Publicidad

A.Hr.Su 7 - 19 TO 20.pptx

PG scholar en None
11 de Mar de 2023
Publicidad

Más contenido relacionado

Publicidad

A.Hr.Su 7 - 19 TO 20.pptx

  1. SLOKASEMINAR DR KOMAL M. JADHAV 2ND YEAR PG SCHOLAR DEPT OF AGADATANTRA 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 1
  2. 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 2
  3. Content Introduction Objective Shloka Padavibhaga Padartha Anvaya Chandas Commentary Summary of the sloka Tantrayukti 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 3  Cross references  Own research view
  4. Introduction Samhita : Astanga Hrudaya Teeka : Sarvanga sundar Teekakara : Arunadatt Publication : Choukambha Samkruta Samstana; Varanasi. Sthana : Sutra sthana Adhyaya: Anna Raksha Adhyaya  Shloka : 107 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 4
  5. Objective To know in brief about given Shloka. 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 5
  6. Sloka स्पृष्टे तु कण्ड ू दाहोषाज्वरार्तिस्फोटसुप्तयः । नखरोमच्युर्तः शोफः, सेकाद्या र्िषनाशनाः ॥१९॥ शस्तास्तत्र प्रलेपाश्च सेव्यचन्दनपद्मकः । ससोमिल्कतालीसपत्रक ु ष्टामृतानतः ॥२०॥ 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 6
  7. Padavibhaga स्पृष्टे, तु, कण्ड ू दाहोषाज्वरार्तिस्फोटसुप्तयः। नखरोमच्युर्तः, शोफः, सेकाद्याः, र्िषनाशनाः॥ शस्ताः, तत्र, प्रलेपाः, च, सेव्यचन्दनपद्मकः। ससोमिल्कतालीसपत्रक ु ष्ठामृतानतः॥ 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 7
  8. Padartha स्पृष्टे - When touched कण्ड ू दाहोषाज्वरार्तिस्फोटसुप्तयः - Itching, localised and general burning sensation, jwara, pain, blisters and numbness नखरोमच्युर्तः - Falling of nails and hair शोफः – edema सेकाद्याः - Treatments such as seka र्िषनाशनाः - Those which destroy visha शस्ताः - Are good/beneficial तत्र - There (in such condition) प्रलेपाः - Pralepaच – And सेव्यचन्दनपद्मकः ससोमिल्कतालीसपत्रक ु ष्ठामृतानतः - Using ushira, chandana, padmaka, somavalka, talisa, patra, kushtha, amruta and nata 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 8
  9. Anvaya (र्िषे) स्पृष्टे तु कण्ड ू दाहोषाज्वरार्तिस्फोटसुप्तयः, नखरोमच्युर्तः, शोफः (च भिर्त)। तत्र र्िषनाशनाः सेकाद्याः, ससोमिल्कतालीसपत्रक ु ष्ठामृतानतः सेव्यचन्दनपद्मकः प्रलेपाः च शस्ताः (भिन्ति)॥ 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 9
  10. Commentary सिािङ्गसुन्दरा:- सर्िषेऽन्ने मुखहस्तार्दर्भस्तु स्पृष्टे सर्त कण्ड्िादयः शोफािाः स्ुः । ऊषा – प्रादेर्शको दाहः । सििदाहस्तु – दाहः । अर्तिः – शूलम् । सुन्तप्तः – अंगस्ाचतन्यम् । नखरोमच्युर्तः – नखशातो रोमशातः । ननु , नखशातः क े िलं िातरोगेषु पर्ितः । र्िषे च सर्न्नपातकोप उक्तः । तत्कथमेतत् ? उच्यते । जात्यिरभूत एिायं र्िषर्नर्मत्त इत्यदोषः । तत्र – तेषु र्िषस्पशिजेषु कण्ड्िार्दरोगेषु, सेकाद्याः शस्ताः, यतो र्िषनाशनाः । प्रलेपाश्च र्हताः । कः ? इत्याह – सेव्यार्दर्भः । 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 10
  11. आयुिेदरसायनम् :- सर्िषान्नस्पशिजान् रोगानाह – स्पृष्टे न्तिर्त । अर्िना दह्यमानस्ेि दुःखं – दाहः , क्षारेणेि – ऊषा । अर्तिः – शूलम् । स्फोटाः – र्पर्टकाः । सुन्तप्तः – स्पशािज्ञानम् । कण्ड्िार्दनामौषधमाह – सेकाद्या इर्त । सेकः – पररषेकः । आद्यशब्दादभ्यङ्गािगाहादयः । र्िषनाशनाः – र्िषघ्ाः , र्िषतन्त्रे िक्ष्यमाणाः । सेव्यार्दर्भः प्रलेपाः । सेव्यं – उशीरम् । पद्मकः – पद्मकाष्ठम् । सोमिल्कः – कट्फलः । तालीसपत्रं – प्रर्सद्धम् । अमृता – गुड ू ची । नतं – तगरम् । 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 11
  12. Summary of the sloka Food contaminated with poison when comes in contact with skin causes kandu (itching), daha(burning ), usha, jwara(fever), arti(pain), sphota(blisters), supti(numbness), falling of nails and hair and shopha(oedema). Treatment modalities like seka(irrigation with medicine) etc..which pacify toxicity are recommended. Smearing the body with paste made of somavalka, talisapatra, kustha, Amrutha, nata, sevya, Chandana and padmak are also desirable in this condition. 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 12
  13. Chandas Anushtubh Chandas 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 13
  14. Cross references 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 14 स्पशेन पार्णशोथः सुप्त्यङ् गुर्लदाहतोदनखभेदाः||११२|| मुखगे िोष्ठर्चर्मर्चमा र्जह्वा शूना जडा र्ििणाि च| र्िजहषिहनुस्तम्भास्दाहलालागलर्िकाराः||११३|| Cha.chi.23/112-113 पार्णप्राप्तं पार्णदाहं नखशातं करोर्त च | अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलार्न च ||३७|| Su. Ka 1 / 37
  15. Tantrayukti Adhikaranam Ekantah ( categorical statement) Vyakhyanam (Explanation) 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 15
  16. Own research view With the help of these signs and symptoms we can assess the presence of poison. Concept of Visha pareekshya can be compared with examination of poisoning cases. 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 16
  17. 03/01/2022 SHLOKA SEMINAR - A.H.SU. 7/ 19-20 17
Publicidad