SlideShare una empresa de Scribd logo
1 de 19
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<1>
Sanskrit -21
F- 24 –नारदभक्तिसूत्राणि-Part 5
10-07-21
पीिाम्बरं करविराक्ििशङ्खचक्रकौमोदकीसरससिं करुिासमुद्रम्|
राधासहायमतिसुन्दरमन्दहासं िािालयेशमतनशं हृदद भाियासम ||
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<2>
प्रथमोऽध्यायः - परभक्तिस्िरूपम ् । सूत्र १-२४
द्वििीयोऽध्यायः - परभक्तिमहत्त्िम ् । सूत्र २५-३३
िृिीयोऽध्यायः - भक्तिसाधनातन । सूत्र ३४-५०
चिुथोऽध्यायः - प्रेमतनिवचनम् । सूत्र ५१-६६
पञ्चमोऽध्यायः - मुख्यभक्तिमदहमा । सूत्र ६७-८४
Ch-1 24 sutras deal with the nature of bhakti
Ch-2 9 sutras (25-33) explain why the path of bhakti is superior
Ch-3 17 sutras (34-50) describe the methods by which bhakti
can be cultivated and practiced
Ch-4 16 sutras (51-66) gives the sign of true devotion
Ch-5 Last 18 sutras (67-84) glorify those who have reached the
pinnacle of devotion
Quick Recap-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<3>
िस्याः साधनातन गायन््याचायावः । ३४ - ३.०१
ित्तु विषय्यागाि् सङ्ग्यागाि् च । ३५ - ३.०२
अव्यािृत्तभिनाि् । ३६ - ३.०३
लोक
े ऽवप भगिद्गुिश्रििकीिवनाि् । ३७ - ३.०४
मुख्यिस्िु मह्कृ पयैि भगि्कृ पालेशाद् िा । ३८ - ३.०५
मह्सङ्गस्िु दुलवभोऽगम्योऽमोघश्च । ३९ - ३.०६
लभ्यिेऽवप ि्कृ पयैि । ४० - ३.०७
िक्स्मंस्िज्िने भेदाभािाि् । ४१ - ३.०८
िदेि साध्यिां िदेि साध्यिाम ् । ४२ - ३.०९
Chapter-3 Sutra 34-42
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<4>
िस्याः साधनातन गायन््याचायावः । ३४ - ३.०१
िस्याः6 (भत्याः) साधनातन गायक्न्ि आचायावः
Teachers describe in hymns & songs the following as
the means to attain this Bhakti
ित्तु विषय्यागाि् सङ्ग्यागाि् च । ३५ - ३.०२
िि् (भक्ति) िु विषय्यागाि् सङ्ग्यागाि् च (ससध्यति )
That bhakti results from the renunciation of the objects
of the senses and renunciation of attachment
34-35
Poll-1
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<5>
अव्यािृत्तभिनाि् । ३६ - ३.०३
अव्यािृत्तभिनाि्5 (ससध्यति )
From uninterrupted service
लोक
े ऽवप भगिद्गुिश्रििकीिवनाि् । ३७ - ३.०४
लोक
े 7 अवप भगिद्गुिश्रििकीिवनाि्5 (ससध्यति )
Even when engaged in the worldly activities by singing and
listening to the glory of the Lord
36-37
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<6>
मुख्यिस्िु मह्कृ पयैि भगि्कृ पालेशाद् िा । ३८
- ३.०५
मुख्यिः िु मह्कृ पया3 एि भगि्कृ पालेशाि ्5 िा
(ससध्यति )
Primarily, however, it results through the
grace of the great ones, through even a
little of the grace of the Supreme
मह्सङ्गस्िु दुलवभोऽगम्योऽमोघश्च । ३९ - ३.०६
मह्सङ्गः िु दुलवभः अगम्यः अमोघः च
But the association with the great, is
hard to get, difficult to realise,
infallible(incapable of making mistakes)
38-39
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<7>
लभ्यिेऽवप ि्कृ पयैि । ४० - ३.०७
(महिः सङ्गः) लभ्यिे अवप ि्कृ पया एि
Nevertheless, it is attainable, and that
through His grace only
िक्स्मंस्िज्िने भेदाभािाि् । ४१ - ३.०८
िक्स्मन्7 िि्-िने7 भेद-अभािाि्5 (कारििः)
Because in God and in His devotees there is no
distinction.
िदेि साध्यिां िदेि साध्यिाम ् । ४२ - ३.०९
िि् एि साध्यिां िि् एि साध्यिाम ्
That alone be adopted(sought after)
That alone be adopted(sought after)(Su-35 to 37)
40-42
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<8>
अव्ययादाप्सुपः २ | ४| ८२
सदृशं त्रत्रषु सलङ्गेषु सिावसु च विभक्तिषु |
िचनेषु च सिेषु यन्न व्येति िदव्ययम ्||
What is सुपः?
स्िौिसमौट्छष्टाभ्याक्म्भस्ङेभ्याम्भ्यस्ङससभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
। 4.1.2
सु- औ-िस ्-अम ्- औट्-शस ्-
टा-भ्याम्-सभस ्-ङे-भ्याम्-भ्यस्-
ङसस-भ्याम ्-भ्यस ्-ङस ्-ओस ्-आम ्
ङङ-ओस ्-सुप्
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<9>
एकवचनम ् द्वववचनम ् बहुवचनम ्
1 सु स ्उ औ औ िस् ि ्अस्
2 अम ् अम् औट् औ ट् शस ् श ्अस्
3 टा ट् आ भ्याम् भ्याम् सभस ् सभस्
4 ङे ङ् ए भ्याम् भ्याम् भ्यस् भ्यस्
5
ङसस
ङ्अस्इ
भ्याम् भ्याम् भ्यस् भ्यस्
6 ङस ् ङ्अस् ओस् ओस् आम् आम्
7 ङङ ङ् इ ओस ् ओस ् सुप् सु प्
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<10>
एकवचनम् द्वववचनम् बहुवचनम्
सु स्उ औ औ िस् ि ्अस्
अम् अम् औट् औ ट् शस् श ्अस्
टा ट् आ भ्याम् भ्याम् सभस् सभस्
ङे ङ् ए भ्याम् भ्याम् भ्यस् भ्यस्
ङसस
ङ्अस्इ
भ्याम् भ्याम् भ्यस् भ्यस्
ङस् ङ्अस् ओस् ओस् आम् आम्
ङङ ङ् इ ओस् ओस् सुप् सु प्
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<11>
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<12>
1-2-45(अथविि्अधािुः अप्र्ययः प्रातिपददकम्)::::::::प्रातिपददक
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि)
4-1-2(सुऔिसमौट्शस्टाभ्याक्म्भस्ङेभ्याम्भ्यस्ङससभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)::::::::सुप्
3-1-1(प्र्ययः)::::::::प्र्यय
3-1-2(परः च)::::::::प्रकृ ति+प्र्यय
1-4-102(िातन एकिचनद्वििचनबहुिचनानी एकशः)::::::::िचन
1-4-103(सुपः)::::::::विभक्ति
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ))
1-4-13(यस्माि्प्र्ययविधधः िदादद प्र्यये अङ्गम्)::::::::अङ्ग
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ))
1-4-14(सुक्प्िङन्िं पदम्)::::::::पद
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद)
1-3-8(लशक
ु अिद्धधिे)::::::::ङ्-इि्
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्)
1-4-18(यधच भम्)::::::::भ
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग,भ)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्)
1-2-41(अपृतिः एकाल्प्र्ययः)::::::::अपृति
राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग,भ)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्,अपृति)
::::::::6-1-87(आद् गुिः)::::::::
6-1-87(आद् गुिः)::::::::एकादेश
रामे(सप्िमी, पुं, एकिचन, root(राम), अकारान्ि,अङ्ग,भ)+ (सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्,अपृति)
1-4-110(विरामः अिसानम्)::::::::अिसान
रामे(पद,अिसान)( रामे(सप्िमी, पुं, एकिचन, root(राम), अकारान्ि,अङ्ग,भ,अिसान)+ (सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद,
ङ्-इि्,अपृति)
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<13>
दुस्सङ्गः सिवथैि ्याज्यः । ४३ - ३.१०
कामक्रोधमोहस्मृतिभ्रंशबुद्धधनाशकारि्िाि ् । ४४ - ३.११
िरङ्गातयिा अपीमे सङ्गाि ् समुद्रायन्िे । ४५ - ३.१२
कस्िरति कस्िरति मायाम् यः सङ्गं ्यिति यो महानुभािं सेििे
तनमवमो भिति । ४६ - ३.१३
यो विवितिस्थानं सेििे यो लोकबन्धमुन्मूलयति तनस्त्रैगु्यो भिति
योगक्षेमं ्यिति । ४७ - ३.१४
यः कमवफलं ्यिति कमावणि संन्यस्स्यति ििो तनद्विन्द्िो भिति । ४८
- ३.१५
यो िेदानवप संन्यस्यति क
े िलमविक्छछन्नानुरागं लभिे । ४९ - ३.१६
स िरति स िरति स लोकांस्िारयति । ५० - ३.१७
४३-५०
Poll-2
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<14>
दुस्सङ्गः सिवथैि ्याज्यः । ४३ - ३.१०
दुस्सङ्गः सिवथा एि ्याज्यः
Evil association should be shunned by all manner of
means
कामक्रोधमोहस्मृतिभ्रंशबुद्धधनाशकारि्िाि् । ४४ - ३.११
काम-क्रोध-मोह-स्मृतिभ्रंश-बुद्धधनाश-कारि्िाि्5 (दुस्सङ्गः ्याज्यः)
Because it is the cause of desire, anger, delusion, loss
of memory, loss of intellect and utter ruin
43-44
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<15>
िरङ्गातयिा अपीमे सङ्गाि ् समुद्रायन्िे । ४५ - ३.१२
(काम-क्रोधादद) िरङ्गातयिा अवप इमे सङ्गाि् समुद्रायन्िे
These are in themselves like little waves, but through association
become a veritable sea
कस्िरति कस्िरति मायाम ् यः सङ्गं ्यिति यो महानुभािं सेििे
तनमवमो भिति । ४६ - ३.१३
कः िरति कः िरति मायाम ् यः सङ्गं ्यिति य: महानुभािं सेििे
तनमवम: भिति
Who crosses, who crosses this Maya (illusory glamour of the world)?
He who gives up attachments, he who waits upon a spiritually
magnanimous soul, he who becomes free from the idea of possession
45-46
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<16>
यो विवितिस्थानं सेििे यो लोकबन्धमुन्मूलयति तनस्त्रैगु्यो भिति
योगक्षेमं ्यिति । ४७ - ३.१४
य: विवितिस्थानं सेििे य: लोकबन्धम् उन्मूलयति तनस्त्रैगु्य:
भिति योगक्षेमं ्यिति
He who habitually resorts to a solitude, he who cuts
asunder all worldly bondage, he who transcends the
three fundamental Gunas of nature, he who gives up
the idea of acquisition and preservation
47
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<17>
यः कमवफलं ्यिति कमावणि संन्यस्स्यति ििो तनद्विन्द्िो भिति ।
यः कमवफलं ्यिति कमावणि संन्यस्स्यति िि: तनद्विन्द्ि: भिति
He who gives up all desire for the fruit of his actions, renounces all activities and
this passes beyond all pairs of opposites
यो िेदानवप संन्यस्यति क
े िलमविक्छछन्नानुरागं लभिे । ४९ - ३.१६
य: िेदान् अवप संन्यस्यति क
े िलम ् अविक्छछन्न-अनुरागं लभिे
He who renounces even the Vedas, who has only incessant love for the Supreme
स िरति स िरति स लोकांस्िारयति । ५० - ३.१७
स: िरति स: िरति स लोकान् िारयति
He crosses, he crosses this Maya, and he takes other people also across it
48-50
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<18>
स्िक्स्ि प्रिाभ्यः पररपालयन्िां न्यायेन मागेि महशं महशशाः।
गोब्राह्मिेभ्यः शुभमस्िु तन्यं लोकाः समस्िाः सुणखनो भिन्िु ॥
काले िषविु पिवन्यः पृधथिी सस्यशासलनी
देशोऽयं क्षोभरदहिः सज्िनाः सन्िु तनभवयाः ||
Decode the this sloka word by word
• Figure of speech
• Samasa if any
• Anvayam
• Chandas
Homework
Mr Nanda Mohan Shenoy
CDPSE, CISA ,CAIIB
<20>
भ्रमद-सभभि-भूभृद्भूररभूभारसद्सभद्-
सभदसभनि-विदभ्रू-विभ्र-मादभ्र-शुभ्र8 |
ऋभुभि-भय-भेत्तभाससव भो भो विभासभ
दहव दह नरससंहासह्यिीयावदहिं मे || १४ ||
मा तनषाद प्रतिष््ां ्िमगमश्शाश्ििीस्समा: ।
य्क्रौञ्चसमथुनादेकमिधी: काममोदहिम्।।1.2.15।। 15
यथा हृषीक
े श खलेन देिकी
क
ं सेन रुद्धातिधचरं शुचावपविा
विमोधचिाहं च सहा्मिा
विभो ्ियैि नाथेन
मुहुविवपद्गिाि् 8-23 Bhg

Más contenido relacionado

La actualidad más candente

La actualidad más candente (20)

F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
F25 samskritham21-
F25 samskritham21-F25 samskritham21-
F25 samskritham21-
 
F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2F10 Samskritham 21-Chitrakavyam Part-2
F10 Samskritham 21-Chitrakavyam Part-2
 
Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2 Narada Bhakti Sutra- Part-2
Narada Bhakti Sutra- Part-2
 
F06 samskritham21
F06 samskritham21F06 samskritham21
F06 samskritham21
 
F27 Mukundamala- Part-1
F27 Mukundamala- Part-1F27 Mukundamala- Part-1
F27 Mukundamala- Part-1
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7F26- Narada Bhakti Sutra -Part-7
F26- Narada Bhakti Sutra -Part-7
 
Srimadbhagavata parayanam
Srimadbhagavata parayanamSrimadbhagavata parayanam
Srimadbhagavata parayanam
 
F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्F20 - Matrupanchakam मातृपञ्चकम्
F20 - Matrupanchakam मातृपञ्चकम्
 
F13 Srikrishna Karnamrutham
F13 Srikrishna KarnamruthamF13 Srikrishna Karnamrutham
F13 Srikrishna Karnamrutham
 
F18 Chaitanya Shikshastakam
F18  Chaitanya ShikshastakamF18  Chaitanya Shikshastakam
F18 Chaitanya Shikshastakam
 
F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4 F23 Narada Bhakti Sutra-4
F23 Narada Bhakti Sutra-4
 
F08 -Vatapuranatastakam
F08 -VatapuranatastakamF08 -Vatapuranatastakam
F08 -Vatapuranatastakam
 
D09- Samskritham 21
D09- Samskritham 21D09- Samskritham 21
D09- Samskritham 21
 
D04- Samskritham 21
D04- Samskritham 21D04- Samskritham 21
D04- Samskritham 21
 
D5 Narayaneeyam
D5 NarayaneeyamD5 Narayaneeyam
D5 Narayaneeyam
 
VR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and NarayaneeyamVR-05 Vrittha Rathnakaram and Narayaneeyam
VR-05 Vrittha Rathnakaram and Narayaneeyam
 
D_19 Samskritham 21
D_19 Samskritham 21D_19 Samskritham 21
D_19 Samskritham 21
 
F19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti SutraF19 Introduction to Sutra and Bhakti Sutra
F19 Introduction to Sutra and Bhakti Sutra
 

Similar a F24 samskritham21-Narada Bhakti Sutra-5

Similar a F24 samskritham21-Narada Bhakti Sutra-5 (13)

VR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and NarayaneeyamVR-06 Vrittha Rathnakaram and Narayaneeyam
VR-06 Vrittha Rathnakaram and Narayaneeyam
 
D_20 Samskritham 21
D_20 Samskritham 21D_20 Samskritham 21
D_20 Samskritham 21
 
VR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and NarayaneeyamVR-08 Vrittha Rathnakaram and Narayaneeyam
VR-08 Vrittha Rathnakaram and Narayaneeyam
 
D7 Narayaneeyam
D7 NarayaneeyamD7 Narayaneeyam
D7 Narayaneeyam
 
D_17 Samskritham 21
D_17 Samskritham 21D_17 Samskritham 21
D_17 Samskritham 21
 
D_13 Samskritham 21
D_13   Samskritham 21D_13   Samskritham 21
D_13 Samskritham 21
 
F05 Vathapurnathastakam
F05  Vathapurnathastakam F05  Vathapurnathastakam
F05 Vathapurnathastakam
 
D_18 Samskritham 21
D_18 Samskritham 21D_18 Samskritham 21
D_18 Samskritham 21
 
VR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and NarayaneeyamVR-03 Vrittha Rathnakaram and Narayaneeyam
VR-03 Vrittha Rathnakaram and Narayaneeyam
 
D_12- Samskritham 21
D_12- Samskritham 21D_12- Samskritham 21
D_12- Samskritham 21
 
D3 Narayaneeyam
D3 NarayaneeyamD3 Narayaneeyam
D3 Narayaneeyam
 
F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3 F15-Srikrishna Karnamrutham- Part-3
F15-Srikrishna Karnamrutham- Part-3
 
D_11- Samskritham 21
D_11- Samskritham 21D_11- Samskritham 21
D_11- Samskritham 21
 

Más de Nanda Mohan Shenoy (20)

Srimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdfSrimadbhagavata_parayanam_v3.pdf
Srimadbhagavata_parayanam_v3.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf08_Sundara Kandam_v3.pdf
08_Sundara Kandam_v3.pdf
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf06_Sundara Kandam_v3.pdf
06_Sundara Kandam_v3.pdf
 
05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf05_Sundara Kandam_v3.pdf
05_Sundara Kandam_v3.pdf
 
04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx04_Sundara Kandam_v3.pptx
04_Sundara Kandam_v3.pptx
 
03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf03_Sundara Kandam-v3.pdf
03_Sundara Kandam-v3.pdf
 
02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf02_Sundara Kandam_v3.pdf
02_Sundara Kandam_v3.pdf
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
CEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdfCEPAR Conference _20230204.pdf
CEPAR Conference _20230204.pdf
 
Digitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedbackDigitial Personal Data Bill 2022 feedback
Digitial Personal Data Bill 2022 feedback
 
IS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptxIS17428_ISACA_Chennai_20220910.pptx
IS17428_ISACA_Chennai_20220910.pptx
 

F24 samskritham21-Narada Bhakti Sutra-5

  • 1. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <1> Sanskrit -21 F- 24 –नारदभक्तिसूत्राणि-Part 5 10-07-21 पीिाम्बरं करविराक्ििशङ्खचक्रकौमोदकीसरससिं करुिासमुद्रम्| राधासहायमतिसुन्दरमन्दहासं िािालयेशमतनशं हृदद भाियासम ||
  • 2. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <2> प्रथमोऽध्यायः - परभक्तिस्िरूपम ् । सूत्र १-२४ द्वििीयोऽध्यायः - परभक्तिमहत्त्िम ् । सूत्र २५-३३ िृिीयोऽध्यायः - भक्तिसाधनातन । सूत्र ३४-५० चिुथोऽध्यायः - प्रेमतनिवचनम् । सूत्र ५१-६६ पञ्चमोऽध्यायः - मुख्यभक्तिमदहमा । सूत्र ६७-८४ Ch-1 24 sutras deal with the nature of bhakti Ch-2 9 sutras (25-33) explain why the path of bhakti is superior Ch-3 17 sutras (34-50) describe the methods by which bhakti can be cultivated and practiced Ch-4 16 sutras (51-66) gives the sign of true devotion Ch-5 Last 18 sutras (67-84) glorify those who have reached the pinnacle of devotion Quick Recap-1
  • 3. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <3> िस्याः साधनातन गायन््याचायावः । ३४ - ३.०१ ित्तु विषय्यागाि् सङ्ग्यागाि् च । ३५ - ३.०२ अव्यािृत्तभिनाि् । ३६ - ३.०३ लोक े ऽवप भगिद्गुिश्रििकीिवनाि् । ३७ - ३.०४ मुख्यिस्िु मह्कृ पयैि भगि्कृ पालेशाद् िा । ३८ - ३.०५ मह्सङ्गस्िु दुलवभोऽगम्योऽमोघश्च । ३९ - ३.०६ लभ्यिेऽवप ि्कृ पयैि । ४० - ३.०७ िक्स्मंस्िज्िने भेदाभािाि् । ४१ - ३.०८ िदेि साध्यिां िदेि साध्यिाम ् । ४२ - ३.०९ Chapter-3 Sutra 34-42
  • 4. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <4> िस्याः साधनातन गायन््याचायावः । ३४ - ३.०१ िस्याः6 (भत्याः) साधनातन गायक्न्ि आचायावः Teachers describe in hymns & songs the following as the means to attain this Bhakti ित्तु विषय्यागाि् सङ्ग्यागाि् च । ३५ - ३.०२ िि् (भक्ति) िु विषय्यागाि् सङ्ग्यागाि् च (ससध्यति ) That bhakti results from the renunciation of the objects of the senses and renunciation of attachment 34-35 Poll-1
  • 5. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <5> अव्यािृत्तभिनाि् । ३६ - ३.०३ अव्यािृत्तभिनाि्5 (ससध्यति ) From uninterrupted service लोक े ऽवप भगिद्गुिश्रििकीिवनाि् । ३७ - ३.०४ लोक े 7 अवप भगिद्गुिश्रििकीिवनाि्5 (ससध्यति ) Even when engaged in the worldly activities by singing and listening to the glory of the Lord 36-37
  • 6. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <6> मुख्यिस्िु मह्कृ पयैि भगि्कृ पालेशाद् िा । ३८ - ३.०५ मुख्यिः िु मह्कृ पया3 एि भगि्कृ पालेशाि ्5 िा (ससध्यति ) Primarily, however, it results through the grace of the great ones, through even a little of the grace of the Supreme मह्सङ्गस्िु दुलवभोऽगम्योऽमोघश्च । ३९ - ३.०६ मह्सङ्गः िु दुलवभः अगम्यः अमोघः च But the association with the great, is hard to get, difficult to realise, infallible(incapable of making mistakes) 38-39
  • 7. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <7> लभ्यिेऽवप ि्कृ पयैि । ४० - ३.०७ (महिः सङ्गः) लभ्यिे अवप ि्कृ पया एि Nevertheless, it is attainable, and that through His grace only िक्स्मंस्िज्िने भेदाभािाि् । ४१ - ३.०८ िक्स्मन्7 िि्-िने7 भेद-अभािाि्5 (कारििः) Because in God and in His devotees there is no distinction. िदेि साध्यिां िदेि साध्यिाम ् । ४२ - ३.०९ िि् एि साध्यिां िि् एि साध्यिाम ् That alone be adopted(sought after) That alone be adopted(sought after)(Su-35 to 37) 40-42
  • 8. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <8> अव्ययादाप्सुपः २ | ४| ८२ सदृशं त्रत्रषु सलङ्गेषु सिावसु च विभक्तिषु | िचनेषु च सिेषु यन्न व्येति िदव्ययम ्|| What is सुपः? स्िौिसमौट्छष्टाभ्याक्म्भस्ङेभ्याम्भ्यस्ङससभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् । 4.1.2 सु- औ-िस ्-अम ्- औट्-शस ्- टा-भ्याम्-सभस ्-ङे-भ्याम्-भ्यस्- ङसस-भ्याम ्-भ्यस ्-ङस ्-ओस ्-आम ् ङङ-ओस ्-सुप्
  • 9. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <9> एकवचनम ् द्वववचनम ् बहुवचनम ् 1 सु स ्उ औ औ िस् ि ्अस् 2 अम ् अम् औट् औ ट् शस ् श ्अस् 3 टा ट् आ भ्याम् भ्याम् सभस ् सभस् 4 ङे ङ् ए भ्याम् भ्याम् भ्यस् भ्यस् 5 ङसस ङ्अस्इ भ्याम् भ्याम् भ्यस् भ्यस् 6 ङस ् ङ्अस् ओस् ओस् आम् आम् 7 ङङ ङ् इ ओस ् ओस ् सुप् सु प्
  • 10. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <10> एकवचनम् द्वववचनम् बहुवचनम् सु स्उ औ औ िस् ि ्अस् अम् अम् औट् औ ट् शस् श ्अस् टा ट् आ भ्याम् भ्याम् सभस् सभस् ङे ङ् ए भ्याम् भ्याम् भ्यस् भ्यस् ङसस ङ्अस्इ भ्याम् भ्याम् भ्यस् भ्यस् ङस् ङ्अस् ओस् ओस् आम् आम् ङङ ङ् इ ओस् ओस् सुप् सु प्
  • 11. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <11>
  • 12. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <12> 1-2-45(अथविि्अधािुः अप्र्ययः प्रातिपददकम्)::::::::प्रातिपददक राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि) 4-1-2(सुऔिसमौट्शस्टाभ्याक्म्भस्ङेभ्याम्भ्यस्ङससभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्)::::::::सुप् 3-1-1(प्र्ययः)::::::::प्र्यय 3-1-2(परः च)::::::::प्रकृ ति+प्र्यय 1-4-102(िातन एकिचनद्वििचनबहुिचनानी एकशः)::::::::िचन 1-4-103(सुपः)::::::::विभक्ति राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ)) 1-4-13(यस्माि्प्र्ययविधधः िदादद प्र्यये अङ्गम्)::::::::अङ्ग राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ)) 1-4-14(सुक्प्िङन्िं पदम्)::::::::पद राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ ङङ(सुप्, उपदेश, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद) 1-3-8(लशक ु अिद्धधिे)::::::::ङ्-इि् राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्) 1-4-18(यधच भम्)::::::::भ राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग,भ)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्) 1-2-41(अपृतिः एकाल्प्र्ययः)::::::::अपृति राम(सप्िमी, पुं, एकिचन, प्रातिपददक, root(राम), अकारान्ि,अङ्ग,भ)+ इ(सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्,अपृति) ::::::::6-1-87(आद् गुिः):::::::: 6-1-87(आद् गुिः)::::::::एकादेश रामे(सप्िमी, पुं, एकिचन, root(राम), अकारान्ि,अङ्ग,भ)+ (सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्,अपृति) 1-4-110(विरामः अिसानम्)::::::::अिसान रामे(पद,अिसान)( रामे(सप्िमी, पुं, एकिचन, root(राम), अकारान्ि,अङ्ग,भ,अिसान)+ (सुप्, विभक्ति, प्र्यय, एकिचन, सप्िमी,root(ङङ),पद, ङ्-इि्,अपृति)
  • 13. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <13> दुस्सङ्गः सिवथैि ्याज्यः । ४३ - ३.१० कामक्रोधमोहस्मृतिभ्रंशबुद्धधनाशकारि्िाि ् । ४४ - ३.११ िरङ्गातयिा अपीमे सङ्गाि ् समुद्रायन्िे । ४५ - ३.१२ कस्िरति कस्िरति मायाम् यः सङ्गं ्यिति यो महानुभािं सेििे तनमवमो भिति । ४६ - ३.१३ यो विवितिस्थानं सेििे यो लोकबन्धमुन्मूलयति तनस्त्रैगु्यो भिति योगक्षेमं ्यिति । ४७ - ३.१४ यः कमवफलं ्यिति कमावणि संन्यस्स्यति ििो तनद्विन्द्िो भिति । ४८ - ३.१५ यो िेदानवप संन्यस्यति क े िलमविक्छछन्नानुरागं लभिे । ४९ - ३.१६ स िरति स िरति स लोकांस्िारयति । ५० - ३.१७ ४३-५० Poll-2
  • 14. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <14> दुस्सङ्गः सिवथैि ्याज्यः । ४३ - ३.१० दुस्सङ्गः सिवथा एि ्याज्यः Evil association should be shunned by all manner of means कामक्रोधमोहस्मृतिभ्रंशबुद्धधनाशकारि्िाि् । ४४ - ३.११ काम-क्रोध-मोह-स्मृतिभ्रंश-बुद्धधनाश-कारि्िाि्5 (दुस्सङ्गः ्याज्यः) Because it is the cause of desire, anger, delusion, loss of memory, loss of intellect and utter ruin 43-44
  • 15. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <15> िरङ्गातयिा अपीमे सङ्गाि ् समुद्रायन्िे । ४५ - ३.१२ (काम-क्रोधादद) िरङ्गातयिा अवप इमे सङ्गाि् समुद्रायन्िे These are in themselves like little waves, but through association become a veritable sea कस्िरति कस्िरति मायाम ् यः सङ्गं ्यिति यो महानुभािं सेििे तनमवमो भिति । ४६ - ३.१३ कः िरति कः िरति मायाम ् यः सङ्गं ्यिति य: महानुभािं सेििे तनमवम: भिति Who crosses, who crosses this Maya (illusory glamour of the world)? He who gives up attachments, he who waits upon a spiritually magnanimous soul, he who becomes free from the idea of possession 45-46
  • 16. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <16> यो विवितिस्थानं सेििे यो लोकबन्धमुन्मूलयति तनस्त्रैगु्यो भिति योगक्षेमं ्यिति । ४७ - ३.१४ य: विवितिस्थानं सेििे य: लोकबन्धम् उन्मूलयति तनस्त्रैगु्य: भिति योगक्षेमं ्यिति He who habitually resorts to a solitude, he who cuts asunder all worldly bondage, he who transcends the three fundamental Gunas of nature, he who gives up the idea of acquisition and preservation 47
  • 17. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <17> यः कमवफलं ्यिति कमावणि संन्यस्स्यति ििो तनद्विन्द्िो भिति । यः कमवफलं ्यिति कमावणि संन्यस्स्यति िि: तनद्विन्द्ि: भिति He who gives up all desire for the fruit of his actions, renounces all activities and this passes beyond all pairs of opposites यो िेदानवप संन्यस्यति क े िलमविक्छछन्नानुरागं लभिे । ४९ - ३.१६ य: िेदान् अवप संन्यस्यति क े िलम ् अविक्छछन्न-अनुरागं लभिे He who renounces even the Vedas, who has only incessant love for the Supreme स िरति स िरति स लोकांस्िारयति । ५० - ३.१७ स: िरति स: िरति स लोकान् िारयति He crosses, he crosses this Maya, and he takes other people also across it 48-50
  • 18. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <18> स्िक्स्ि प्रिाभ्यः पररपालयन्िां न्यायेन मागेि महशं महशशाः। गोब्राह्मिेभ्यः शुभमस्िु तन्यं लोकाः समस्िाः सुणखनो भिन्िु ॥ काले िषविु पिवन्यः पृधथिी सस्यशासलनी देशोऽयं क्षोभरदहिः सज्िनाः सन्िु तनभवयाः || Decode the this sloka word by word • Figure of speech • Samasa if any • Anvayam • Chandas Homework
  • 19. Mr Nanda Mohan Shenoy CDPSE, CISA ,CAIIB <20> भ्रमद-सभभि-भूभृद्भूररभूभारसद्सभद्- सभदसभनि-विदभ्रू-विभ्र-मादभ्र-शुभ्र8 | ऋभुभि-भय-भेत्तभाससव भो भो विभासभ दहव दह नरससंहासह्यिीयावदहिं मे || १४ || मा तनषाद प्रतिष््ां ्िमगमश्शाश्ििीस्समा: । य्क्रौञ्चसमथुनादेकमिधी: काममोदहिम्।।1.2.15।। 15 यथा हृषीक े श खलेन देिकी क ं सेन रुद्धातिधचरं शुचावपविा विमोधचिाहं च सहा्मिा विभो ्ियैि नाथेन मुहुविवपद्गिाि् 8-23 Bhg