SlideShare una empresa de Scribd logo
1 de 5
Descargar para leer sin conexión
स म्- 2022-2023
क ा- नवमी
िवषय:- सं कृ तम् (कोड - 122)

पाठ्यपु तकािन
पाठ्यव तु पाठ्यिब दवः
अ यासवान् भव & याकरणवीिथ: श द पािण (क) अकारा तपुि लङ्गश दा:बालकवत्
(ख) इकारा तपुि लङ्गश दा:– किववत्
(ग) उकारा तपुि लङ्गश दा:– साधुवत्
(घ) ऋकारा त ीिलङ्गश दाः–मातृवत्
(ङ) आकारा त ीिलङ्गश दाः–लतावत्
(च) ऋकारा त ीिलङ्गश दाः–मातृवत्
अ यासवान् भव & याकरणवीिथ: धातु पािण पठ्, गम्, वद्, भू, ड्, नी, श्, शक्, ा, अस्, कृ,धातु पाणां प चसु
लकारेषु लेखनं, क ठ थीकरणं
वा येषु योग: अ यासः च।
अ यासवान् भव & याकरणवीिथ: कारक-उपपद
िवभ यः
कारकाणां सामा यप रचयः। िह दीभाषया आं लभाषया वा िवभि िच ािन
अथान् च बोधनीयः। उपपदिवभ नां चतुथ पय तं वा येषु योग:
अ यास कारणीयः।
ि तीया-उभयतः,प रतः, समया, िनकषा, ित, िवना, िधक्
तृतीया- सह, साकम्, समम्, साधम्, िवना, अलम्, स श, हीन,
चतुथ - च्, दा(य छ्),नमः, कु प्, वि त।
अ यासवान् भव & याकरणवीिथ: यया: ययानां सामा य प रचय: िवशेष पेण वा, तुमुन्, यप्, ययानां
बोधनम् अनुवादमा यमेन वा येषु योग ।
अ यासवान् भव & याकरणवीिथ: उपसगाः , परा, अप, सम्, अनु, अव, िनस्, िनर्, दुस्, दुर्, िव, आङ्, इ येतान्
उपसगान् योजिय वा नूतनपदानां िनमाणं योगः अ यास ।
अ यासवान् भव & याकरणवीिथ: सि धकायम् वरसि धः (दीघ–गुण–वृि –यण्–अयािदस धीनां िनयमिनधारणं योगः
अ यास ।
शेमुषी
( थमो भागः)
( थमः पाठः)
भारतीवस तगीितः
ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्,
भावाथबोधनम्, ोकाधा रत- ो राणाम्एकपदेन पूणवा येन च
अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-
िवशेषणपदानां कतृपदानां च ानम्।
शेमुषी
( थमो भागः)
(ि तीयः पाठः)
वणकाकः
कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-
आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां
पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां
ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः,
नैितकमू यानां िनदश दात यः।
1
शेमुषी
( थमो भागः)
(तृतीयःपाठः)
गोदोहनम्
कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-
आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां
पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां
ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः,
नैितकमू यानां िनदश दात यः।
शेमुषी
( थमो भागः)
(प चमःपाठः)
सूि मौि कम्
ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य
ानम्,भावाथबोधनम्, पाठा तगतम्अ यासकायम्। ोकाधा रत–
ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानांपयायपदानां,
िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च ानम्। कि चत्
ोकमाधृ य ोका वय य अ यासः कारणीयः,सं कृतेन भावाथलेखन य
च अ यासः कायः।
शेमुषी
( थमो भागः)
(ष ः पाठः)
ा तो बालः
ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-आधा रत
ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां,
िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च
ानम्। घटना मानुसारं कथा–संयोजन य अ यासः। नैितकमू यानां
िनदशः।
शेमुषी
( थमो भागः)
(स मः पाठः)
यिभ ानम्
संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्,
नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण
नाट्यािभनयम् अिप कतु श नुवि त। वभाषया सं कृतभाषया च मानुसारं
संवादलेखनम्।
अ यासवान् भव & याकरणवीिथ: प लेखनम् िवना र थानसहायतया औपचा रकम् अनौपचा रकं प लेखनम्
औपचा रकप ेषु िवषयाः– अवकाशाथम्, व छतायै वा थिवभागाय
िव ुि वभागाय, िव कोषाय, आर काय, काशकाय– इ यादयः।
अ यासवान् भव & याकरणवीिथ: सं या 1-50पय तम्। 1तः 4 पय तम् ि षु िलङ्गेषु, के वलं थमािवभ ौ अङ्कानां
श देषु लेखनम्। |
अ यासवान् भव & याकरणवीिथ: अ ययािन थानबोधकािन– अ , त , अ य , सव , य , एक , उभय ।
कालबोधकािन– यदा, तदा, सवदा, एकदा, पुरा, अधुना, अ , ः, ः।
अथबोधनम् , वा येषु योगः।
अ यासवान् भव & याकरणवीिथ: अपिठत
अवबोधनम्
80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा |
⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम्
⦁ अनु छेद-आधा रतं भािषकं कायम्।
⦁ शीषकलेखनम्
भािषककायाय त वािन
⦁ वा ये कतृ-ि यापदचयनम्
⦁ कतृ-ि या-अि वितः
⦁ िवशेषण-िवशे य-चयनम्
⦁ पयाय-िवलोमपद-चयनम्
अ यासवान् भव & याकरणवीिथ: अनु छेदलेखनम् मंजूषाधा रतम् िविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास ।
अ यासवान् भव & याकरणवीिथ: िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च।
2
अ यासवान् भव & याकरणवीिथ: अनुवादः सरल-िह दी-आं लवा यानां च सं कृतभाषायाम् अनुवाद य अ यासः।
उपरो ं सव पाठ्य मं 30 िसत बरपय तं पाठनीयम् पिठतपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः।
म याविध-परी ा
पाठ्यपु तकािन पाठ्यव तु पाठ्यिब दवः
अ यासवान् भव
& याकरणवीिथ:
सि धकायम् य जनसि धः–ज वसि धः, म् थाने अनु वारः।
िवसगसि धः – उ वं र वं च ।
उपयु -स धीनां िनयमिनधारणं योगः अ यास ।
शेमुषी
( थमो भागः)
(नवमः पाठः)
िसकतासेतुः
संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत
ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु
श नुवि त। पाठा तगतम् अ यासकायम् नैितकमू यानां िनदशः।
अ यासवान् भव
& याकरणवीिथ:
यया: ययानां सामा य प रचय: िवशेष पेण वतु, शतृ, शानच् ययानां बोधनम्
अनुवादमा यमेन वा येषु योग ।
शेमुषी
( थमो भागः)
(दशमः पाठः)
जटायोः शौयम्
ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्,
भावाथबोधनम्, ोकाधा रत ो राणाम् अ यासः, पाठे
आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च
ानम्। ोका वय: सं कृतेन भावाथलेखनम् । पाठा तगत-अ यासकायम्।
अ यासवान् भव
& याकरणवीिथ:
श द पािण (छ) हल ताः– राजन्, भवत्, िव स्, गुिणन्,
(ज) सवनामश दा: - अ मद्, यु मद्,तत्, इदम्, िकम् (ि षुिलङ्गेषु)
उपयु -श द पाणां लेखनं, क ठ थीकरणं अनुवादमा यमेन वा येषु च योगः
कारणीयः।
अ यासवान् भव
& याकरणवीिथ:
धातु पािण दा, , ु, पा (िपब्), सेव्, लभ्-धातु पाणां लेखनं, क ठ थीकरणं
अनुवादमा यमेन वा येषु योगः च।
शेमुषी
( थमो भागः)
(एकादशः पाठः)
पयावरणम्
पाठप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्,
ग ांश-आधा रत ो राणाम् अ यासः, पाठे आगतानांपयायपदानां,
िवलोमपदानां, िवशे य-िवशेषणपदानां, कतृपदाना, ि यापदाना, ययानां च
ानम्। घटना मानुसारं वभाषया सं कृतेन च कथालेखनम्। पाठा तगत-
अ यासकायम्। नैितकमू यानां िनदशः।
अ यासवान् भव
& याकरणवीिथ:
प लेखनम् िवना र थानसहायतया अनौपचा रकं प लेखनम्
अनौपचा रकप ेषु िवषयाः–िप ोः कृते, वधापनप म्, िनम णप म्,
प रणामसूचनाप म् इ यादयः।
अ यासवान् भव
& याकरणवीिथ:
कारक-उपपद-िवभ यः प चमी- प चमी– िवना, बिहः, भी, र ्, ऋते
ष ी– उप र, अधः, पुरतः, पृ तः, िनधारणे
स मी– ि नह्, िनपुण, िव स्, पटु।
कारकाणां सामा यप रचयः। िह दीभाषया वािवभि िच ािन अथान् च
बोधनीयः। प चमी-ष ी-स मी उपपदिवभ नां तथा वा येषु योगः अ यास
कारणीयः।
3
शेमुषी
( थमो भागः)
( ादशः पाठः) वा न:
ाण व पम्
संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्,
नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण
नाट्यािभनयम् अिप कतु श नुवि त। ।
अ यासवान् भव
& याकरणवीिथ:
उपसगाः िन, अिध, अिप, अित, सु, उत्, अिभ, ित,प र, उप, इ येतान् उपसगान्
योजिय वा नूतनपदानां िनमाणम्, योगःअ यास ।
अ यासवान् भव
& याकरणवीिथ:
सं या 1-100 पय तम् अङ्कानां श देषु लेखनम्।
अ यासवान् भव
& याकरणवीिथ:
अपिठत अवबोधनम् 80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा |
⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम्
⦁ अनु छेद-आधा रतं भािषकं कायम्।
⦁ शीषकलेखनम्
भािषककायाय त वािन
⦁ वा ये कतृ-ि यापदचयनम्
⦁ कतृ-ि या-अि वितः
⦁ िवशेषण-िवशे य-चयनम्
⦁ पयाय-िवलोमपद-चयनम्
अ यासवान् भव
& याकरणवीिथ:
अनु छेदलेखनम् म जूषाधा रतंिविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास ।
अ यासवान् भव
& याकरणवीिथ:
िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च।
अ यासवान् भव
& याकरणवीिथ:
अनुवादः सरल-िह दी-आं लवा यानां सं कृतभाषायाम् अनुवाद य अ यासः।
1.शेमुषी ( .गः)
2अ यासवान् भव
3. याकरणवीिथ:
संपूणपाठ्य मः संपूणपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः।
यात यम्- उपरो ं सव पा मं 31जनवरीपय ं पाठनीयम् इ िनवायम्।वािषकपरी ायां स पूण-
पाठ्य मात् ो रािण भिव यि त।
िनधा रत-पाठ्यपु तकािन
1.शेमुषी - थमो भागः - पाठ्यपु तकम्, संशोिधतसं करणम् ( काशकः - N.C.E.R.T) 2.अ यासवान् भव -
याकरणपु तकम्, ( काशकः - N.C.E.R.T)
3. याकरणवीिथः - याकरणपु तकम्, ( काशकः - N.C.E.R.T)
वािषकं मू याङ्कनम्
80
अङ्काः
4
I क–ख डः अपिठत–अवबोधनम् 10अङ्काः
II ख– ख डः रचना मकं कायम् 15 अङ्काः
III ग– ख डः अनु यु – याकरणम् 25 अङ्काः
IV घ– ख डः पिठत–अवबोधनम् 30अङ्काः
V आ त रक–मू याङ्कनम् 20अङ्काः
पूणभारः 100अङ्काः
5

Más contenido relacionado

Similar a 9Sanskrit.pdf

Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
RohanHarbola
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
Poonam Singh
 

Similar a 9Sanskrit.pdf (20)

Sanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdfSanskrit - The Book of Prophet Zephaniah.pdf
Sanskrit - The Book of Prophet Zephaniah.pdf
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
SANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdfSANSKRIT - The Book of the Prophet Nahum.pdf
SANSKRIT - The Book of the Prophet Nahum.pdf
 
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdfSanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
Sanskrit - Ecclesiasticus the Wisdom of Jesus the Son of Sirach.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
Sanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdfSanskrit - The Precious Blood of Jesus Christ.pdf
Sanskrit - The Precious Blood of Jesus Christ.pdf
 
संस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरणसंस्कृत प्रस्तुतिकरण
संस्कृत प्रस्तुतिकरण
 
Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]Chapter 15 [Bhagvad Geeta]
Chapter 15 [Bhagvad Geeta]
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
मानवधर्मशास्त्र अथ मनुस्मृति or Manu smruti
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 
Copy of समासविचारः
Copy of समासविचारःCopy of समासविचारः
Copy of समासविचारः
 
D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Sanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdfSanskrit - The Protevangelion.pdf
Sanskrit - The Protevangelion.pdf
 
मनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयःमनोविज्ञानस्य परिचयः
मनोविज्ञानस्य परिचयः
 
Inset pgt skt 2015
Inset pgt skt 2015Inset pgt skt 2015
Inset pgt skt 2015
 
Sankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfSankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdf
 

9Sanskrit.pdf

  • 1. स म्- 2022-2023 क ा- नवमी िवषय:- सं कृ तम् (कोड - 122)  पाठ्यपु तकािन पाठ्यव तु पाठ्यिब दवः अ यासवान् भव & याकरणवीिथ: श द पािण (क) अकारा तपुि लङ्गश दा:बालकवत् (ख) इकारा तपुि लङ्गश दा:– किववत् (ग) उकारा तपुि लङ्गश दा:– साधुवत् (घ) ऋकारा त ीिलङ्गश दाः–मातृवत् (ङ) आकारा त ीिलङ्गश दाः–लतावत् (च) ऋकारा त ीिलङ्गश दाः–मातृवत् अ यासवान् भव & याकरणवीिथ: धातु पािण पठ्, गम्, वद्, भू, ड्, नी, श्, शक्, ा, अस्, कृ,धातु पाणां प चसु लकारेषु लेखनं, क ठ थीकरणं वा येषु योग: अ यासः च। अ यासवान् भव & याकरणवीिथ: कारक-उपपद िवभ यः कारकाणां सामा यप रचयः। िह दीभाषया आं लभाषया वा िवभि िच ािन अथान् च बोधनीयः। उपपदिवभ नां चतुथ पय तं वा येषु योग: अ यास कारणीयः। ि तीया-उभयतः,प रतः, समया, िनकषा, ित, िवना, िधक् तृतीया- सह, साकम्, समम्, साधम्, िवना, अलम्, स श, हीन, चतुथ - च्, दा(य छ्),नमः, कु प्, वि त। अ यासवान् भव & याकरणवीिथ: यया: ययानां सामा य प रचय: िवशेष पेण वा, तुमुन्, यप्, ययानां बोधनम् अनुवादमा यमेन वा येषु योग । अ यासवान् भव & याकरणवीिथ: उपसगाः , परा, अप, सम्, अनु, अव, िनस्, िनर्, दुस्, दुर्, िव, आङ्, इ येतान् उपसगान् योजिय वा नूतनपदानां िनमाणं योगः अ यास । अ यासवान् भव & याकरणवीिथ: सि धकायम् वरसि धः (दीघ–गुण–वृि –यण्–अयािदस धीनां िनयमिनधारणं योगः अ यास । शेमुषी ( थमो भागः) ( थमः पाठः) भारतीवस तगीितः ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्, भावाथबोधनम्, ोकाधा रत- ो राणाम्एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य- िवशेषणपदानां कतृपदानां च ानम्। शेमुषी ( थमो भागः) (ि तीयः पाठः) वणकाकः कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश- आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः, नैितकमू यानां िनदश दात यः। 1
  • 2. शेमुषी ( थमो भागः) (तृतीयःपाठः) गोदोहनम् कथाप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश- आधा रत- ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथालेखन यअ यासः कायः, नैितकमू यानां िनदश दात यः। शेमुषी ( थमो भागः) (प चमःपाठः) सूि मौि कम् ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्,भावाथबोधनम्, पाठा तगतम्अ यासकायम्। ोकाधा रत– ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानांपयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च ानम्। कि चत् ोकमाधृ य ोका वय य अ यासः कारणीयः,सं कृतेन भावाथलेखन य च अ यासः कायः। शेमुषी ( थमो भागः) (ष ः पाठः) ा तो बालः ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-आधा रत ो राणाम् एकपदेन पूणवा येन च अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां ि यापदानां ययानां च ानम्। घटना मानुसारं कथा–संयोजन य अ यासः। नैितकमू यानां िनदशः। शेमुषी ( थमो भागः) (स मः पाठः) यिभ ानम् संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। वभाषया सं कृतभाषया च मानुसारं संवादलेखनम्। अ यासवान् भव & याकरणवीिथ: प लेखनम् िवना र थानसहायतया औपचा रकम् अनौपचा रकं प लेखनम् औपचा रकप ेषु िवषयाः– अवकाशाथम्, व छतायै वा थिवभागाय िव ुि वभागाय, िव कोषाय, आर काय, काशकाय– इ यादयः। अ यासवान् भव & याकरणवीिथ: सं या 1-50पय तम्। 1तः 4 पय तम् ि षु िलङ्गेषु, के वलं थमािवभ ौ अङ्कानां श देषु लेखनम्। | अ यासवान् भव & याकरणवीिथ: अ ययािन थानबोधकािन– अ , त , अ य , सव , य , एक , उभय । कालबोधकािन– यदा, तदा, सवदा, एकदा, पुरा, अधुना, अ , ः, ः। अथबोधनम् , वा येषु योगः। अ यासवान् भव & याकरणवीिथ: अपिठत अवबोधनम् 80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा | ⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम् ⦁ अनु छेद-आधा रतं भािषकं कायम्। ⦁ शीषकलेखनम् भािषककायाय त वािन ⦁ वा ये कतृ-ि यापदचयनम् ⦁ कतृ-ि या-अि वितः ⦁ िवशेषण-िवशे य-चयनम् ⦁ पयाय-िवलोमपद-चयनम् अ यासवान् भव & याकरणवीिथ: अनु छेदलेखनम् मंजूषाधा रतम् िविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास । अ यासवान् भव & याकरणवीिथ: िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च। 2
  • 3. अ यासवान् भव & याकरणवीिथ: अनुवादः सरल-िह दी-आं लवा यानां च सं कृतभाषायाम् अनुवाद य अ यासः। उपरो ं सव पाठ्य मं 30 िसत बरपय तं पाठनीयम् पिठतपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः। म याविध-परी ा पाठ्यपु तकािन पाठ्यव तु पाठ्यिब दवः अ यासवान् भव & याकरणवीिथ: सि धकायम् य जनसि धः–ज वसि धः, म् थाने अनु वारः। िवसगसि धः – उ वं र वं च । उपयु -स धीनां िनयमिनधारणं योगः अ यास । शेमुषी ( थमो भागः) (नवमः पाठः) िसकतासेतुः संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। पाठा तगतम् अ यासकायम् नैितकमू यानां िनदशः। अ यासवान् भव & याकरणवीिथ: यया: ययानां सामा य प रचय: िवशेष पेण वतु, शतृ, शानच् ययानां बोधनम् अनुवादमा यमेन वा येषु योग । शेमुषी ( थमो भागः) (दशमः पाठः) जटायोः शौयम् ोकानां स वरगायनम्, ोका वय य अ यासः, ोकाथ य ानम्, भावाथबोधनम्, ोकाधा रत ो राणाम् अ यासः, पाठे आगतानां पयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां कतृपदानां च ानम्। ोका वय: सं कृतेन भावाथलेखनम् । पाठा तगत-अ यासकायम्। अ यासवान् भव & याकरणवीिथ: श द पािण (छ) हल ताः– राजन्, भवत्, िव स्, गुिणन्, (ज) सवनामश दा: - अ मद्, यु मद्,तत्, इदम्, िकम् (ि षुिलङ्गेषु) उपयु -श द पाणां लेखनं, क ठ थीकरणं अनुवादमा यमेन वा येषु च योगः कारणीयः। अ यासवान् भव & याकरणवीिथ: धातु पािण दा, , ु, पा (िपब्), सेव्, लभ्-धातु पाणां लेखनं, क ठ थीकरणं अनुवादमा यमेन वा येषु योगः च। शेमुषी ( थमो भागः) (एकादशः पाठः) पयावरणम् पाठप रचयः, ग वाचन य अ यासः, ग ांश य सरलाथ ानम्, ग ांश-आधा रत ो राणाम् अ यासः, पाठे आगतानांपयायपदानां, िवलोमपदानां, िवशे य-िवशेषणपदानां, कतृपदाना, ि यापदाना, ययानां च ानम्। घटना मानुसारं वभाषया सं कृतेन च कथालेखनम्। पाठा तगत- अ यासकायम्। नैितकमू यानां िनदशः। अ यासवान् भव & याकरणवीिथ: प लेखनम् िवना र थानसहायतया अनौपचा रकं प लेखनम् अनौपचा रकप ेषु िवषयाः–िप ोः कृते, वधापनप म्, िनम णप म्, प रणामसूचनाप म् इ यादयः। अ यासवान् भव & याकरणवीिथ: कारक-उपपद-िवभ यः प चमी- प चमी– िवना, बिहः, भी, र ्, ऋते ष ी– उप र, अधः, पुरतः, पृ तः, िनधारणे स मी– ि नह्, िनपुण, िव स्, पटु। कारकाणां सामा यप रचयः। िह दीभाषया वािवभि िच ािन अथान् च बोधनीयः। प चमी-ष ी-स मी उपपदिवभ नां तथा वा येषु योगः अ यास कारणीयः। 3
  • 4. शेमुषी ( थमो भागः) ( ादशः पाठः) वा न: ाण व पम् संवादशै यां पाठ य आदशवाचनम्, नाट्यांश य सरलाथ ानम्, नाट्यांशाधा रत– ो राणाम यासः। छा ाः पाठ य पा पेण नाट्यािभनयम् अिप कतु श नुवि त। । अ यासवान् भव & याकरणवीिथ: उपसगाः िन, अिध, अिप, अित, सु, उत्, अिभ, ित,प र, उप, इ येतान् उपसगान् योजिय वा नूतनपदानां िनमाणम्, योगःअ यास । अ यासवान् भव & याकरणवीिथ: सं या 1-100 पय तम् अङ्कानां श देषु लेखनम्। अ यासवान् भव & याकरणवीिथ: अपिठत अवबोधनम् 80-100 श दप रिमतः ग ांशः, सरलकथा वणनम् वा | ⦁ एकपदेन पूणवा येन च अवबोधना मकं कायम् ⦁ अनु छेद-आधा रतं भािषकं कायम्। ⦁ शीषकलेखनम् भािषककायाय त वािन ⦁ वा ये कतृ-ि यापदचयनम् ⦁ कतृ-ि या-अि वितः ⦁ िवशेषण-िवशे य-चयनम् ⦁ पयाय-िवलोमपद-चयनम् अ यासवान् भव & याकरणवीिथ: अनु छेदलेखनम् म जूषाधा रतंिविवधिवषयाधा रतम् अनु छेदलेखनम् अ यास । अ यासवान् भव & याकरणवीिथ: िच वणनम् िच ं ्वा िच ाधा रत-वणनम् वा यरचना यास: च। अ यासवान् भव & याकरणवीिथ: अनुवादः सरल-िह दी-आं लवा यानां सं कृतभाषायाम् अनुवाद य अ यासः। 1.शेमुषी ( .गः) 2अ यासवान् भव 3. याकरणवीिथ: संपूणपाठ्य मः संपूणपाठ्य म य पुनरावृि ः। आदश प ाणाम् अ यासः। यात यम्- उपरो ं सव पा मं 31जनवरीपय ं पाठनीयम् इ िनवायम्।वािषकपरी ायां स पूण- पाठ्य मात् ो रािण भिव यि त। िनधा रत-पाठ्यपु तकािन 1.शेमुषी - थमो भागः - पाठ्यपु तकम्, संशोिधतसं करणम् ( काशकः - N.C.E.R.T) 2.अ यासवान् भव - याकरणपु तकम्, ( काशकः - N.C.E.R.T) 3. याकरणवीिथः - याकरणपु तकम्, ( काशकः - N.C.E.R.T) वािषकं मू याङ्कनम् 80 अङ्काः 4
  • 5. I क–ख डः अपिठत–अवबोधनम् 10अङ्काः II ख– ख डः रचना मकं कायम् 15 अङ्काः III ग– ख डः अनु यु – याकरणम् 25 अङ्काः IV घ– ख डः पिठत–अवबोधनम् 30अङ्काः V आ त रक–मू याङ्कनम् 20अङ्काः पूणभारः 100अङ्काः 5