||40||
  • 65. 65 विििाजाथ तद्िेश्म रजश्ममातिि रजश्मसभः | जाम्बूिदमयान्येि शयिान्या िाति च || ४१|| भाजिाति च शुभ्रार्ण ददर्श हररयूथपः | मध्िा िकृ तक्लेदं मर्णभाजि ङ्क ु लम् || ४२|| मिोरमम म्बाधं क ु बेरभििं यथा | िूपुराणां च घोषेण काञ्चीिां तििदेि च ||43|| मृदङ्गतलघोषैश्च घोषिद्सभविुिाद्रदतम्| प्रा ाद ङ्घातयुतं स्त्रीरत्िशत ङ्क ु लम्||44|| ुव्यूढकक्ष्यं हिुमान्प्रवििेर् महागृहम ्| इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे षष्ठस् गुः।।
  • 66. 66 प्तमस् गुः Description of the aerial car -- Pushpaka.
  • 67. 67 िेश्मजालं बलिान्ददर्श व्या क्तिैदूयु ुिणुजालम्| यथा महत्प्रािृवष मेघजालं विद्युजत्पिद्धं विहङ्गजालम्||१|| तििेशिािां विविधाश्च शालाः प्रधािशङ्खायुधचापशालाः | मिोहराश्चावप पुिविुशाला ददर्श िेश्माद्रिषु चन्िशालाः || २|| गृहार्ण िािाि ुराजजताति देिा ुरैश्चावप ुपूजजताति | िणश्च दोषैः पररिजजुताति कवपदशदर्श स्िबलाजजुताति || ३||
  • 68. 68 ताति प्रयत्िासभ माद्रहताति मयेि ाक्षाद्रदि तिसमुताति | महीतले िुगुणोत्तरार्ण ददर्श लङ्काधधपतेगृुहार्ण || ४|| ततो ददर्ोजच्ितमेघरूपं मिोहरं काञ्चिचारुरूपम्| रक्षोऽधधपस्यात्मबलािुरूपं गृहोत्तमं ह्यप्रततरूपरूपम्|| ५|| महीतले स्िगुसमि प्रकीणां धश्रया ज्िलन्तं बहुरत्िकीणुम्| िािातरूणां क ु ुमािकीणां धगरेररिाग्रं रज ािकीणुम्|| ६||
  • 69. 69 िारीप्रिेक ै ररि दीप्यमािं तडडद्सभरम्भोदिदच्युमािम ्| हं प्रिेक ै ररि िाह्यमािं धश्रया युतं खे ुकृ तां विमािम ्|| ७|| यथा िगाग्रं बहुधातुधचत्रं यथा िभश्च ग्रहचन्िधचत्रम ्| ददर्श युक्तीकृ तमेघधचत्रं विमािरत्िं बहुरत्िधचत्रम्|| ८|| मही कृ ता पिुतराजजपूणाु शैलाः कृ ता िृक्षवितािपूणाुः | िृक्षाः कृ ताः पुष्पवितािपूणाुः पुष्पं कृ तं क े रपत्रपूणुम ्|| ९||
  • 70. 70 कृ ताति िेश्माति च पाण्डुरार्ण तथा ुपुष्पा अवप पुष्कररण्यः | पुिश्च पद्माति क े रार्ण धन्याति धचत्रार्ण तथा ििाति||१०|| पुष्पाह्ियं िाम विराजमािं रत्िप्रभासभश्च वििधुमािम ्| िेश्मोत्तमािामवप चोच्चमािं महाकवपस्तत्र महाविमािम ् ११|| कृ ताश्च िैदूयुमया विहङ्गा रूप्यप्रिालैश्च तथा विहङ्गाः | धचत्राश्च िािाि ुसभभुुजङ्गा जात्यािुरूपास्तुरगाः शुभाङ्गाः१२||
  • 71. 71 प्रिालजाम्बूिदपुष्पपक्षाः लीलमािजजुतजजह्मपक्षाः | कामस्य ाक्षाद्रदि भान्न्ि पक्षाः कृ ता विहङ्गाः ुमुखाः ुपक्षाः १३|| तियुज्यमािाश्च गजाः ुहस्ताः क े राश्चोत्पलपत्रहस्ताः | बभूि देिी च कृ ता ुहस्ता लक्ष्मीस्तथा पद्समति पद्महस्ता १४|| इतीि तद्गृहमसभगम्य शोभिं विस्मयो िगसमि चारुशोभिम ्| पुिश्च तत्परम ुगजन्ध ुन्दरं द्रहमात्यये िगसमि चारुकन्दरम ्|| १५||
  • 72. 72 ततः तां कवपरसभपत्य पूजजतां चरन्पुरीं दशमुखबाहुपासलताम्| अदृश्य तां जिक ुतां ुपूजजतां ुदुःर्खतां पततगुणिेगतिजजुताम्|| १६|| ततस्तदा बहुविधभावितात्मिः कृ तात्मिो जिक ुतां ुित्मुिः | अपश्यतोऽभिदततदुःर्खतं मिः ुचक्षुषः प्रविचरतो महात्मिः || १७|| इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे प्तमस् गुः।।
  • 74. 74 तस्य मध्ये भििस्य ंजस्थतं महद्विमािं मर्णिज्रधचत्रत्रतम ्। प्रतप्तजाम्बूिदजालकृ त्रत्रमं ददर्श िीरः पििात्मजः कवपः।।5.8.1।। तदप्रमेयाप्रततकारकृ त्रत्रमं कृ तं स्ियं ाजध्ितत विश्िकमुणा। द्रदिं गतं िायुपथप्रततजष्ठतं व्यराजताद्रदत्यपथस्य लक्ष्मित्।।5.8.2।। ि तत्र ककजञ्चन्ि कृ तं प्रयत्ितो ि तत्र ककजञ्चन्ि महाहुरत्िित्। ि ते विशेषा तियताः ुरेष्िवप ि तत्र ककजञ्चन्ि महाविशेषित्।।5.8.3।।
  • 75. 75 तपः माधािपराक्रमाजजुतं मिः माधािविचारचाररणम्। अिेक ंस्थािविशेषतिसमुतं ततस्ततस्तुल्यविशेषदशुिम्।।5.8.4।। विशेषमालम्ब्य विशेष ंजस्थतं विधचत्रक ू टं बहुक ू टमजण्डतम्। मिोऽसभरामं शरद्रदन्दुतिमुलं विधचत्रक ू टं सशखरं धगरेयुथा।।5.8.5।। िहन्न्ि यं क ु ण्डलशोसभताििाः महाशिा व्योमचरा तिशाचराः। वििृत्तविध्िस्तविशाललोचिाः महाजिा भूतगणाः हस्रशः।।5.8.6।।
  • 76. 76 ि न्तपुष्पोत्करचारुदशुिं ि न्तमा ादवप कान्तदशुिम्। पुष्पक ं तत्र विमािमुत्तमं ददर्श तद्िािरिीर त्तमः।।5.8.7।। इत्याषे श्रीमिामायणे िाल्मीकीय आद्रदकाव्ये ुन्दरकाण्डे अष्टमस् गुः।।
  • 78. 78 ततस्यालयिररष्ठस्य मध्ये विपुलमायतं। ददर्श भििश्रेष्ठं हिुमान्मारुतात्मजः।।5.9.1।। अधुयोजिविस्तीणुमायतं योजिं द्रह तत्। भििं राक्ष ेन्िस्य बहुप्रा ाद ङ्क ु लम ्।।5.9.2।। मागुमाणस्तु िैदेहीं ीतामायतलोचिाम्। िुतः परिचक्राम हिूमािरर ूदिः।।5.9.3।। उत्तमं राक्ष ािा ं हिुमाििलोकयि्। आससादाथ लक्ष्मीिाि्राक्ष ेन्ितििेशिम्।।5.9.4।। चतुविुषाणैद्ुविरदैजस्त्रविषाणैस्तथैि च। पररक्षक्षप्तम म्बाधं रक्ष्यमाणमुदायुधैः।।5.9.5।।
  • 79. 79 राक्ष ीसभश्च पत्िीभी रािणस्य तििेशिम्। आहृतासभश्च विक्रम्य राजकन्यासभरािृतम ्।।5.9.6।। तन्िक्रमकराकीणां ततसमङ्धगलझषाक ु लम्। िायुिेग माधूतं पन्िगैररि ागरम्।।5.9.7।। या द्रह िैश्रिणे लक्ष्मीयाु चेन्िे हररिाहिे। ा रािणगृहे िाु तित्यमेिािपातयिी।।5.9.8।। या च राज्ञः क ु बेरस्य यमस्य िरुणस्य च। तादृशी तद्विसशष्टा िा ऋद्धी रक्षोगृहेजष्िह।।5.9.9।। तस्य हम्युस्य मध्यस्थं िेश्म चान्यत् ुतिसमुतं। बहुतियूुह ङ्कीणां ददर्श पििात्मजः।।5.9.10।।
  • 80. 80 ब्रह्मणोऽथे कृ तं द्रदव्यं द्रदवि यद्विश्िकमुणा। विमािं पुष्पक ं िाम िुरत्िविभूवषतम्।।5.9.11।। परेण तप ा लेभे यत्क ु बेरः वपतामहात्। क ु बेरमोज ा जजत्िा लेभे तिाक्ष ेश्िरः।।5.9.12।। ईहामृग मायुक्त्तै: कातुस्िरद्रहरमण्मयैः। ुकृ तैराधचतं स्तम्भैः प्रदीप्तसमि च धश्रया।।5.9.13।। मेरुमन्दर ङ्काशैरुजल्लखद्सभररिाम्बरं। क ू टागारैश्शुभाकारैस् िुतस् मलङ्कृ तम्।।5.9.14।। ज्िलिाक ु प्रतीकाशं ुकृ तं विश्िकमुणा। हेम ोपाि ंयुक्तं चारुप्रिरिेद्रदकम्।।5.9.15।।
  • 81. 81 जालिातायिैयुुक्तं काञ्चिैः स्स्फाद्रटक ै रवप। इन्ििीलमहािीलमर्णप्रिरिेद्रदकम्।।5.9.16।। वििुमेण विधचत्रेण मर्णसभश्च महाघिैः। तिस्तुलासभश्च मुक्तासभस्तलेिासभविराजजतम्।।5.9.17।। चन्दिेि च रक्तेि तपिीयतिभेि च। ुपुण्यगजन्धिा युक्तमाद्रदत्यतरुणोपमम्।।5.9.18।। क ू टागारैिुराकारैविुविधैस् मलङ्कृ तम्। विमािं पुष्पक ं द्रदव्यमारुिोह महाकवपः।।5.9.19।। तत्रस्थस् तदा गन्धं पािभक्ष्यान्ि म्भिम्। द्रदव्यं म्मूतछुतं न्जघ्रद्रूपिन्तसमिातिलम्।।5.9.20।।
  • 82. 82 गन्धस्तं महा त्त्िं बन्धुबुन्धुसमिोत्तमम्। इत एहीत्प्युिाचेि तत्र यत्र रािणः।।5.9.21।। ततस्तां प्रजस्थतश्शालां ददर्श महतीं शुभाम्। रािणस्य मिः कान्तां कान्तासमि िरजस्त्रयम्।।5.9.22।। मर्ण ोपािविकृ तां हेमजालविभूवषताम्। स्फाद्रटक ै रािृततलां दन्तान्तररतरूवपकाम्।।5.9.23।। मुक्तासभश्च प्रिालैश्च रूप्यचामीकरैरवप। विभूवषतां मर्णस्तम्भैस् ुबहुस्तम्भभूवषताम्।।5.9.24।। िम्रैरृजुसभरत्युच्चैस् मन्तात् ुविभूवषतैः। स्तम्भै: पक्षैररिात्युच्चैद्रदुिं ंप्रजस्थतासमि।।5.9.25।।
  • 83. 83 महत्या क ु थयास्तीणाां पृधथिीलक्षणाङ्कया। पृधथिीसमि विस्तीणाां राष्िगृहमासलिीम्।।5.9.26।। िाद्रदतां मत्तविहगैद्रदुव्यगन्धाधधिास ताम्। पराध्याुस्तरणोपेतां रक्षोधधपतिषेविताम्।।5.9.27।। धूम्रामगरुधूपेि विमलां हं पाण्डुराम्। धचत्रां पुष्पोपहारेण कल्माषीसमि ुप्रभाम्।।5.9.28।। मिस् ंह्लादजििीं िणुस्यावप प्र ाद्रदिीम्। तां शोकिासशिीं द्रदव्यां धश्रयः ञ्जििीसमि।।5.9.29।। इजन्ियाणीजन्ियाथणस्तु पञ्च पञ्चसभरुत्तमैः। िपशयामास मातेि तदा रािणपासलता।।5.9.30।।
  • 84. 84 स्िगोऽयं देिलोकोऽयसमन्िस्येयं पुरी भिेत्। स द्धधिेयं परा द्रह स्याद्रदत्यमन्यत मारुततः।।5.9.31।। प्रध्यायत इिापश्यत्प्प्रदीपांस्तत्र काञ्चिाि्। धूताुतिि महाधूतैदेििेि पराजजताि्।।5.9.32।। दीपािां च प्रकाशेि तेज ा रािणस्य च। अधचुसभुभूुषणािां च प्रदीप्तेत्यभ्यमन्यत।।5.9.33।। ततोऽपश्यत्प्क ु थाऽऽ ीिं िािािरायम्बरस्रजम्। हस्रं िरिारीणां िािािेषविभूवषतम्।।5.9.34।। पररिृत्तेऽधुरात्रे तु पाितििािशं गतम्। क्रीडडत्िोपरतं रात्रौ सुष्िाप बलित्तदा।।5.9.35।।
  • 85. 85 तत्प्र ुप्तं विरुरुचे तिश्शब्दान्तरभूषणम्। तिःशब्दहं भ्रमरं यथा पद्मििं महत्।।5.9.36।। ता ां ंिृतदन्ताति मीसलताक्षीर्ण मारुततः। अपश्यत्प्पद्मगन्धीति िदिाति ुयोवषताम्।।5.9.37।। प्रबुद्धािीि पद्माति ता ां भूत्िा क्षपाक्षये। पुिस् ंिृतपत्रार्ण रात्राविि बभुस्िदा।।5.9.38।। इमाति मुखपद्माति तियतं मत्तषट्पदाः। अम्बुजािीि फ ु ल्लाति प्राथशयन्न्ि पुिः पुिः।।5.9.39।। इतत चामन्यत श्रीमािुपपत्त्या महाकवपः। मेिे द्रह गुणतस्ताति माति सललोद्भिैः।।5.9.40।।
  • 86. 86 ा तस्य र्ुर्ुभे शाला तासभस्त्रीसभविुराजजता। शारदीि प्र न्िा द्यौस्तारासभरसभशोसभता।।5.9.41।। च तासभः पररिृतश्र्ुर्ुभे राक्ष ाधधपः। यथा ह्युडुपततश्शीमांस्तारासभरसभ ंिृतः।।5.9.42।। याश्च्यिन्तेऽम्बरात्ताराः पुण्यशेष मािृताः। इमास्तास् ङ्गताः कृ त्स्िा इतत मेिे हररस्तदा।।5.9.43।। ताराणासमि ुव्यक्तं महतीिां शुभाधचुषाम्। प्रभािणुप्र ादाश्च वििेजुस्ित्र योवषताम्।।5.9.44।। व्यािृत्तगुरुपीिस्रक्प्रकीणुिरभूषणाः। पािव्यायामकालेषु तििापहृतचेत ः।।5.9.45।।
  • 87. 87 व्यािृत्तततलकाः काजश्चत्काजश्चदुद्भ्रन्तिूपुराः। पाश्िे गसलतहाराश्च काजश्चत्परमयोवषतः।।5.9.46।। मुक्ताहाराऽिृताश्चान्याः काजश्चद्विस्रस्तिा ः। व्याविद्धरशिादामाः ककशोयु इि िाद्रहताः।।5.9.47।। ुक ु ण्डलधराश्चान्या विजच्छन्िमृद्रदतस्रजः। गजेन्िमृद्रदताः फ ु ल्ला लता इि महाििे।।5.9.48।। चन्िांशुककरणाभाश्च हाराः का ांधचदुत्कटाः। हं ा इि बभुस्सुप्ताः स्तिमध्येषु योवषताम्।।5.9.49।। अपरा ां च िैडूयाुः कादम्बा इि पक्षक्षणः। हेम ूत्रार्ण चान्या ां चक्रिाका इिाभिन्।।5.9.50।।
  • 88. 88 हं कारण्डिाकीणाुश्चक्रिाकोपशोसभताः। आपगा इि ता िेजुजशघिैः पुसलिैररि।।5.9.51।। ककङ्ककणीजाल ङ्कोशास्ता हैमविपुलाम्बुजाः। भािग्राहा यशस्तीराः ुप्ता िद्य इिाऽऽबभुुः।।5.9.52।। मृदुष्िङ्गेषु का ाजञ्चत्क ु चाग्रेषु च ंजस्थताः। बभुिुभूशषणािीि शुभा भूषणराजयः।।5.9.53।। अंशुकान्ताश्च का ाजञ्चन्मुखमारुतकजम्पताः। उपयुुपरर िक्त्राणां व्याधूयन्ते पुिः पुिः।।5.9.54।। ताः पताका इिोद्धूताः पत्िीिां रुधचरप्रभाः। िािािणु ुिणाुिां िक्त्रमूलेषु रेजजरे।।5.9.55।।
  • 89. 89 ििल्गुश्चात्र का ांधचत्क ु ण्डलाति शुभाधचुषाम्। मुखमारुत ं गाुन्मन्दं मन्दं ुयोवषताम ्।।5.9.56।। शक ु राऽ िगन्धैश्च प्रकृ त्या ुरसभः ुखः। ता ां िदितिश्िा न्स्सर्ेिे रािणं तदा।।5.9.57।। रािणाििशङ्काश्च काजश्चिािणयोवषतः। मुखाति स्म पत्िीिामुपाजजघ्रन्पुिः पुिः।।5.9.58।। अत्यथां क्तमि ो रािणे ता िरजस्त्रयः। अस्ितन्त्राः पत्िीिां वप्रयमेिाऽचरंस्तदा।।5.9.59।। बाहूिुपतिधायान्याः पाररहायुविभूवषताि्। अंशुकाति च रम्यार्ण प्रमदास्तत्र भर्न्श्यिे।।5.9.60।।
  • 90. 90 अन्या िक्षभस चान्यस्यास्तस्याः काधचत्पुिभुुजम्। अपरा त्िङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ।।5.9.61।। ऊरुपाश्िुकटीपृष्ठमन्योन्यस्य माधश्रताः। परस्परतिविष्टाङ्ग्यो मदस्िेहिशािुगाः।।5.9.62।। अन्योन्यभुज ूत्रेण स्त्रीमाला ग्रधथता द्रह ा। मालेि ग्रधथता ूत्रे र्ुर्ुभे मत्तषट्पदा।।5.9.63।। लतािां माधिे मास फ ु ल्लािां िायु ेििात्। अन्योन्य मालाग्रधथतं ं क्तक ु ुमोच्चयम्।।5.9.64।। व्यततिेजष्टत ुस्कन्धमन्योन्यभ्रमराक ु लम्। आ ीद्ििसमिोद्धूतं स्त्रीििं रािणस्य तत्।।5.9.65।।
  • 91. 91 उधचतेष्िवप ुव्यक्तं ि ता ां योवषतां तदा। वििेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्।।5.9.66।। रािणे ुख ंविष्टे ताजस्त्रयो विविधप्रभाः। ज्िलन्तः काञ्चिा दीपाः प्रैक्षन्तातिसमषा इि।।5.9.67।। राजवषुवपतृदैत्यािां गन्धिाुणां च योवषतः। राक्ष ािां च याः कन्यास्तस्य कामिशं गताः।।5.9.68।। युद्धकामेि ताः िाु रािणेि हृताः जस्त्रयः। मदा मदिेिैि मोद्रहताः काजश्चदागताः।।5.9.69।।
  • 92. 92 ि तत्र काधचत्प्रमदा प्र ह्य िीयोपपन्िेि गुणेि लब्धा। ि चान्यकामावप ि चान्यपूिाु वििा िराहाां जिकात्मजां ताम्।।5.9.70।। ि चाक ु लीिा ि च हीिरूपा िादक्षक्षणा िािुपचारयुक्ता। भायाुभित्तस्य ि हीि त्त्िा ि चावप कान्तस्य ि कामिीया।।5.9.71।।
  • 93. 93 बभूि बुद्धधस्तु हरीश्िरस्य यदीदृशी राघिधमुपत्िी। इमा यथा राक्ष राजभायाुः ुजातमस्येतत द्रह ाधुबुद्धेः।।5.9.72।। पुिश्च ोऽधचन्तयादात्तरूपो ध्रुिं विसशष्टा गुणतो द्रह ीता। अथायमस्यां कृ तिान्महात्मा लङ्क े श्िरः कष्टमिायुकमु।।5.9.73।। इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे ििमस् गुः।
  • 94. 94 दशमस् गुः Hanuman chances upon Mandodari, wife of Ravana -- mistakes her for Sita on account of her beauty and charm 94
  • 95. 95 तत्र द्रदव्योपमं मुख्यं स्फाद्रटक ं रत्िभूवषतम्। अिेक्षमाणो हिुमाि्ददर्श शयिा िम्।।5.10.1।। दान्तकाञ्चिधचत्राङ्गैिणडूयणश्च िरा िैः। महाहाुस्तरणोपेतैरुपपन्िं महाधिैः।।5.10.2।। तस्य चैकतमे देशे ोऽग्रमालाविभूवषतम्। ददर्श पाण्डुरं छत्रं ताराधधपतत जन्िभम्।।5.10.3।। जातरूपपररक्षक्षप्तं धचत्रभािु मप्रभम्। अशोकमालाविततं ददर्श परमा िम्।।5.10.4।। िालव्यजिहस्तासभिीज्यमािं मन्ततः। गन्धैश्च विविधैजुुष्टं िरधूपेि धूवपतम्।।5.10.5।।
  • 96. 96 परमास्तरणास्तीणुमाविकाजजि ंिृतम्। दामसभिुरमाल्यािां मन्तादुपशोसभतम्।।5.10.6।। तजस्मि्जीमूत ंकाशं प्रदीप्तोत्तमक ु ण्डलम्। लोद्रहताक्षं महाबाहुं महारजतिा म्।।5.10.7।। लोद्रहतेिािुसलप्ताङ्गं चन्दिेि ुगजन्धिा। न्ध्यारक्तसमिाकाशे तोयदं तद्रटद्गणम ्।।5.10.8।। िृतमाभरणैद्रदुव्यैः ुरूपं कामरूवपणम्। िृक्षििगुल्माढयं प्र ुप्तसमि मन्दरम्।।5.10.9।। क्रीडडत्िोपरतं रात्रौ िराभरणभूवषतम्। वप्रयं राक्ष कन्यािां राक्ष ािां ुखािहम्।।5.10.10।।
  • 97. 97 पीत्िाऽप्युपरतं चावप ददर्श महाकवपः। भास्िरे शयिे िीरं प्र ुप्तं राक्ष ाधधपम्।।5.10.11।। तिःश्ि न्तं यथा िागं रािणं िािरषुभः। आ ाद्य परमोद्विग्िस् ोपा पुत् ुभीतित्।।5.10.12।। अथाऽऽरोहणमा ाद्य िेद्रदकाऽन्तरमाधश्रतः। ुप्तं राक्ष शादूुलं प्रेक्षिे स्म महाकवपः।।5.10.13।। र्ुर्ुभे राक्ष ेन्िस्य स्िपतः शयिोत्तमम्। गन्धहजस्तति ंविष्टे यथा प्रस्रिणं महत्।।5.10.14।। काञ्चिाङ्गद न्िध्दै च ददर्श महात्मिः। विक्षक्षप्तौ राक्ष ेन्िस्य भुजाविन्िध्िजोपमौ।।5.10.15।।
  • 98. 98 ऐराितविषाणाग्रैरापीडिकृ तव्रणौ। िज्रोजल्लर्खतपीिां ौ विष्णुचक्रपररक्षतौ।।5.10.16।। पीिौ म ुजातां ौ ंगतौ बल ंयुतौ। ुलक्षणिखाङ्गुष्ठा स्िङ्गुलीतललक्षक्षतौ।।5.10.17।। ंहतौ पररघाकारौ िृत्तौ कररकरोपमौ। विक्षक्षप्तौ शयिे शुभ्रे पञ्चशीषाुवििोरगौ।।5.10.18।। शशक्षतजकल्पेि ुशीतेि ुगजन्धिा। चन्दिेि पराध्येि स्ििुसलप्तौ स्िलङ्कृ तौ।।5.10.19।। उत्तमस्त्रीविमृद्रदतौ गन्धोत्तमतिषेवितौ। यक्षपन्िगगन्धिुदेिदाििराविणौ।।5.10.20।।
  • 99. 99 ददर्श कवपस्तत्र बाहू शयि ंजस्थतौ। मन्दरस्यांतरे ुप्तौ महाही रुवषताविि।।5.10.21।। ताभ्यां पररपूणाुभ्यां भुजाभ्यां राक्ष ेश्िरः। र्ुर्ुभेऽचल ङ्काशः शृङ्गाभ्यासमि मन्दरः।।5.10.22।। चूतपुन्िाग ुरसभिुक ु लोत्तम ंयुतः। मृष्टान्िर ंयुक्तः पािगन्धपुरस्कृ तः।।5.10.23।। तस्य राक्ष स ंहस्य तनश्चक्राम महामुखात्। शयािस्य वितिःश्िा ः पूरयजन्िि तद् गृहम्।।5.10.24।। मुक्तामर्णविधचत्रेण काञ्चिेि विराजजतम्। मक ु टेिापिृत्तेि क ु ण्डलोज्िसलताििम्।।5.10.25।।
  • 100. 100 रक्तचन्दिद्रदग्धेि तथा हारेण शोसभिा। पीिायतविशालेि िक्ष ाऽसभविराजजतम्।।5.10.26।। पाण्डरेणापविद्धेि क्षौमेण क्षतजेक्षणम्। महाहेण ु ंिीतं पीतेिोत्तमिा ा।।5.10.27।। माषरासशप्रतीकाशं तिश्श्ि न्तं भुजङ्गित्। गाङ्गे महतत तोयान्ते प्र ुप्तसमि क ु ञ्जरम्।।5.10.28।। चतुसभुः काञ्चिैदीपैद्धीप्यमािचतुद्रदुशम्। प्रकाशीकृ त िाुङ्गं मेघं विद्युद्गणैररि।।5.10.29।। पादमूलगताश्चावप ददर्श ुमहात्मिः। पत्िी: वप्रयभायुस्य तस्य रक्षःपतेगृुहे।।5.10.30।।
  • 101. 101 शसशप्रकाशिदिाश्चारुक ु ण्डलभूवषताः। अम्लािमाल्याभरणा ददर्श हररयूथपः।।5.10.31।। िृत्तिाद्रदत्रक ु शला राक्ष ेन्िभुजाङ्कगाः। िराभरणधाररण्यो तिषण्णा ददृर्े हररः।।5.10.32।। िज्रिैडूयुगभाुर्ण श्रिणान्तेषु योवषताम्। ददर्श तापिीयाति क ु ण्डलान्यङ्गदाति च।।5.10.33।। ता ां चन्िोपमैिुक्त्रैश्शुभैलुसलतक ु ण्डलैः। विििाज विमािं तन्िभस्तारागणैररि।।5.10.34।। मदव्यायामर्खन्िास्ता राक्ष ेन्िस्य योवषतः। तेषु तेष्ििकाशेषु प्र ुप्तास्तिुमध्यमाः।।5.10.35।।
  • 102. 102 अङ्गहारैस्तथैिान्या कोमलैिृुत्तशासलिी। विन्यस्तशुभ िाुङ्गी प्र ुप्ता िरिर्णुिी।।5.10.36।। काधचद्िीणां पररष्िज्य प्र ुप्ता म्प्रकाशते। महािदीप्रकीणेि िसलिी पोतमाधश्रता।।5.10.37।। अन्या कक्षगतेिैि मड्डुक े िास तेक्षणा। प्र ुप्ता भासमिी भातत बालपुत्रेि ित् ला।।5.10.38।। पटहं चारु िाुङ्गी पीड्य र्ेिे शुभस्तिी। धचरस्य रमणं लब्ध्िा पररष्िज्येि भासमिी।।5.10.39।। काधचद्िंशं पररष्िज्य ुप्ता कमललोचिा। रहः वप्रयतमं गृह्य कामेि च कासमिी।।5.10.40।।
  • 103. 103 विपञ्चीं पररगृह्यान्या तियता िृत्तशासलिी। तििािशमिुप्राप्ता ह कान्तेि भासमिी।।5.10.41।। अन्या किक ङ्काशैमृुदुपीिैमुिोरमैः। मृदङ्गं पररपीड्याङ्गैः प्र ुप्ता मत्तलोचिा।।5.10.42।। भुजपाश्िाुन्तरस्थेि कक्षगेि कृ शोदरी। पणिेि हातिन्द्या ुप्ता मदकृ तश्रमा।।5.10.43।। डडजण्डमं पररगृह्यान्या तथैिा क्तडडजण्डमा। प्र ुप्ता तरुणं ित् मुपगूह्येि भासमिी।।5.10.44।। काधचदाडम्बरं िारी भुज ंयोगपीडडतम्। कृ त्िा कमलपत्राक्षी प्र ुप्ता मदमोद्रहता।।5.10.45।।
  • 104. 104 कलशीमपविध्यान्या प्र ुप्ता भाति भासमिी। ि न्ते पुष्पशबला मालेि पररमाजजुता।।5.10.46।। पार्णभ्यां च क ु चौ काधचत् ुिणुकलशोपमौ। उपगूह्याबला ुप्ता तििाबलपराजजता।।5.10.47।। अन्या कमलपत्राक्षी पूणेन्दु दृशाििा। अन्यामासलङ्ग्य ुश्रोणीं प्र ुप्ता मदविह्िला।।5.10.48।। आतोद्याति विधचत्रार्ण पररष्िज्य िरजस्त्रयः। तिपीड्य च क ु चैस् ुप्ता कासमन्यः कामुकातिि।।5.10.49।। ता ामेकान्तविन्यस्ते शयािां शयिे शुभे। ददर्श रूप म्पन्िामपरां कवपः जस्त्रयम्।।5.10.50।।
  • 105. 105 मुक्तामर्ण मायुक्तैभूुषणैः ुविभूवषताम्। विभूषयन्तीसमि तत्स्िधश्रया भििोत्तमम ्।।5.10.51।। गौरीं किकिणाुभासमष्टामन्तः पुरेश्िरीम्। कवपमुन्दोदरीं तत्र शयािां चारुरूवपणीम्।।5.10.52।। तां दृष्ट्िा महाबाहुभूुवषतां मारुतात्मजः। िक श यामास ीतेतत रूपयौिि म्पदा।।5.10.53। हषेण महता युक्तो ननन्द हररयूथपः। आस्फोटयामास चुचुम्ब पुच्छं ननन्द धचक्रीड जगौ जगाम। स्तम्भािरोहन्न्नपपाि भूमौ तिदशुयि्स्िां प्रकृ ततं कपीिाम्।।5.10.54।। इत्याषे श्रीमिामायणे िाल्मीकीये आद्रदकाव्ये ुन्दरकाण्डे दशमस् गुः।
  • 107. 107 अिधूय च तां बुद्धधं बभूिािजस्थतस्तदा। जगाम चापरां धचन्तां ीतां प्रतत महाकवपः।।5.11.1।। ि रामेण वियुक्ता ा स्िप्तुमहशति भासमिी। ि भोक्तुं िाप्यलङ्कतुां ि पािमुप ेवितुम्।।5.11.2।। िान्यं िरमुपस्थातुं ुराणामवप चेश्िरम्। ि द्रह राम मः कजश्चद्विद्यिे त्रत्रदशेष्िवप।।5.11.3।। अन्येयसमतत तिजश्चत्य पािभूमौ चचाि ः। क्रीडडतेिापराः क्लान्ता गीतेि च तथाऽपराः।।5.11.4।। िृत्तेि चापराः क्लान्ताः पािविप्रहतास्तथा। मुरजेषु मृदङ्गेषु पीद्रठका ु च ंजस्थताः।।5.11.5।।
  • 108. 108 तथाऽऽस्तरणमुख्येषु ंविष्टाश्चापराः जस्त्रयः। अङ्गिािां हस्रेण भूवषतेि विभूषणैः।।5.11.6।। रूप ल्लापशीलेि युक्तगीताथुभावषणा। देशकालासभयुक्तेि युक्तिाक्यासभधातयिा।।5.11.7।। रतासभरत ं ुप्तं ददर्श हररयूथपः। ता ां मध्ये महाबाहुः र्ुर्ुभे राक्ष ेश्िरः।।5.11.8।। गोष्ठे महतत मुख्यािां गिां मध्ये यथा िृषः। राक्ष ेन्िः र्ुर्ुभे तासभः पररिृतस्स्ियम्।।5.11.9।। करेणुसभयुथाऽरण्ये पररकीणो महाद्विपः। िुकामैरुपेतां च पािभूसमं महात्मिः।।5.11.10।।
  • 109. 109 ददर्श हररशादूुलस्तस्य रक्षःपतेगृुहे। मृगाणां मद्रहषाणां च िराहाणां च भागशः।।5.11.11।। तत्र न्यस्ताति मां ाति पािभूमौ ददर्श ः। रौक्मेषु च विशालेषु भाजिेष्िधुभक्षक्षताि्।।5.11.12।। ददर्श हररशादूुलो मयूराि्क ु क्क ु टांस्तथा। िराहिाध्राुण काि्दधध ौिचुलायुताि्।।5.11.13।। शल्याि्मृगमयूरांश्च हिुमानन्ििैक्षि। क्रकराजन्िविधाि्स द्धांश्चकोरािधुभक्षक्षताि्।।5.11.14।। मद्रहषािेकशल्यांश्च छागांश्च कृ ततिजष्ठताि्। लेह्यािुच्चािचान्पेयाि्भोज्याति विविधाति च।।5.11.15।।