SlideShare una empresa de Scribd logo
1 de 9
छात्राद्ध्यापिकायााः
पिद्ध्यालयस्य नाम
पिषयाः
कक्ष्या
छात्रसंख्या
एककं
प्रकरणम्
कालांशाः
अिध ाः
दीनाङ्काः
अखिला सुरेष् .के
कार्तिकर्तरुनाल् साििकाररक
उच्चाःपिद्ध्यालयाः
संस्कृतं
षष्टी
१३
संस्कृर्त
स्िास््यमस्तु नाः
१
४५र्नमेषाः
३२-०७-२०१५
िाठभागाः
आमुिं
िठनाध गमाः
िठनप्रमेयाः
आशयाः/ ारणााः
प्रक्रिया
मनोभािाः
िाठािग्रथनं
स्वास््यमेव धनं महत्I
हहतभोजनेन,हहतकममणा,हहतववनोदेन च
तत्साध्यं I
मानवजीवने धममसाधनाय आरोग्यं शरीरं
अत्यन्तापेक्षितं Iआरोग्यसंरिनाय भारते
प्रचल्यमानः अनेकाः पद्धतयःसन्न्त I
 उच्चारदुद्धध्या आशयव्यक्ततया च
उच्चचः वाचनं करोतत I
 पादहिप्पणणम् लिखतत I
 पहिकाम् करोतत I
आरोग्यसंरिणमधधकृत्य अवबोधनं I
आरोग्यसंरिणाय प्राधान्यं I
आरोग्यसंरिणाय प्राधान्यं भारतीयाः
पूवममेव ज्ञानवन्तः I
गद्धध्यभागं पहित्वा आशय पिनं मननं च I
उच्चारणलशिणं,अवतरणं I
प्रकृत्यानुसारं जीवने तात्पयमम् वधमयतत I
बो नोिकरणार्न
प्रक्रिया
प्रारंभप्रितिनं
प्रस्तािना
अद्धध्यावपका किायां प्रववश्य
अलभवादनप्रत्यलभवादनानान्तरं
संख्यागणनम् करोतत I
पूवमज्ञानापररशोधनार्थं संख्यागणनं करोतत
I
अद्धध्यावपका- सवे आगतवन्तः वा ?
अद्धध्यावपका –उत्तमं,ककं नाम आरोग्यं?
अद्धध्यावपका –अस्तु,शरीरस्येवमसुखं
नान्स्त्त आरोग्यं शरीरः ,मनः च सुखं
भवतत आरोग्यंI अवगमनं वा ?
अद्धध्यावपका – अस्तु,आरोग्यसंरिनार्थं
वयं ककं ककं कु ममः ?
अद्धध्यावपका- उत्तमं I
उद्देशकथनं
युष्माकं पािपुस्तके अस्माकं
सांस्काररकता अधधकृत्य एक एककम्
नूतनिदार्न- स्वास््यम्,भोजनं I
िदाचछेदिदार्न- स्वास््यमेव,तत्साद्धध्यं
कक्ष्योिकरणार्न-
श्यामफिकं ,सुधाखण्डः,माजमनी I
पिशशष्टोिकरणार्न- संकणकयन्रं,चार्टम I
प्रर्तकरणम्
छाराः – आम् I
शरीरस्य सुखं
छाराः – आम् I
व्यायामं I
छाराः पुस्तकं उद्घाियन्न्त I
अन्स्त Iतस्य नामं भवतत संस्कृततः I
पुस्तकम् उद्घाियन्तु I
िा्नं
अद्धध्यावपका उच्चचः स्पष्टतया हिवारं
वाचयतत I
िठनप्रिर्त्िनं-१
अनुवाचनं
अद्धध्यावपका वाचतयतुं छारान् तनहदमश्यतत
I
िठनप्रिर्त्िनं-२
अद्धध्यावपका पािभागे ववद्धध्यमान
नूतनपदातन वक्तुं छारान् तनहदमश्यतत I
स्वास््यम्- आरोग्यं
भोजनम्- भिणम्
िठनप्रिर्त्िनं-३
अद्धध्यावपका छारान् प्रतत पािभागे
दृश्यतः पदच्छेदातन वक्तुं तनहदमश्यतत I
छाराः श्रद्धां कु वमन्न्त I
छाराः वाचयन्न्त I
छाराः वदन्न्त I
छाराः वदन्न्त I
स्वास््यमेव- स्वास््यम् +
एव
तत्सा्यं- तत्+साध्यम्
िठनप्रिर्त्िनं-४
अद्धध्यावपका पािभागस्य अर्थं वक्तुं
छारान् तनहदमश्यतत ,साहायं करोतत I
िुनरािृपर्त्प्रश्ााः
अनुबन् प्रिर्त्िनं
मूल्यर्नणिय अंशााः
िररहाराः
अद्धध्यावपकायाः सहायेन अर्थं वदन्न्त I
1. अस्माकं जीवने महत् धनं ककं ?
2. कीदृशं तत्सा्यं ?
आरोग्यसंरिनार्थं एकः पोस्िर् तनमामणम् I
सन्न्धच्छेदं –तत्साध्यं I
मातृभाषायां अर्थं I
सामान्य उदाहरणातन उपयुज्य पाियतत
चेत्अवगन्तुं शक्यते I
अन्य पदातन तनहदमश्य पाियतत चेत्
अवगन्तुं शक्यते I
Akhila lesson plan
Akhila lesson plan
Akhila lesson plan
Akhila lesson plan

Más contenido relacionado

Destacado

Children with disabilities
Children with disabilities Children with disabilities
Children with disabilities Soha Rashed
 
Environment Safety Training (Hindi)- Anjali
Environment Safety Training (Hindi)- AnjaliEnvironment Safety Training (Hindi)- Anjali
Environment Safety Training (Hindi)- AnjaliAnjali Mishra
 
Prevention ppt
Prevention pptPrevention ppt
Prevention pptSandhya M
 
The Top Skills That Can Get You Hired in 2017
The Top Skills That Can Get You Hired in 2017The Top Skills That Can Get You Hired in 2017
The Top Skills That Can Get You Hired in 2017LinkedIn
 
LinkedIn SlideShare: Knowledge, Well-Presented
LinkedIn SlideShare: Knowledge, Well-PresentedLinkedIn SlideShare: Knowledge, Well-Presented
LinkedIn SlideShare: Knowledge, Well-PresentedSlideShare
 

Destacado (7)

Children with disabilities
Children with disabilities Children with disabilities
Children with disabilities
 
Environment Safety Training (Hindi)- Anjali
Environment Safety Training (Hindi)- AnjaliEnvironment Safety Training (Hindi)- Anjali
Environment Safety Training (Hindi)- Anjali
 
Prevention ppt
Prevention pptPrevention ppt
Prevention ppt
 
Hindi nature ppt
Hindi nature pptHindi nature ppt
Hindi nature ppt
 
Handicap care
Handicap careHandicap care
Handicap care
 
The Top Skills That Can Get You Hired in 2017
The Top Skills That Can Get You Hired in 2017The Top Skills That Can Get You Hired in 2017
The Top Skills That Can Get You Hired in 2017
 
LinkedIn SlideShare: Knowledge, Well-Presented
LinkedIn SlideShare: Knowledge, Well-PresentedLinkedIn SlideShare: Knowledge, Well-Presented
LinkedIn SlideShare: Knowledge, Well-Presented
 

Similar a Akhila lesson plan

Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragigctesivani
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शनKavishwar Rupali
 
प्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxप्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxTwinkle613131
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverDrTonyThomas2
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfRohanHarbola
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfSushant Sah
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti Sadanand Patwardhan
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptxChakradharMeher1
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायanandmuchandi1
 
Arthasastra ppt
Arthasastra pptArthasastra ppt
Arthasastra pptSruthi P.A
 

Similar a Akhila lesson plan (20)

Innovative lesson plan sree ragi
Innovative lesson plan sree ragiInnovative lesson plan sree ragi
Innovative lesson plan sree ragi
 
Questioning.pptx
Questioning.pptxQuestioning.pptx
Questioning.pptx
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
PAKRUTI, DR KHALID
PAKRUTI, DR KHALIDPAKRUTI, DR KHALID
PAKRUTI, DR KHALID
 
Pariharya vishya
Pariharya vishyaPariharya vishya
Pariharya vishya
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
प्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptxप्रमाण शारीर_mod [Autosaved].pptx
प्रमाण शारीर_mod [Autosaved].pptx
 
Jwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to FeverJwara Chikitsa an Ayurvedic insight to Fever
Jwara Chikitsa an Ayurvedic insight to Fever
 
Skill development in panchakarma
Skill development in panchakarmaSkill development in panchakarma
Skill development in panchakarma
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्शिक्षामनोविज्ञानम्
शिक्षामनोविज्ञानम्
 
Garbhavkranti and embryonic development
Garbhavkranti and embryonic developmentGarbhavkranti and embryonic development
Garbhavkranti and embryonic development
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptx
 
SWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptxSWASTHA CHATUSHKA.pptx
SWASTHA CHATUSHKA.pptx
 
शरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्यायशरीरोपक्रमणीय शारीराध्याय
शरीरोपक्रमणीय शारीराध्याय
 
Arthasastra ppt
Arthasastra pptArthasastra ppt
Arthasastra ppt
 

Más de gctesivani

Raj lekshmi lesson plan
Raj lekshmi lesson planRaj lekshmi lesson plan
Raj lekshmi lesson plangctesivani
 
Vinci lesson plan .
Vinci lesson plan .Vinci lesson plan .
Vinci lesson plan .gctesivani
 
Powerpoint pdf vincy
Powerpoint pdf vincyPowerpoint pdf vincy
Powerpoint pdf vincygctesivani
 
Mural paintingppt sreeragi
Mural paintingppt sreeragiMural paintingppt sreeragi
Mural paintingppt sreeragigctesivani
 
Shilna lesson plan
Shilna lesson planShilna lesson plan
Shilna lesson plangctesivani
 
स्वागतंshilna ppt
स्वागतंshilna pptस्वागतंshilna ppt
स्वागतंshilna pptgctesivani
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshmagctesivani
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshmagctesivani
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshmagctesivani
 
भगद्गीत.reshma.n.s
भगद्गीत.reshma.n.sभगद्गीत.reshma.n.s
भगद्गीत.reshma.n.sgctesivani
 
Lesson plan saranya
Lesson plan saranyaLesson plan saranya
Lesson plan saranyagctesivani
 
Reshma lessonplan
Reshma lessonplanReshma lessonplan
Reshma lessonplangctesivani
 
Presentation saranya
Presentation saranyaPresentation saranya
Presentation saranyagctesivani
 
Presentation santhi
Presentation santhiPresentation santhi
Presentation santhigctesivani
 
santhi krishna ppt
santhi krishna pptsanthi krishna ppt
santhi krishna pptgctesivani
 
Sajithaaaaaa lesson plan
Sajithaaaaaa lesson planSajithaaaaaa lesson plan
Sajithaaaaaa lesson plangctesivani
 

Más de gctesivani (20)

Raj lekshmi lesson plan
Raj lekshmi lesson planRaj lekshmi lesson plan
Raj lekshmi lesson plan
 
Vinci lesson plan .
Vinci lesson plan .Vinci lesson plan .
Vinci lesson plan .
 
Powerpoint pdf vincy
Powerpoint pdf vincyPowerpoint pdf vincy
Powerpoint pdf vincy
 
Keertanappt
KeertanapptKeertanappt
Keertanappt
 
Mural paintingppt sreeragi
Mural paintingppt sreeragiMural paintingppt sreeragi
Mural paintingppt sreeragi
 
ppt reshma
ppt reshmappt reshma
ppt reshma
 
Shilna lesson plan
Shilna lesson planShilna lesson plan
Shilna lesson plan
 
स्वागतंshilna ppt
स्वागतंshilna pptस्वागतंshilna ppt
स्वागतंshilna ppt
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Greeshma ppt
Greeshma pptGreeshma ppt
Greeshma ppt
 
Greeshma
GreeshmaGreeshma
Greeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
Presentationgreeshma
PresentationgreeshmaPresentationgreeshma
Presentationgreeshma
 
भगद्गीत.reshma.n.s
भगद्गीत.reshma.n.sभगद्गीत.reshma.n.s
भगद्गीत.reshma.n.s
 
Lesson plan saranya
Lesson plan saranyaLesson plan saranya
Lesson plan saranya
 
Reshma lessonplan
Reshma lessonplanReshma lessonplan
Reshma lessonplan
 
Presentation saranya
Presentation saranyaPresentation saranya
Presentation saranya
 
Presentation santhi
Presentation santhiPresentation santhi
Presentation santhi
 
santhi krishna ppt
santhi krishna pptsanthi krishna ppt
santhi krishna ppt
 
Sajithaaaaaa lesson plan
Sajithaaaaaa lesson planSajithaaaaaa lesson plan
Sajithaaaaaa lesson plan
 

Akhila lesson plan

  • 1. छात्राद्ध्यापिकायााः पिद्ध्यालयस्य नाम पिषयाः कक्ष्या छात्रसंख्या एककं प्रकरणम् कालांशाः अिध ाः दीनाङ्काः अखिला सुरेष् .के कार्तिकर्तरुनाल् साििकाररक उच्चाःपिद्ध्यालयाः संस्कृतं षष्टी १३ संस्कृर्त स्िास््यमस्तु नाः १ ४५र्नमेषाः ३२-०७-२०१५
  • 2. िाठभागाः आमुिं िठनाध गमाः िठनप्रमेयाः आशयाः/ ारणााः प्रक्रिया मनोभािाः िाठािग्रथनं स्वास््यमेव धनं महत्I हहतभोजनेन,हहतकममणा,हहतववनोदेन च तत्साध्यं I मानवजीवने धममसाधनाय आरोग्यं शरीरं अत्यन्तापेक्षितं Iआरोग्यसंरिनाय भारते प्रचल्यमानः अनेकाः पद्धतयःसन्न्त I  उच्चारदुद्धध्या आशयव्यक्ततया च उच्चचः वाचनं करोतत I  पादहिप्पणणम् लिखतत I  पहिकाम् करोतत I आरोग्यसंरिणमधधकृत्य अवबोधनं I आरोग्यसंरिणाय प्राधान्यं I आरोग्यसंरिणाय प्राधान्यं भारतीयाः पूवममेव ज्ञानवन्तः I गद्धध्यभागं पहित्वा आशय पिनं मननं च I उच्चारणलशिणं,अवतरणं I प्रकृत्यानुसारं जीवने तात्पयमम् वधमयतत I
  • 3. बो नोिकरणार्न प्रक्रिया प्रारंभप्रितिनं प्रस्तािना अद्धध्यावपका किायां प्रववश्य अलभवादनप्रत्यलभवादनानान्तरं संख्यागणनम् करोतत I पूवमज्ञानापररशोधनार्थं संख्यागणनं करोतत I अद्धध्यावपका- सवे आगतवन्तः वा ? अद्धध्यावपका –उत्तमं,ककं नाम आरोग्यं? अद्धध्यावपका –अस्तु,शरीरस्येवमसुखं नान्स्त्त आरोग्यं शरीरः ,मनः च सुखं भवतत आरोग्यंI अवगमनं वा ? अद्धध्यावपका – अस्तु,आरोग्यसंरिनार्थं वयं ककं ककं कु ममः ? अद्धध्यावपका- उत्तमं I उद्देशकथनं युष्माकं पािपुस्तके अस्माकं सांस्काररकता अधधकृत्य एक एककम् नूतनिदार्न- स्वास््यम्,भोजनं I िदाचछेदिदार्न- स्वास््यमेव,तत्साद्धध्यं कक्ष्योिकरणार्न- श्यामफिकं ,सुधाखण्डः,माजमनी I पिशशष्टोिकरणार्न- संकणकयन्रं,चार्टम I प्रर्तकरणम् छाराः – आम् I शरीरस्य सुखं छाराः – आम् I व्यायामं I छाराः पुस्तकं उद्घाियन्न्त I
  • 4. अन्स्त Iतस्य नामं भवतत संस्कृततः I पुस्तकम् उद्घाियन्तु I िा्नं अद्धध्यावपका उच्चचः स्पष्टतया हिवारं वाचयतत I िठनप्रिर्त्िनं-१ अनुवाचनं अद्धध्यावपका वाचतयतुं छारान् तनहदमश्यतत I िठनप्रिर्त्िनं-२ अद्धध्यावपका पािभागे ववद्धध्यमान नूतनपदातन वक्तुं छारान् तनहदमश्यतत I स्वास््यम्- आरोग्यं भोजनम्- भिणम् िठनप्रिर्त्िनं-३ अद्धध्यावपका छारान् प्रतत पािभागे दृश्यतः पदच्छेदातन वक्तुं तनहदमश्यतत I छाराः श्रद्धां कु वमन्न्त I छाराः वाचयन्न्त I छाराः वदन्न्त I छाराः वदन्न्त I
  • 5. स्वास््यमेव- स्वास््यम् + एव तत्सा्यं- तत्+साध्यम् िठनप्रिर्त्िनं-४ अद्धध्यावपका पािभागस्य अर्थं वक्तुं छारान् तनहदमश्यतत ,साहायं करोतत I िुनरािृपर्त्प्रश्ााः अनुबन् प्रिर्त्िनं मूल्यर्नणिय अंशााः िररहाराः अद्धध्यावपकायाः सहायेन अर्थं वदन्न्त I 1. अस्माकं जीवने महत् धनं ककं ? 2. कीदृशं तत्सा्यं ? आरोग्यसंरिनार्थं एकः पोस्िर् तनमामणम् I सन्न्धच्छेदं –तत्साध्यं I मातृभाषायां अर्थं I सामान्य उदाहरणातन उपयुज्य पाियतत चेत्अवगन्तुं शक्यते I अन्य पदातन तनहदमश्य पाियतत चेत् अवगन्तुं शक्यते I